अध्याय 16 निबंध (अनुच्छेद) लेखनम् MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य

अध्याय 16

निबंध (अनुच्छेद) लेखनम्

1. नैतिकशिक्षायाः महत्त्वम्

‘शिक्ष्’ विद्योपादाने इति व्युत्पत्त्या शिक्षाशब्दस्य अर्थः विद्यार्जनम् एव किन्तु केवलानि पुस्तकानि कण्ठस्थीकृत्य उपाधि प्राप्य जीविकोपार्जनम् एव शिक्षा नास्ति । जीवने सत्यम्, अहिंसा, विनम्रतानियमसाहसप्रभृतीनाम् उच्चादर्शाणाम् सम्यक् समावेशनम् एव शिक्षायाः उद्देश्यं भवति । यया शिक्षया एतादृशाणां सद्गुणानां विकास: भवति सा नैतिकशिक्षेति उच्यते । नैतिकशिक्षामाध्यमेन मानवानां मूलप्रवृत्तयः संशोध्यन्ते । नैतिकशिक्षया सङ्कीर्णानां विचाराणाम् अपनयनं भवति । उचितानुचितनिर्णयक्षमतायाः विकासोऽपि भवति । सम्प्रति लोके चौर्यहिंसाबलात्कारघृणाद्वेषादिघृणितप्रवृत्तयः अनियंत्रणीयाः सञ्जाताः। अतः अस्माभिः मूलप्रवृत्तीनां संयमनम् अवश्यं कर्त्तव्यम्। नैतिकशिक्षाबलेन एव वयं गतगौरवं पुनः प्राप्तुं शक्नुमः।

2. छात्रजीवनम्

यावत् कालो विद्याध्ययने याति तावत् विद्यार्थिन: जीवनः छात्रजीवनं उच्यते । छात्र जीवने छात्रा: विद्यायाः अध्ययनं कुर्वन्ति । यावत् विद्यां अधीयन्ते तावद् भवति छात्रकालः। छात्रा: नियम पूर्वकं स्वाध्यायं कुर्वन्ति । छात्रजीवनं सर्वथाः चिन्तारहितं भवति । एवं छात्रजीवने जीवनस्य निर्माणोभवति । छात्रजीवने छात्रा: विद्यालयं गत्वा गुरोः सकाशात् विद्यां प्राप्तनुवन्ति । छात्राः विद्यालयेषु अध्ययनेन सह अन्यमपि ज्ञानवर्धकं क्रियाकलाप कुर्वन्ति । छात्राः अस्मिन् जीवने अनेकान् श्रेष्ठ गुणान् प्राप्तुम् यतन्ते । छात्र जीवने ये अनुशासनस्य नियमान् पालयन्तः अध्ययनं कुर्वन्ति तेषां भविष्य उज्जवलं भवति । मानव जीवने अन्यकालापेक्षया अस्य कालस्य माहात्म्यं सर्वाधिकं वर्तते। जीवनस्य सफलता असफलता वा अस्यैव कालस्य उपरि निर्भरा भवति । अस्मिन्नैव समये भाविजीवनस्य कृते शक्तिञ्चयः क्रियते। अत: छात्रजीवनं सर्वथा मनोरमं श्रेयस्करं च भवति।

3. संस्कृतभाषायाः महत्वम्

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति । संस्कृता परिशुद्धा व्याकरण सम्बन्धिदोषादिरहिता संस्कृतभाषेति निगद्यते। प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत्। सर्वे जनाः संस्कृतभाषाम् एव वदन्तिस्म। एषा एव अस्माकं पूर्वजानाम् आर्याणां सुलभा, शोभना, गरिमामयी च वाणी। संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति येषां महत्वमद्यापि सर्वोपरि वर्तते। भास-कालिदास-अश्वघोष-भवभूति-दण्डि-सुबन्धु-बाण-जयदेव प्रभुतयो महाकवयो नाटकाराश्च संस्कृतभाषायाः एव। जीवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोगः भवति । अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति। संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति। राष्ट्रस्य ऐक्यं च साधयति । भारतीय गौरवस्य रक्षणाय एतस्याः प्रसारश्च सवैरेव कर्त्तव्यः। अत एव उच्यते – ‘संस्कृतिः संस्कृताश्रिता।’

4. कविः कालिदासः

कालिदासः भारतस्य श्रेष्ठतमः कविः। सः न केवलं भारतस्य प्रत्युत् विश्वस्य श्रेष्ठतमः कविः। अतएव स: कविकुलगुरुरिति कश्यते । तेन विरचिताः सप्त ग्रन्थाः अतीव प्रसिद्धाः। तेषु द्वे महाकाव्ये-रघुवंशम् कुमारसम्भवं च द्वे खण्डकाव्ये ऋतुसंहारं मेघदूतं च वर्तते । त्रीणि नाटकानि – मालविकाग्निमित्रं, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम्। एषु मेघदूतस्य शाकुन्तलस्य च प्रचारो विदेशेषु अपि अधिको वर्तते। विश्वस्य सर्वास्वपि प्रमुखासु भाषासु कालिदासस्य ग्रन्थानामनुवादाः लभ्यन्ते । कालिदासस्य नाटकानि अद्यापि न केवलं भारते प्रत्युत् विश्वस्य प्रसिद्धेषु नगरेषु अभिनीयते । कालिदासस्य जन्म कदा जातमिति न विदितम् । खीष्टाब्दस्य चतुर्थशताब्द्यां सः जातः इति बहवो मन्यते । केचित् च तं विक्रमस्य प्रथमशताब्द्यां जातं स्वीकुर्वन्ति । परं तस्य निवासो मध्यप्रदेशे

उज्जनियन्यामभवत् इति निश्चितम् । उज्जयिन्यां प्रतिवर्ष कालिदासमहोत्सवो भवति । कालिदासस्य उपमा: अतीव प्रसिद्धाः। उक्तञ्च उपमा कालिदासस्य इति । स भारतस्य अत्ति मनोरमम् वर्णनम् अकरोत् । तेन तुल्यः क्रोऽपि कविः न यद्यावधि अजायत । अतएव उक्तम् – एकोऽपि जीयते हन्त कालिदासो न केनचित्।

महर्षि वाल्मीकि विरचितम् रामायणम् लौकिक संस्कृत साहित्यस्यादि काव्यमस्ति। अत्रैव सर्वप्रथममाम्नायादन्यय नूतनश्छन्दसावतारोऽभवत्। अस्मिन्नादिकाव्ये काव्यात्मकं वर्णनमेव अस्ति। भारतीयदर्शनानाम् महान् कोशोऽप्यत्र विद्यते । एतस्मिन्हि महाकाव्ये करुणरसस्यैव प्राधान्यं वर्तते । आदिकवैः क्रौम्चवधवियोगोत्पन्नश्शोक एव तस्य कलकण्ठात् श्लोकरूपेण प्रस्फुटितोऽस्ति। रामायणे प्रसंगमनुसृत्य वीर, रौद्राद्भुतादि रसानामपि सम्यक्परिपाको दृश्यते । आदिकविनास्मिन्महाकाव्ये चरित्रचित्रणे विलक्षणा निजप्रतिभा प्रदर्शिता । अस्मिन्नादिकाव्ये रघुकुल कमलदिवाकरः क्षात्रावतंसः दाशरथिः रामो नायकस्तस्यार्धांगिनी जनकात्मजा सीता च नायिकास्ति। अस्मिन्महाकाव्ये मानवान्तः प्रकृत्याः यादृशं स्वाभाविकं सूक्ष्म भव्यञ्च विशेलषणं तादृगेव सजीवतया याथातथ्येन च मोहकं प्रकृतिचित्रणमस्ति । मानवमनोवृत्तीनामेतादृशं व्यापकं विशुद्धञ्च निरूपणमन्यत्र दुर्लभमस्ति । एतत्काव्यं भारतीयसभ्यतायाः संस्कृतेश्चेतिहासग्रन्थोडस्ति । अत्र घटनानां दिनांकानाम्च केवलं सञ्चयो न विद्यतेडपितु सभ्यतायाः विकसितस्यादर्शरूपस्य चारुचित्रणमस्ति । परवर्तिनाम् साहित्यकाराणामेषः उपजीवाः ग्रन्थोऽस्ति । एतस्य ग्रन्थस्य भाषा सरला, स्वाभाविका, सुबोधा, प्रवाहपूर्णा, प्रभावोत्पादिका चास्ति । अस्य सरसता विदुषां सहृदयानाञ्च चेतांसि सममेव रञ्चयति।

5. आदिकवि: वाल्मीकिः

6. सदाचारः

अस्माकं भारतीया संस्कृतिः आचार-प्रधाना अस्ति। आचारः द्विविधः भवति-दुराचारः सदाचारः च । सताम् आचारः सचादारः इत्युच्यते। सज्जना: विद्वांसो च यथा आचरन्ति तथैव आचरणं सदाचारो भवति । सज्जनाः स्वकीयानि इन्द्रियाणि वशे कृत्वा सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति । ते सत्यं वदन्ति, मातुः पितुः गुरुजनानां वृद्धानां ज्येष्ठानां च आदरं कुर्वन्ति, तेषाम् आज्ञां पालयन्ति सत्कर्मणि प्रवृत्ता भवन्ति ।

जनस्य समाजस्य राष्ट्रस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते । सदाचारस्याभ्यासो बाल्यकालादेव भवति । सदाचारेण बुद्धिः वर्धते नरः धार्मिकः, शिष्टो, विनीतो, बुद्धिमान् च भवति । संसारे सदाचारस्यैव महत्वं दृश्यते । ये सदाचारिणः भवन्ति, ते एव सर्वत्र आदरं लभन्ते । यस्मिन् देशे जनाः सदाचारिणो भवन्ति तस्यैव सर्वतः उन्नतिर्भवति । अतएव महर्षिभिः आचार: परमो धर्मः इत्युच्यते सदाचारी जनः परदारेषुमातृवत् परधनेषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् पश्यति । सदाचारीजनस्य शीलम् एव परमं भूषणम् अस्ति ।

7. उद्यानम्

मम् गृहस्य समीपे अस्ति एकमतीव शोभनम् उद्यानम्। उद्यानस्य हरीतिमां विलोक्य जनाः प्रमुदिताः भवन्ति । अत्र विविधाः वृक्षाः विविधानि पुष्पाणि विविधाः लताश्च सन्ति । वृक्षाः पर्णैः पुष्पैः च शोभन्ते । पर्णानां वर्णाः हरिताः पुष्पाणां च वर्णाः विविधाः। पक्वानि फलानि वृक्षाणां भूषणानि सन्ति । वृक्षाणां शाखाः फलानां भारेण नमन्ति। जनाः वृक्षाणां फलानि भक्षयन्ति। सर्वाः लताः वृक्षान् आश्रयन्ति । लतानां कुसुमानि श्वेतानि, फलानि, नीलानि, रक्तानि वा सन्ति। मालाकारः उद्यानस्य पुष्पाणि चित्वा मालां निर्मापयति । अहं प्रतिदिनं सायकाले तत्र भ्रमणाय गच्छामि। उद्यानस्य शुद्धवायुः मह्यं रोचते । अत्र बालकानां कृते क्रीडनाय क्रीडाक्षेत्रमपि अस्ति । उद्यानस्य वृक्षाणां छायासु जनाः विश्राम्यन्ति । वृक्षेषु खगाः कूजन्ति। प्रभाते तेषां कूजनं मनोहरं भवति । उद्यानस्य समीपे एव जलाशयः अस्ति । मालाकारः तस्मात् जलसेचनं करोति । उद्यानम् अस्माकं जीवने महत्वपूर्णम्। वस्तुतः उद्यानं मे अति प्रियम्।

शासनमनुसृत्य वर्तनमेवानुशासनम्। जीवनस्य विविध क्रियाणां नियन्त्रणार्थं अनुशासनस्य आवश्यकता भवति । अतः जीवने अनुशासनस्य महती आवश्यकता भवति । अनुशासनरहितं जीवनं पशुवत् उच्छृखलं भवति ।

8. अनुशासनम्
निबंध (अनुच्छेद) लेखनम् | 163

मानवसमाजस्य अस्तित्वं शोभां च अनुशासनेन एव भवति । ये जनाः अनुशासनस्य स्वयमेव पालनं कुर्वन्ति ते जीवने श्रेयः लभन्ते । स्वाअनुशासनं मानवस्य एकं वैशिष्ट्यम् अस्ति । सेनायाम् अनुशासनस्य अत्यधिकं महत्वम् भवति । विद्यार्थीनाम् जीवने अनुशासनस्य विशिष्टं स्थानम् भवति । य: अनुशासनस्य पालनं करोति सः सफलतां प्राप्नोति । समये विद्यालये आगमनम्, शान्तभावेन गुरोर्भाषण श्रवणं सहपाठिभिः सह सद्व्यवहारः अध्ययने आहार विहारे वा केचिनियमाः। एतेषाम् पालनमेवानुशासनसनमस्ति । मातृदेवो भव पितृदेवो भव आचार्यदेवो भव स्वाध्यायान्मा प्रमदः । नियमानुवर्तनेनैव नरोऽभीष्टं लब्धुं शक्नोति । विद्याधिगन्तुं अनुशासनपालनमावश्यकम् भवति । अतः छात्रैः अनुशासनस्य पालनं कर्तव्यम्।

9. पर्यावरणम्

अस्मान् परितः यत् वृतं आवृणोति तत् पर्यावरणम्इति कथ्यते । तद् द्विविधंण प्रकृतिनिर्मितं मानवनिर्मिञ्च। सम्प्रति संसारे औद्योगिक विकासेन समं पर्यावरण दूषणस्य समस्या सम्मुखीना वर्तते । विविधोद्योगे: नवाविष्कारैश्च वायुमण्डल जलंच प्रदूषितं संजातम् ।

जनसंख्याविस्फोटेन वनानां विनाशेन, वाहनानामपरितेन घूमेन, विषमिश्रितरसायनानामुपयोगेन, ध्वनि प्रदूषणेन च सर्वत्र हाहाकारः रोगा: अशान्तिश्च व्याप्ता दृश्यन्ते । अस्याः प्रदूषणसमस्यायाः निवारणाय स्थाने स्थाने वृक्षाः रोपणीयाः। वनानां छेदनं रोद्धव्यम्, राजमार्गम् उभयतः क्षायावृक्षाः भवेयुः। औद्योगिक यंत्रशाला: नगराद् ग्रामादव दूरे स्थापनीयाः दूषितानि जलानि गंगादीन्नदीषु न पटेयुः। पर्यावरण विनाशक: दण्डित: स्यात् । पर्यावरण क्षरणे प्रत्येक जनः कटिबद्धः भवेत्। भारतसर्वकारोडपि पर्यावरण संरक्षणार्थ जन सहयोगेन विविधयोजना: निर्माति। पर्यावरणस्य रक्षणे कृत संकल्पाः न भविष्यन्ति, तावद् इयं समस्या तथैव स्थास्यति ।

10. परोपकार:

परेषाम् उपकारः परोपकार अस्ति । संसारे परोपकार एव स गुणो विद्यते, येन मनुष्येषु जीवेषु वा सुखस्य प्रतिष्ठा वर्तते । समाजसेवा-भावना, देशप्रेम-भावना, देशभक्ति-भावना, दीनोद्धरण-भावना, परदुःख-कातरता च परोपकारगुणस्य ग्रहणेनैव भवति । परोपकारकरणेन हृदयं पवित्रं सरलं विनयोपेतं सरसं सदयं च भवति । परोपकारिण: परेषां दुःखं स्वीयं दुखं मत्वा तेषां हितसम्पादनार्थ यतन्ते । परोपकारी दीनेभ्यो दानं ददाति, निर्धनेभ्यो धनम्, वस्त्रहीनेभ्यो वस्त्रम्, पिपासितेभ्यो जलम्, बुभुक्षितेभ्योऽन्नम्, अशिक्षितेभ्यश्च शिक्षां ददाति । सज्जना: परोपकारेणैव प्रसन्नता भवति । प्रकृतिरपि परोपकारस्यैव शिक्षां ददाति । परोपकारर्थमपि सूर्यः तपति, चन्द्रो ज्योत्सनां वितरित, वृक्षाः फलानि वितरन्ति, नद्यो वहन्ति, मेघाश्च वर्षन्ति । शास्त्रेषु परोपकारस्य बहु महत्वं गीतमस्ति । परोपकारः सर्वेषामुपदेशानां सारो वर्तते । परोपकारेणैव जगतोऽभ्युदयो भवतिः शान्तिः सुखं च वर्धते । परोपकार भावनयैव महाराजो दधीचिः देवानां हिताय स्वीयानि अस्थीनि ददौ । महाराजः शिविः कपोतरक्षणार्थं स्वमांसं श्येनाय प्रांदात् । महर्षिः दयानन्दः महात्मा गांधिश्च भारतभूमिहितायैव प्राणान् दत्तवन्तौ । अतः सर्वेरपि सर्वदा सर्वथा परोपकारः करणीयः।

11. धेनुः

धिनोति प्रीणयति इति धेनुः। धेनुः स्वदुग्धेनु स्वरूपेण च जनान् प्रीणयति। जनाः धेनुः गौमाता अपि कथयन्ति । अस्याः चत्वारः पादाः वे शृङ्गे एकं लाङ्गुलं च भवति । धेनूनां विविधाः वर्णाः भवन्ति। धेनुः तृणानि भक्षयित्वा जनेभ्यः मधुरं पयः प्रयच्छति । धेनो: वत्सा: बलीवदां भवन्ति । ते कृषीबलानां कृते उपयोगिनः भवन्ति । नो: गोमयं इन्धने भूमे: उर्वरा शक्तेश्च वर्धनाय उपयुज्यते । धेनोः मूत्रेण यकृद्दोषाः नश्यन्ति। धेनोः दुग्धेन दधि, तक्रं नवनीतं, घृतं च निर्मीयते। धेनोः दुग्धं मधुरं पथ्यं हितकारि च भवति। धेनूनां सेवया श्रीकृष्णः गोपालः इति नाम्रा प्रसिद्धोऽभवत् । भारतीयसंस्कृतौ धेनूनां महत्तवम् अधिकम् अस्ति अत एव उक्तं च “गावो विश्वस्य मातरः इति।”

 

12. सत्संगतिः

सतां संगतिः इति सत्संगतिः। मनुष्योऽनुकरणशीलश्च वर्तते । संगतिप्रभावस्त्वनिवार्य एव भवति । सतां संगेन तु पुनमर्यमनुष्यस्य सततमभ्युदयो भवति । उत्तरोत्तरं हि सः उन्नतिमेति । यथा काञ्चनसंसर्गान्मारकती द्युति धत्ते, पारस स्पर्शमवाप्यायः स्वर्णतां याति, एवं हि मानवोपि सत्संगत्योच्चपदम् लभते । सत्संगत्या तु पुनः मनुष्यः शुद्धिधीः, आचारवान् च भवति। सत्संगत्या मनुष्यस्य यशो वर्घते, मानोन्नतिर्जायते, पापं नश्यति, चित्तं हृष्यति। सत्संगतिरेवम् महती मनुष्यस्योपकर्ती विद्यते । सत्संगप्रभावेनैव रत्नाकरो लुण्ढको महाकविर्वाल्मीकिरभूत् । सत्संगत्यैव सूरदासः, नन्ददासः रसखानोऽन्ये च बध्वो भाषाकवयः स्वपापवृत्तिं परित्यज्य भगवद्भक्ताः जाताः। सत्संगेनैव नरेन्द्रो नास्तिकः परमहंसो विवेकानन्दोऽभवत् । दुर्जनसंगान्मनुष्यस्य कुतोऽपि हितं न भवति। गुणसम्पन्नोऽपि दुर्जनो हानिकारो भवति । सत्संग: एवं मानवोन्नति हेतुः यशः सुखकारी वरणीयश्चास्ति ।

13. विद्या-महिमा

(विद्याधनं सर्वधन-प्रधानम्/विद्या ददाति विनयम्/विद्या विहीनः पशुः/विद्या सर्वस्य भूषणम्)

कस्यापि विषयस्य सम्यग् ज्ञानं भवति सा विद्या कथ्यते। अतः विद्यया एव मनुष्यः सत्यं-असत्यं च जानाति । विद्या विनयं ददाति । पुरुषे विनयात् पात्रताम् आयाति । पात्रतया सः धनं प्राप्नोति, धनेन धर्म, धर्मेण च सुखं लभते । एतेन कारणेन सुखस्य आधारः विद्या एव अस्ति ।

विद्या धनं व्ययेकृते वृद्धिमायाति परन्तु संचये कृते क्षयमायाति । अतः विद्या अपूर्वं धनमस्ति । इदम् धनं चौरः हत्तुं न शक्नोति भ्राता विभाजयितुं न समर्थोऽस्ति । विद्यावान् पुरुषः सर्वत्र उच्चस्थानं प्राप्नोति । राजा केवलं स्वदेशे पूज्यते परन्तु विद्वान् सर्वत्र पूज्यते । विद्या अज्ञानस्य तिमिरं दूरीकरोति ज्ञानस्य प्रकाशं प्रसारयति च।

विद्या एव जगति मनुष्यस्य उन्नतिं करोति । विद्या एवं कीर्तिं धनं च ददाति । विद्या वस्तुतः कल्पलता इव विद्यते । विदेशगमने विद्या परमसहायिका भवति । यस्य समीपे विद्या नास्ति सः नेत्रयुक्तः अपि अन्धः एव । विद्या माता इव रक्षति पिता इव हिते नियुङ्क्ते ।

14. अस्माकं देशः

अयम् अस्माकं भारतदेशः अस्ति । यत्र भरतनामकः राजा वसतिस्म। तस्य सम्बन्धात् अस्य नाम भारतम् इति । अस्य उत्तरस्यां दिशि हिमालयः पर्वतः दक्षिणस्याम् च हिन्दमहासागरः अस्ति। अत्र गंगा यमुनासरयु गोदावरी प्रभृतयः देवनद्यः प्रवहन्ति, यासां जलेन भारतभूमिः शस्यशामला अस्ति। इयं वीर प्रसूता भूमि अस्ति। विधातायाम् एकता भारतस्य विशेषता अस्ति। अस्माकं राष्ट्रध्वजः त्रिवर्णात्मकः। राष्ट्रिय वाक्यम् – सत्यमेव जयते नानृतम् । राष्ट्रिय चिह्नम्, सिंहशीर्षम्, राष्ट्रगीतम् राष्ट्रभाषा च अस्य राष्ट्रीयतायाः मुख्यधाराः सन्ति । संस्कृत भाषा एव अस्य प्राचीनतमा भाषा अस्ति । अस्य देशस्य गौरवम् प्राचीनम् अस्ति । ज्ञानविज्ञानौ अयं देशेः विश्वगुरुः इति कथ्यते । भारतस्य उन्नत्यै एव अस्माकं समयस्य, धनस्य च अधिकतमः उपयोगः भवेतु इति अयम् अस्माकं संकल्पः।

15. शिक्षकः

शिक्षयति शिक्षां ददाति यः सः शिक्षक इति कथ्यते । प्राचीनकाले शिक्षक: गुरुः आचार्य इति कथ्यते स्म। शिक्षकः छात्रेभ्यः शिक्षां ददाति तेषां जीवनस्य निर्माणं च करोति । ये शिक्षकाः स्वविषये निपुणाः भवन्ति ते सफल शिक्षकाः भवन्ति । ये शिक्षकाः स्वविषये प्रवीणाः आदर्शचरित्राश्च भवन्ति ते सर्वत्र आदृता भवन्ति ।

एतादृशः शिक्षकः राष्ट्रनिर्माता इत्यपि कथ्यते। शिक्षकाः छात्राणाम् अज्ञानान्धकारं दूरीकरोति। छात्राः शिक्षकाणां चरित्रस्य अनुकरणं कुर्वन्ति। अतः शिक्षकस्य समाजे राष्ट्रे च सम्मानं भवति। अस्माकं देशे प्रतिवर्षसितम्बरमासस्य पञ्चमदिनाङ्के “शिक्षक दिवसः” आयोज्यते। अस्माकं राष्ट्रपति महोदयाः शिक्षकानां सम्मानं कुर्वन्ति । अतः राष्ट्रस्य उन्नत्यै शिक्षकाणाम् आदरो विधेयः।

Be the first to comment

Leave a Reply

Your email address will not be published.


*