class 9th sanskrit chapter 3 solution तृतीयः पाठः व्यायामः सर्वदा पथ्यः ( व्यायाम सदैव स्वास्थ्यप्रद है )

तृतीयः पाठः

व्यायामः सर्वदा पथ्यः ( व्यायाम सदैव स्वास्थ्यप्रद है )

पाठ परिचय

यह पाठ आयुर्वेद के प्रसिद्ध ग्रंथ ‘सुश्रुतसंहिता’ के चिकित्सा स्थान में वर्णित 24 वें अध्याय से लिया गया है। इसमें आचार्य सुश्रुत ने व्यायाम की परिभाषा बताते हुए व्यायाम से होने वाले लाभों की चर्चा की है, शरीर में सुगठन, कान्ति, स्फूर्ति, सहिष्णुता, निरोगता आदि व्यायाम के प्रमुख लाभ हैं।

पाठ का हिन्दी अनुवाद

(क) शरीरायासजननं कर्म व्यायामसंज्ञितम्
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ।।

अन्वयः – शरीर आयासजननं कर्म संज्ञितम् । तत्कृत्वा तु समन्ततः सुखं देहं विमृदूनीयात् । शब्दार्थ- आयासः = परिश्रम, देहं शरीर, समन्ततः पूरी तरह से, विमृदनीयात् = मालिश करनी = चाहिए, तत्कृत्वा = वह करके। अनुवाद – शरीर का श्रमजन्य कर्म व्यायाम कहा जाता है, उसे करके पूरी तरह से सुखी देह की मालिश करनी चाहिए।

(ख) शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता ।
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ।।

अन्वयः – शरीरोपचयः कान्तिः गात्राणां सुविभक्तता, दिप्ताग्नित्वम् आलस्यं स्थिरत्वं लाघवं मृजा

शब्दार्थ- कांतिः = चमक, शरीरोपचयः शरीर की वृद्धि, सुविभक्तता शारीरिक सौंदर्य, मृजा स्वच्छ करना, दीप्ताग्नित्वम् भूख लगना, लाघवं हल्कापन, गात्राणाम् शरीर की।

अनुवाद – व्यायाम करने से शरीर की वृद्धि होती है, शारीरिक अंगों की सुन्दरता बढ़ती है, सम्पूर्ण शरीर का सौन्दर्य निखरता है। जठराग्नि में प्रकाश, आलस्य की समाप्ति, स्थिरता, हल्कापन तथा शरीर की स्वच्छता भी व्यायाम से होती है।

(ग) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता
आरोग्यं चापि परमं व्यायामादुपजायते ।।

अन्वयः – श्रमक्लम् पिपासा उष्ण-शीतादीनां सहिष्णुता, परम् आरोग्यं च अपि व्यायामात् उपजायते । शब्दार्थ- श्रमक्लम् = परिश्रम की थकान, पिपासा = प्यास, उष्णः = गर्मी, सहिष्णुता सहने की =

शक्ति, व्यायामात् = व्यायाम से, उपजायते उत्पन्न होता है, आरोग्यं स्वास्थ्य | अनुवाद परिश्रम की थकान, प्यास, गर्मी आदि सहने की शक्ति और परम आरोग्य व्यायाम से ही उत्पन्न होता है अर्थात् सर्वोत्तम स्वास्थ्य व्यायाम से ही प्राप्त होता है।

(घ) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम् ।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ।।

अन्वयः – स्थौल्य अपकर्षणम् तेन सदृशं किञ्चित न अस्ति। व्यायामिनं मर्त्यम् अरयः बलात् न अर्दयन्ति शब्दार्थ- स्थौल्य मोटापा, अपकर्षणम् कम करना, अर्दयन्ति कुचल डालते हैं, अरयः शत्रु = मर्त्यम् = मरणशील, बलात् बल सेव

अनुवाद – स्थूलता (मोटापा) को दूर करने के लिए व्यायाम के समान कोई औषधि नहीं है। व्यायामी मनुष्य को शत्रु बल से नहीं कुचल सकते।

(ङ) न चैनं सहसाक्रम्य जरा समधिरोहति ।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ।।

अन्वयः – एनम् च सहसा आक्रम्य जरा न समधिरोहति, व्यायामाभिरतस्य च मांसं स्थिरीभवति ।
शब्दार्थ- आक्रम्य हमला करके, जरा बुढ़ापा, अभिरतस्य तल्लीन होने वाले। अनुवाद- और न ही व्यायाम करने वाले व्यक्ति को अचानक वृद्धावस्था आती है। और व्यायाम में लीन व्यक्ति का मांस स्थिर रहता है।

( च ) व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य च ।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरूपगुणैर्हीनमपि कुर्यात्सुदर्शनम् ।।

अन्वयः – पद्भ्याम् उद्वर्तितस्य व्यायामस्विन्न गात्रस्य च व्याधयः वैनतेयम् उरगाः इव न उपसर्पन्ति, वयोरूपगुणैः हीनम् अपि सुदर्शनम् कुर्यात् ।
शब्दार्थ – स्विन्नगात्रस्य पसीने से लथपथ शरीर, उरगाः = सर्प, वैनतेयः = गरुड़, व्याधयः = बीमारियाँ, उपसर्पन्ति समीप नहीं आती, पद्भ्याम् = दोनों पैरों से। अनुवाद- दोनों पैरों से ऊपर उठने वाले व्यायाम करने व पसीने से लथपथ शरीर वाले के समीप बीमारियाँ नहीं जातीं, जैसे गरुड़ के पास कभी सर्प नहीं जाते। व्यायाम से आयु बढ़ती है, रूप और सुन्दरता दिखाई देती है।

(छ) व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ।।

अन्वयः – नित्यं व्यायामं कुर्वतो विरुद्धम् भोजनम् अपि विदग्ध् अविदग्ध् वा निर्दोषं परिपच्यते शब्दार्थ- कुर्वतो करते हुए विदग्धम् भली प्रकार पका हुआ, विरुद्धम् विपरीत (अनुपयोगी), परिपच्यते पच जाता है, निर्दोषम् = बिना कष्ट के ।

अनुवाद – प्रतिदिन व्यायाम करने वाले व्यक्ति का विरुद्ध (अनुपयोगी), भली प्रकार से पका हुआ अथवा न पका हुआ भोजन भी बिना कष्ट के पच जाता है।

(ज) व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ।।

अन्वयः – स्निग्धभोजिनाम् व्यायामः सदा पथ्यः स च शीते वसन्ते च तेषाम् पथ्यतमः स्मृतः । शब्दार्थ – पथ्य उचित / अनुकूल, बलिनां बलशालियों का, तेषाम् उनका, पथ्यतमः = बहुत ही लाभदायक, स्मृतः = कहा गया है, शीते शीतकाल में
अनुवाद – निश्चय ही स्निग्ध (गरिष्ठ) भोजन करने वाले बलशालियों का व्यायाम सदैव कल्याणकारक है और वह (व्यायाम) सर्दी में और वसन्त में उनके लिए लाभदायक कहा गया है।

(झ) सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा ॥

अन्वयः – अतः आत्महितैषिभिः पुम्भिः सर्वेषु ऋतुषु, अहरहः बलस्य अर्धेन व्यायामः कर्त्तव्यः अन्यथा शब्दार्थ – पुम्भिः = पुरुषों द्वारा, सर्वेषु सभी, अहरहः= प्रतिदिन हन्तयतः रहित होना (हानिकारक), आधे बल से व्यायाम किया हन्ति । अर्धेन आधे भाग से, बलस्य बल, अन्यथा नहीं तो
अनुवाद – स्वयं का हित चाहने वाले पुरुषों के द्वारा सभी ऋतुओं में प्रतिदिन जाना चाहिए, नहीं तो (अन्यथा) व्यायाम हानिकारक हो जाता है।

(ञ) हृदिस्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते। व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम् ।।अन्वयः – यदा हृदिस्थानस्थितो वायुः वक्त्रम् प्रपद्यते, तद् व्यायामं कुर्वतः जन्तोः बलार्धस्य लक्षणम् । शब्दार्थ–वक्त्रम् = मुख, प्रपद्यते प्राप्त होती है, कुर्वतः = करते हुए, लक्षणम् = लक्षण होता है, बलार्धस्य आधे बल का, तद् = वह, जन्तोः = जीव, हृदिस्थानस्थित हृदय देश में स्थित

अनुवाद – जब हृदय में स्थित वायु मुख को प्राप्त होती है वह व्यायाम करते हुए मनुष्य के आधे बल का लक्षण है।

(ट) वयोबलशरीराणि देशकालाशनानि च ।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात् ।।
अन्वयः – वयो बलशरीराणि देशकाल अशनानि च समीक्ष्य व्यायामम् कुर्याद् अन्यथा रोगम् आप्नुयात् ।
शब्दार्थ- वय: आयु, अशनानि भोजन, समीक्ष्य देखकर, आप्नुयात् प्राप्त करें। अनुवाद – आयु, बल, शरीर, देश, काल और भोजन देखकर व्यायाम करना चाहिए अन्यथा रोग को प्राप्त करोगे।

अभ्यास प्रश्ना

प्रश्न 1. एकपदेन उत्तरम् लिखत –

(क) परमम् आरोग्यं कस्मात् उपजायते ?
उत्तरम् – व्यायामात् ।

(ख) कस्य मांसं स्थिरीभवति ?
उत्तरम् – व्यायामाभिरतस्य ।

(ग) सदा कः पथ्यः ?
उत्तरम् – व्यायामः ।

(घ) कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः ?
उत्तरम् – आत्महितैषिभिः ।

(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति ?
उत्तरम् – व्याधयः ।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

( क ) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते ?
उत्तरम् – शरीरायासजननं कर्म व्यायामसंज्ञितम् कथ्यते ।

(ख) व्यायामात् किम् किमुपजायते ?
उत्तरम् – श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता आरोग्यम् च व्यायामात् उपजायते ।

(ग) जरा कस्य सकाशं सहसा न समधिरोहति ?
उत्तरम् – व्यायामिनः जनस्य सकाशं जरा सहसा न समधिरोहति ।

(घ) कस्य विरुद्धमपि भोजनं परिपच्यते ?
उत्तरम् – व्यायामं कुर्वतो नित्यं

(ङ) कियता बलेन व्यायामः कर्त्तव्यः ?
उत्तरम् – बलस्य अर्धेन व्यायामः कर्त्तव्यः ।

(च) अर्द्धबलस्य लक्षणम् किम् ?
उत्तरम् – व्यायामं कुर्वतः जन्तोः हृदिस्थानस्थितो वायुः सदा वक्त्रं प्रपद्यते तत् एव अर्द्धबलस्य लक्षणम् ।

प्रश्न 3. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

(क) ………….व्यायामः कर्त्तव्यः । (बलस्यार्ध)
(ख) ………….सदृशं किञ्चित् स्थौल्यापकर्षणम् नास्ति। (व्यायाम् )व्यायामः
(ग)………… विना जीवनं नास्ति। (विद्या)
(घ) सः………. खञ्जः अस्ति। (चरण)
(ङ) सूपकार:…………. भोजनं जिघ्रति (नासिका)
उत्तरम् – (क) बलस्यार्धेन, (ख) व्यायामेन, (ग) विद्यां/विद्याया (घ) चरणेन्, (ङ) नासिकया।

प्रश्न 4. (अ) स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते ।
(ख) अरयः व्यायामिनं न अर्दयन्ति।
(ग) आत्महितैषिभिः सर्वदा व्यायाम कर्तव्यः ।
(घ) व्यायामं कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते ।
(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति ।

उत्तरम् – (क) कस्य आयासजननं कर्म व्यायामः इति कथ्यते ?
(ख) के व्यायामिनं न अर्दयन्ति ?
(ग) काभिः सर्वदा व्यायाम कर्तव्यः ?
(घ) व्यायामं कुर्वतः कीदृशं भोजनम् अपि परिपच्यते ?
(ङ) केषाम् सुविभक्तता व्यायामेन संभवति ?

( आ ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत –
. उत्तरम् – मरुणस्य, गच्छन्ति, रोगाः, सुदर्शनम् ।

प्रश्न 5
( अ ) व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेदं लिखत

उत्तरम् – (क) व्यायाम जनेभ्यः स्वस्थं यच्छति।
(ख) स्वस्थ शरीरे स्वस्थं मस्तिष्कं भवति ।
(ग) व्यायाम: जनाम् सुदर्शनम् करोति ।
(घ) व्यायामात् जनः बलं, सुखं, स्वास्थ्यं च लभते ।
(ङ) जनैः यथाशक्ति एव व्यायाम करणीयाः ।

( आ ) यथानिर्देशमुत्तरत

( क ) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम् ?
( ख ) व्याधयो नोपसर्पन्ति वैनतेयमिवोरगा: अस्मिन् वाक्ये क्रियापदं किम् ?
(ग) पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे किं पदं प्रयुक्तम् ?
(घ ) ‘दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा’ इति वाक्यात् ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत ।
(ङ) ‘न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं प्रयुक्तम् ?

उत्तरम् – (क) सुखं, (ख) उपसर्यन्ति, (ग) पुम्भि, (घ) लाघवं, (ङ) व्यायामम् ।

प्रश्न 6. ( अ ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत (सहसा, अपि, सदृशं सर्वदा, यदा, सदा, अन्यथा )

(क) …………….व्यायाम कर्त्तव्यः ।
(ख) ……………….मनुष्यः सम्यग्रूपेण व्यायामं करोति तदा स सुन्दराः भवन्ति ।
(ग) व्यायामेन असुन्दरा………………..
(घ) व्यायामिनः जनस्य सकाशं वार्धक्य
(ङ) व्यायामेन नायाति ।
(च) व्यायामं समीक्ष्य एव कर्तव्यम्
उत्तरम् – (क) सर्वदा, (ख) यदा, सदा, (ग) अपि, (घ) सहसा, (ङ) सदृश, (च) अन्यथा ।

(आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत

(क) बलवता विरुद्धमपि भोजनं पच्यते ।
(ख) जनै व्यायामेन कान्तिः लभ्यते ।
( ग ) मोहनेन पाठः पठ्यते।
(घ) लतया गीतं गीयते ।

उत्तरम् – (क) बलवान विरुद्धमपि भोजनम् पचति ।
(ख) जना व्यायामेन कान्ति लभन्ते ।
(ग) मोहन पाठं पठति।
(घ) लता गीतं गायति ।

प्रश्न 7. अधोलिखितेषु तद्धितपदेषु प्रकृतिं प्रत्ययं च पृथक् कृत्वा लिखत प्रत्ययः

पठित-अवबोधनम्

प्रश्न 1. अधोलिखितान् श्लोकान् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत

( क ) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता ।
आरोग्यं चापि परमं व्यायामादुपजायते ।।

(1) एकपदेन उत्तरत
(i) श्रमेण किम् भवति ?
(ii) आरोग्यं कस्मात् उपजायते ?

(2) पूर्णवाक्येन उत्तरत
(i) शरीरं व्यायामात् किम् उपजायते ?

(3) भाषिककार्यम् –
(i) ‘निरोग्यं’ इति पदस्य पर्यायपदम् लिखत
(ii) ‘व्यायामादुपजायते’ अस्मिन् पदे क्रियापदम् किम् ?
(iii) आरोग्यं चापि परमं’ अत्र विशेष्यपदं किम् अस्ति ?

उत्तरम् –
(1) (i) क्लम्, (ii) व्यायामात् ।।
(2) (i) शीतादीनां सहिष्णुता आरोग्यं चापि परमं व्यायामादुपजायते।
(3) (i) आरोग्यम् (ii) उपजायते, (iii) परम् ।

(ख) सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः । बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा ।

(1) एकपदेन उत्तरत
(i) बलस्यार्धेन कः कर्तव्यः ?
(ii) काभिः व्यायाम करणीया ?

(2) पूर्णवाक्येन उत्तरत
(i) पुरुषै कदा व्यायामः करणीयः ?

(3) भाषिककार्यम्
(i) ‘नारिभिः’ इति पदस्य विलोमपदं किम ?
(ii) ‘पुरुष’ इति पदस्य पर्यायपदं किम् ?

(iii) ‘सर्वेषु ऋतुषु’ पदे किम् विशेषणम् अस्ति ?

उत्तरम् –
(1) (i) व्यायामः, (ii) पुम्भिः
(2) (i) पुरुषः नित्यम् प्रातःकाले व्यायामः करणीयः।
(3) (i) पुम्भि:, (ii) पुम्भिः, (iii) सर्वेषु |

(ग) वयोबलशरीराणि देशकालाशनानि च । समीक्ष्य कुर्याद व्यायाममन्यथा रोगमाप्नुयात् ।।

(1) एकपदेन उत्तरत
(i) व्यायामशीलः कीदृशं भोजनं कुर्यात् ?
(ii) वयानुसारं किम् कुर्यात् ?

(2) पूर्णवाक्येन उत्तरत
(i) सूर्यासनम् कदा करणीयः ?

(3) भाषिककार्यम्
(i) ‘कुर्यात्’ इति क्रियापदस्य कर्तृपदं किम् ?
(ii) आयु’ इति पदस्य पर्यायपदं किम् ?
(iii) ‘रोगमाप्नुयात्’ अत्र क्रियापदं किम् ?

उत्तरम् –
(1) (i) अनुकूलम्
(ii) व्यायामः ।
(2)
(i) सूर्यासनम् प्रातः काले करणीयः।

(3)
(i) व्यायामम्
(ii) वयः,
(iii) आप्नुयात्।

प्रश्न 2. अधोलिखितान् श्लोकान् अन्वयं मञ्जूषायाः सहायतया उचितक्रमेण पूरयत

(क) व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम्।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ।।

मञ्जूषा :– वा, व्यायामं, परिपच्यते, भोजनम् ।

अन्वयः – नित्यं (i) कुर्वतो विरुद्धमपि (ii) विदग्धमविदग्धं (iii) निर्दोषं

उत्तरम् –
(i) व्यायामं,
(ii) भोजनम्
(iii) वा,
(iv) परिपच्यते।

(ख) व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्।

स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ।।
मञ्जूषा :– सदा, पथ्यो, वसन्ते, पथ्यतमः ।

अन्वयः – हि व्यायामो
(i) बलिनां स्निग्धभोजिनाम्
(ii)… शीते च
(iii)….. च तेषां
(iv) स्मृतः ।
उत्तरम् – (i) सदा, (ii) पथ्यो, (iii) वसन्ते, (iv) पथ्यतमः

(ग) न चैनं सहसाक्रम्य जरा समधिरोहति ।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ॥
मञ्जूषाः– मास, जरा, न, स्थिरीभवति ।
अन्वयः चैनं (i) सहसाक्रम्य (ii) समधिरोहति च व्यायामाभिरतस्य (iii)…….
उत्तरम् – (i) जरा, (ii) न, (iii) मांस, (iv) स्थिरीभवति ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*