MP board Class 10 Sanskrit अध्याय 3 अनुच्छेदलेखनम् solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य

अध्याय 3

अनुच्छेदलेखनम्

योगिता एक छात्रा है। उसने अपनी संस्कृत पाठ्यपुस्तक में ‘दीपावलिः’ के विषय से ये वाक्य पढ़ें दीपावलीपर्व भारतीयानां प्रमुखं पर्व वर्तते। दीपावलि इत्युक्ते दीपानाम् अवलिः । अयम् उत्सवः कार्तिकमासास्या अमावस्यायां भवति जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति ते परस्परं उपहारन् अपि प्रयच्छन्तिकोचित् जना विस्फोटक पदर्थान प्रज्वाल्य पर्यावरणं प्रदूषयन्ति ऊपर लिखी पंक्तियों में दीपावली के विषय में बताया गया है। किसी विषय के एक केन्द्रीय भावु अथवा विचार के आधार पर किया गया लघु निबंधात्मक चित्रण अनुच्छेद कहलाता है।

अनुच्छेदस्य सामान्याः विशेषताः –

• अनुच्छेदलेखने भूमिका उपसंहारो वा न भवति । (अनुच्छेद लेखन में भूमिका या उपसंहार नहीं होता

• अनुच्छेदे एक एव भावः प्रस्तोतव्यः ।

(अनुच्छेद में एक ही भाव प्रस्तुत करना चाहिए। ) • अनुच्छेदलेखने विषयस्य सद्य एवं आरंभ क्रियते।

(अनुच्छेद लेखन में विषय तुरंत आरंभ किया जाता है।) • रोचकतागुण: अनुच्छेदस्य विशिष्टता ।

(रोचकता का गुण अनुच्छेद की विशेषता है।)

• अनुच्छेदे प्रस्तुतविषयस्य केन्द्रीयभावः प्रारम्भे वा अन्ते वा अवश्यं दातव्यः । (अनुच्छेद में प्रस्तुत विषय का केन्द्रीय भाव

अस्य भाषा सरला सुबोधा च भवेत्

आरंभ में अथवा अंत में अवश्य देना चाहिए। )

(इसकी भाषा सरल और सुबोध होनी चाहिए।) • अनुच्छेदः अतिविस्तृतः अति लघुः वा न स्यात् । (अनुच्छेद बहुत बड़ा अथवा बहुत छोटा नहीं होना चाहिए। )

1. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।

मञ्जूषा – जलम्, क्षेत्राणाम् विना, जीवने, स्नानाय, भोजनस्य, अस्माभिः, महत्वपूर्णम्, कर्तुः, क्षालनाय, दूषितेन, जायन्ते ।

उत्तराणि – 1. जलम् अस्माकं जीवनम् अस्ति।

2. जलेन एव क्षेत्राणाम् सेचनम् भवति

3. वस्त्र क्षालनाय अपि जलस्य प्रयोगः भवति 4. जलेन विना अस्माकं जीवनम् निष्प्राणम् भवति

5. दूषितेन जलेन बहवः रोगाः जायन्ते ।

2. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत ।

मञ्जूषा – अस्माभिः, पोषणम्, स्वर्गादपि, येन-केन-प्रकारेण, सत्यम्, मातृभूमिः, अहम्, माता,

यच्छति, वन्दनीया।

उत्तराणि – 1. मम मातृभूमि मम प्रिया अस्ति। 2. सा अस्मान् पोषयति वर्धयति च ।

है।)

3. सत्यम् इदम् यत् सा पोषिका। 4. सा तु सर्वेभ्यः भारतीय जनेभ्यः वन्दनीया अस्ति।

5. सा स्वर्गादपि गरीयसी अस्ति।

3. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत । मञ्जूषा- चतुर्वादने, एकाकी, प्रतिवेशिनां, स्निह्यति, महिला, विज्ञानस्य, परिश्रमी, मयि, करोति,

अस्मि, अध्यापयति । उत्तराणि – 1. मम जननी एका परिश्रमी महिला अस्ति।

2. सा प्रातः चतुर्वादने उत्तिष्ठति । 3. सा विज्ञानस्य विज्ञात्री अस्ति।

4. सा प्रतिवेशिनां सहायतां करोति ।

5. सा मयि स्निह्यति।

4. मञ्जूषात पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत ।

मञ्जूषा- प्रसिद्धसंगीतगायकस्य, अहम्, पञ्चवर्षीयः, रोचते, इच्छामि, संगीतश्रवणे, मह्यम्, आरब्धम्, स्वगुरुं, संगीतशिक्षकरूपे, भैरवीरागः ।

उत्तराणि – 1. अहम् प्रसिद्धसंगीतगायकस्य रूपे प्रसिद्धिम् इच्छामि।

2. संगीत श्रवणे मम रुचिः वर्तते ।

3. अहम् पंचवर्षीय अस्मि

4. भैरवीरागः मह्यम् अतीव रोचते। 5. संगीतशिक्षकरूपे अपि अहम् स्वकर्त्तव्यान् पूरीकर्तुम् इच्छामि।

5. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत । मञ्जूषा – रुग्णः, वर्धते, व्यायामः, अहम्, चतुर्दशवर्षीयः, एकः, प्रातः भ्रमणेनू, मया, कस्मिन्,

चत्वारि

उत्तराणि – 1. अहम् चतुर्दशवर्षीय छात्र अस्मि

2. अहम् प्रतिदिनम् प्रातः भ्रमणम् करोमि।

3. प्रातः भ्रमणेन अहम् स्वस्थः अस्मि 4. अहम् प्रातः भ्रमणाय एकस्मिन् उद्याने गच्छामि।

5. सर्व प्रातः भ्रमणम् करणीयम् ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*