MP board Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा solution NCERT Solutions for Class 10 Sanskrit

बुद्धिर्बलवती सदा ( बुद्धि सदैव बलवान होती है )

Chapter 2 बुद्धिर्बलवती सदा

पाठ परिचय

यह पाठ ‘शुकसप्ततिः’ नामक सुप्रसिद्ध कथाग्रंथ से संकलित है। इस पाठ में अपने पुत्रों के साथ जंगल की ओर जा रही बुद्धिमती नामक स्त्री के कौशल को दिखाया गया है जो सामने आये हुए शेर को डराकर भगा देती है। इस कथा ग्रंथ में नीति निपुण शुक और सारिका की कहानियों द्वारा अप्रत्यक्ष रूप से सद्वृत्ति का विकास कराया गया है।

पाठ का हिन्दी अनुवाद

( क ) अस्ति देउलाख्यो ग्रामः तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यक कार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता मार्गे गहनकानने सा एकं व्याघ्रं ददर्श सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्यत् पुत्रौ चपेटया प्रहत्य जगाद– “कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ: ? अयमेकस्तावद्विभज्य भुज्यताम् पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते । ”

शब्दार्थ – धाष्ट्यत् = ढिठाई से, भार्या पत्नी, कुरुथ कर रहे हो तुम दोनों), राजपुत्रः = राजा का पुत्र, अयम् = यह, विभज्य बाँटकर, उपेता साथ चपेटया थप्पड़ से, लक्ष्यते ढूँढा / देखा जायेगा, जगाद् कहा, भक्षणाय खाने के लिए, ददर्श देखा, कानने जंगल में

अनुवाद – देउल नाम का गाँव था। वहाँ राजसिंह नाम का राजा का पुत्र रहता था। किसी जरूरी काम से उसकी पत्नी बुद्धिमती अपने दोनों पुत्रों के साथ अपने पिता के घर की ओर चली गई। घने जंगल के रास्ते में उसने एक बाघ को देखा। बाघ को आता हुआ देखकर उसने धृष्टता (ढिठाई) से दोनों पुत्रों को एक-एक थप्पड़ मारकर कहा- “एक बाघ को खाने के लिए तुम दोनों क्यों झगड़ा कर रहे हो ? इस एक बाघ को ही बाँटकर खा लो। बाद में अन्य दूसरा कोई ढूँढा जायेगा।”

( ख ) इति श्रुत्वा व्याघमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः ।
निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी ।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात् ।।

भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह – “भवान् कुतः भयात् पलायित ?” व्याघ्रः– गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः । शृगालः- व्याघ्र ! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेती ?

व्याघ्रः- प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा । शब्दार्थ- मत्वा = मानकर, नष्टः = भाग गया, भामिनी रूपवती स्त्री, मुच्यते छोड़ी जाती है, महतो बहुत ज्यादा, कश्चित् कोई, भयात् डर से, पलायितः = भाग रहे, कौतुकम् आश्चर्य, बिभेती = = डरना, कलहायमानौ झगड़ा करते हुए, मनुष्याद् मनुष्य से =

अनुवाद – यह सुनकर कि कोई बाघ को मारने वाली है, ऐसा सोचकर वह बाघ डर से व्याकुल होकर वहाँ से भाग गया। “वह स्त्री अपनी बुद्धि द्वारा बाघ से बच गई। अन्य बुद्धिमान भी स्वयं की बुद्धि से किसी बड़े महान भय से छुटकारा पा जाते हैं।” डर से व्याकुल बाघ को देखकर कोई धूर्त सियार (जम्बुक) हँसते हुए बोला- “आप कहाँ से डरकर भाग रहे हो ?”

बाघ “जाओ, जाओ सियार! तुम भी किसी गुप्त स्थान में छिप जाओ, क्योंकि हमने जिस व्याघ्रमारी के बारे में बातें शास्त्र में सुनी हैं उसी ने मुझे मारने का प्रयास किया, परन्तु अपने प्राण हथेली पर रखकर मैं उसके आगे से भाग गया।”

जम्बुक- “बाघ ! तुमने बहुत आश्चर्यजनक बात बताई कि तुम मनुष्यों से भी डरते हो ?” बाघ- “मेरे सामने ही उसके दोनों पुत्र मुझे अकेले खाने के लिए झगड़ा कर रहे थे और मैंने उसे दोनों को एक-एक थप्पड़ मारते देखा । (ग) जम्बुक:- स्वामिन् ! यत्रास्ते सा धूर्ता तत्र गम्यताम् । व्याघ्र ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति । व्याघ्रः- शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात् ।

जम्बुक:- यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम् । स व्याघ्रः तथा कृत्वा काननं ययौ । शृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती जम्बुककृतोत्साह्यद् व्याघ्रात् कथं मुच्यताम् ? परं प्रयुत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच –

= शब्दार्थ- ईक्षते= देखते हैं, मुक्त्वा = छोड़कर, तर्हि तो, यासि जाते हो, वेला शर्त, निजगले अपने गले में, आक्षिपन्ती आक्षेप लगाती तर्जयन्त्युवाच डाँटती हुई बोली। = अनुवाद – ज़म्बुक (शृगाल) – हे स्वामी! जहाँ वह धूर्ता है वहाँ चलो। हे बाघ! यदि आपके पुन: वहाँ
जाने पर वह सम्मुख दिखती है, तो मैं तुम्हारे द्वारा मारने योग्य हूँ। बाघ हे शृगाल! यदि तुम मुझे छोड़कर जाते हो तो समय भी बुरा समय हो जायेगा।

जम्बुक- यदि ऐसा हो तो मुझे अपने गले में बाँधकर चलो। वह बाघ वैसा करके वन में गया। जम्बुक के साथ फिर आये बाघ को दूर से देखकर बुद्धिमती सोचने लगी-सियार द्वारा उत्साहित किए गए इस बाघ से कैसे छूटा जावे ? परन्तु तुरन्त उत्पन्न हुई बुद्धि वाली सियार पर आरोप लगाती हुई डाँटती हुई बोली

(घ) रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा। विश्वास्याद्यैकमानीय कथं यासि वदाधुना ।।
इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा।

व्याघ्रोऽपि सहसा नष्टः गलबद्धशृगालकः ।।

एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्। अत एव उच्यते

बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा । अन्वयः रे रे धूर्त! त्वया मह्यं पुरा व्याघ्रत्रयं दत्तम् । विश्वास्य (अपि) अद्य एकम् आनीय कथं

यासि इति अधुना वद इति उक्त्वा भयङ्करा व्याघ्रमारी तूर्णं धाविता गलबद्धशृगालकः व्याघ्रः अपि सहसा नष्ट हे तन्वि! सर्वदा सर्वकार्येषु बुद्धिर्बलवती ।

शब्दार्थ- आनीय लाकर, यासि जाते हो, पुरा पहले, तूर्णं शीघ्र, गलबद्धशृगालकः = गले में बँधे हुए सियार वाला, पुनरपि फिर भी, उच्यते कहा जाता है। =

अनुवाद – अरे धूर्त ! तुम्हारे द्वारा पहले मुझे तीन बाघ दिये गये! विश्वास दिलाकर आज एक बाघ लाकर कैसे जा रहे हो ? अब बताऊँ !

इस प्रकार कहकर बाघ को मारने वाली भय को उत्पन्न करने वाली बुद्धिमती शीघ्र दौड़ी गले में बँधा सियार वाला बाघ भी अचानक भाग पड़ा।

इस प्रकार बुद्धिमती बाघ के डर से पुनः मुक्त हो गई। इसीलिए कहा जाता है – “सदैव सभी कार्यों में बुद्धि ही बलवती होती है।”10 नवबोध संस्कृत भारती (शेमुषी) कक्षा X (म.प्र.)

अभ्यास प्रश्नाः

प्रश्न 1. एकपदेन उत्तरं लिखत

(क) बुद्धिमती कुत्र व्याघ्रं ददर्श ?
उत्तरम् – गहनकानने।

(ख) भामिनी कया विमुक्ता ?
उत्तरम् – निजबुद्धया ।

(ग) सर्वदा सर्वकार्येषु का बलवती ?
उत्तरम् – बुद्धिः ।

(घ) व्याघ्रः कस्मात् बिभेती ?
उत्तरम् – मानुषात् ।

(ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच ?
उत्तरम् – जम्बुकम् ।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत

(क) बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता ?
उत्तरम् – बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।

(ख) व्याघ्रः किं विचार्य पलायितः ?
उत्तरम् – ‘इयम् काचित् व्याघ्रमारी’ इति विचार्य व्याघ्रः पलायति ।

(ग) लोके महतो भयात् कः मुच्यते ?
उत्तरम् – लोके महतो भयात् बुद्धिमान् मुच्यते ।

(घ) जम्बुक: किं वदन् व्याघ्रस्य उपहासं करोति ?
उत्तरम् – यत् मानुषादपि विभेती इति वदन् जम्बुक: व्याघ्रस्य उपहासं करोति ।

(ङ) बुद्धिमती शृगालं किम् उक्तवती ?
उत्तरम् – रे रे धूर्त! त्वया मह्यम् पुरा व्याघ्रत्रयं दत्तम्। विश्वास्य अपि अद्य एकम् आनीय कथं यासि इति अधुना वद् इति उक्तवती ।

प्रश्न 3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत

( क ) तत्र राजसिंहो नाम राजपुत्रः वसति स्म ।
उत्तरम् – तत्र कः नाम राजपुत्रः वसति स्म ?

(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती ।
उत्तरम् – बुद्धिमती कया पुत्रौ प्रहृतवती ?

(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत् ।।
उत्तरम् – कम् दृष्ट्वा धूर्तः शृगालः अवदत् ?

(घ) त्वं मानुषात् विभेती। उत्तरम् – त्वं कस्मात् बिभेती ?

(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तरम् – पुरा त्वया कस्मै व्याघ्राय दत्तम् ?

प्रश्न 4. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत

( क ) व्याघ्र व्याघ्रमारी इयमिति मत्वा पलायितः ।
( ख ) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच ।
( ग ) जम्बुककृतोत्साह: व्याघ्रः पुनः काननम् आगच्छत् ।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत् ।बुद्धिर्बलवती सदा 11
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच- अधुना एकमेव व्याघ्रं विभज्य भुज्यताम् ।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(छ) त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान् ।
(ज) गलबद्ध शृगालक: व्याघ्र पुनः पलायितः

उत्तरम् – (क) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(ख) मार्गे सा एकं व्याघ्रम अपश्यत् ।
(ग) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच- अधुना एकमेव
(घ) व्याघ्र व्याघ्रमारी इयमिति मत्वा पलायितः
(ङ) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत् ।
(च) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच ।
(छ) त्वं व्याघ्रत्रयम् आनेतुम्’ प्रतिज्ञाय एकमेव आनीतवान् ।
(ज) गलबद्ध शृगालकः व्याघ्रः पुनः पलायितः ।

प्रश्न 5. सन्धिं / सन्धिविच्छेदं वा कुरुत

( क ) पितुर्गृहम् = ……………..+………..
(ख) एकैक: = ……………..+………..
(ग) ………………………अन्यः + अपि
(घ) …………………..इति +उक्त्वा
(ङ) ……………………. यत्र+आस्ते।

उत्तरम् –

(क) पितुर्गृहम् = पितुः + गृहम्
(ख) एकैक: = एक+एक:
(ग) अन्योऽपि = अन्यः + अपि
(घ) इत्युक्त्वा = इति + उक्त्वा
(ङ) यत्रास्ते = यत्र + आस्ते।

प्रश्न 6. अधोलिखितानां पदानाम् अर्थ: कोष्ठकात् चित्वा लिखत

(क) ददर्श –
(ख) जगाद – (अकथयत्, अगच्छत्)
(ग) ययौ – (याचितवान्, गतवान्)
(घ) अत्तुम्- (खादितुम् आविष्कतुर्मू)

उत्तरम् – (क) दृष्ट्वान, (ख) अकथयत्, (ग) गतवान्, (घ) खादितुम् (ङ) मुक्तो (च) पश्यति ।

प्रश्न 7.
(अ) पाठात् चित्वा पर्यायपदं लिखत
(क) वनम्, (ख) शृगालः, (ग) शीघ्रम् (घ) पत्नी, (ङ) गच्छसि । उत्तरम् – (क) काननम् (ख) जम्बुक, (ग) सत्वरम्, (घ) भार्या, (ङ) यासि ।

(आ) पाठात् चित्वा विपरीतार्थकं पदं लिखत
( क ) प्रथमः, (ख) उक्त्वा, (ग) अधुना, (घ) अवेला, (ङ) बुद्धिहीना। उत्तरम् – (क) द्वितीयः, (ख) श्रुत्वा, (ग) पश्चात्, (घ) वेला, (ङ) बुद्धिमती

भवति,पठित-अवबोधनम्

प्रश्न 1. अधोलिखितान् गद्यांशान् पठित्वा तदाधारितानां प्रश्नानां उत्तराणि लिखत
(क) अस्ति देउलाख्यो ग्रामः । तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यक कार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता मार्गे गहनकानने सा एकं व्याघ्नं ददर्श सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्यत् पुत्रौ चपेटया प्रहृत्य जगाद “कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ ? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।”

(1) एकपदेन उत्तरत
(i) बुद्धिमती पुत्रद्वयोपेता कुत्र चलिता ?
(ii) राजपुत्रस्य अभिधानम् किम् आसीत् ?

(2) पूर्णवाक्येन उत्तरत
(i) बुद्धिमती पुत्रौ चपेटया प्रहृत्य किम् जगाद् ?

(3) भाषिककार्यम् –
(i) ‘जगाद्’ इति क्रियापदस्य कर्तृपदं किम्
(क) सा
(ख) अगच्छत्तम्
(ग) चपेटया
(घ) तावत्।

(ii) ‘तस्य भार्या’ अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम्
(क) राजपुत्र:
(ख) राजपुत्राय
(ग) भार्या
(घ) भार्यायै ।

(iii) ‘वने’ इत्यर्थे किम् पद प्रयुक्तम्
(क) गहन
(ख) कानने
(ग) गहनकानने
(घ) मार्गे।

उत्तरम् –
(1) (i) पितुर्गृहं, (ii) राजसिंहः ।

(2) (i) सा जगाद्-कथम् एकैकशो व्याघ्रभक्षणाय कलहं कुरुथ ? अयम् एकः तावत् विभज्य भुज्यताम् ।
पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते ।
(3) (i) सा, (ii) राजपुत्राय, (iii) कानने।

(ख) भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह — “भवान् कुतः भयात् पलायित ?”

व्याघ्रः – गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम् । यतो व्याघ्रमारीति तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः ।

शृगालः – व्याघ्र ! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेती ? व्याघ्र प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा । जम्बुक:- स्वामिन् ! यत्रास्ते सा धूर्ता तत्र गम्यताम्। व्याघ्र ! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति ।

(1) एकपदेन उत्तरत
(i) शृगालः कीदृशः आसीत् ?
(ii) व्याघ्रः कया प्रहरन्ती ?

(2) पूर्णवाक्येन उत्तरत
(i) व्याघ्रेन किम् कुर्वन्ती सा दृष्टाः ?

(3) भाषिककार्यम् –
(i) ‘पलायितः’ इति क्रियापदस्य कर्तृपदं किम्

(ii) ‘भयाकुलं’ पदस्य विशेष्यपदं किम्

(iii) ‘भक्षयितुम्’ इत्यर्थे किम् पदं प्रयुक्तम्

उत्तरम् – (1) (i) धूर्त:, (ii) चपेटया

(2) (i) व्याघ्रेन सा आत्मपुत्रौ एकैकश: व्याघ्रम् अत्तुम् (खादितुम् ) कलहायमानौ प्रहरन्ती दृष्टा

(3) (i) भवान्, (ii) व्याघ्रम् (iii) अत्तुम् प्रश्न

2. अधोलिखितान् श्लोकान् अन्वयं मञ्जूषायाः सहायतया उचितक्रमेण पूरयत

(क) निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी ।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात् ।।

मञ्जूषा :- भयात्, बुद्धया, बुद्धिमान् विमुक्ता ।

अन्वयः – सा भामिनी निज (i) व्याघ्रस्य भयाद् (ii) ….(iii)……… निजबुद्धया महतो (iv) मुच्यते

उत्तरम् – (i) बुद्धया, (ii) विमुक्ता, (iii) बुद्धिमान्, (iv) भयात् ।

(ख) रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा ।
विश्वास्याद्यैकमानीय कथं यासि वदाधुना ।।

मञ्जूषा :- मह्यम्, त्रयं, अधुना, एकम् ।

अन्वयः– रे रे धूर्त पुरा त्वया (i) व्याघ्र

आनीय कथं यासि इति (iv)……. |

उत्तरम् – (i) त्रयं, (ii) मह्यम्, (iii) एकम् (iv) अधुना।

(ii) दत्तम् । विश्वास्य अद्य (ii)……

लोके अन्यः अपि

Be the first to comment

Leave a Reply

Your email address will not be published.


*