MP board Class 10 Sanskrit अध्याय 2 रचनात्मक कार्यम् ( संकेताधारितम् औपचारिकं अनौपचारिकं च पत्रम्) solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य

अध्याय 2

रचनात्मक कार्यम्

( संकेताधारितम् औपचारिकं अनौपचारिकं च पत्रम्)

 

(क) औपचारिक पत्रम्

प्रधानाचार्य/प्राचार्य, पदाधिकारियों, व्यापारियों, ग्राहकों, पुस्तक विक्रेता, संपादक आदि को लिखे गए पत्र औपचारिक पत्र कहलाते हैं। औपचारिक पत्र उन लोगों को लिखे जाते हैं जिनसे हमारा निजी या पारिवारिक संबंध नहीं होता। औपचारिक पत्रों को निम्न भागों में बाँटा जा सकता है 1. आवेदन पत्र प्रार्थना पत्र 2. कार्यालय पत्र, 3. संपादकीय पत्र, 4. शिकायती पत्र 5. व्यावसायिक पत्र ।

औपचारिक पत्रस्य उदाहरणम्

औपचारिक पत्रम्

दिनत्रयस्य अवकाशप्राप्त्यर्थं प्रधानाचार्यां प्रति प्रार्थनापत्रम् ।

प्रतिष्ठायाम्

प्रधानाचार्या महोदये,

बालभारती विद्यालयः इन्द्रप्रस्थम्

विषय:- अवकाशप्राप्त्यर्थं निवेदनम्

महोदय,

सविनयं निवेदनम् अस्ति यत् अहम् भवत्याः सम्मानिते विद्यालये दशमी कक्षायाः छात्र अस्मि अहं ज्वरेण पीडितः अस्मि। कृपया सितम्बर मासस्य प्रथम दिवसात् आरभ्य तृतीय दिवस पर्यन्तं दिनत्रयस्य

अवकाश प्रदाय अनुगृहणातु माम् ।

सधन्यवादम्।

भवदीय विनीत शिष्यः

गौरव:

अनुक्रमाङ्क:- पञ्च

दिनांक

मञ्जूषायाः उचितपदैः अधोलिखितानि पत्राणि पूरयत

1. भवतः नाम माधवः अस्वस्थतायाः कारणात् पञ्चदिनपर्यन्तम् विद्यालयं न गमिष्यति अवकाशार्थम् प्रधानाचार्यम् प्रति लिखित प्रार्थनापत्रे मञ्जूषातः उचितशब्दान् अवचित्य रिक्तस्थानानि मञ्जूषा- गृहे, माधवः, हानि, दशमकक्षायाः, परामर्शः, तीव्रज्वरेण, अहम्, अवकाशम्, असमर्थः,

पूरयत।

माम्

10/30 नई मण्डी

मुरादनगर

दिनांक:

माननीय प्रधानाचार्य

महोदयः

केन्द्रीय विद्यालयः

केशवपुरम्,

दिल्ली

विषय:- अवकाशार्थम् प्रार्थनापत्रम् ।

महोदय, सविनयम् निवेदयामि यत् ( 1 ) ………. अस्य विद्यालयस्य (2)

(3) ग्रस्तः अस्मि। वैद्येन (4) अहम् विद्यालयं आगन्तुम् (6) . दत्तः यत् पञ्चदिनपर्यन्तम् (5) अस्मि मह्यं पञ्चदिनानाम् (7) अनुगृहन्तु। अध्ययनस्य या (9) भविष्यति तां दूरीकर्तुम् यतिष्ये ।

सधन्यवादाः ।

भवदीयः शिष्यः

दिनांङ्क:

उत्तरम् – (1) अहम् (2) दशमकक्षायाः, (3) तीव्रज्वरेण (4) परामर्श (5) गृहे, (6) असमर्थ (7) अवकाशम् (8) माम् (9) हानि:, (10) माधवः ।

2. भवान् राधारमणः दिल्लीनगरे मयूरविहार क्षेत्रे निवसति स्वक्षेत्रे पेयजलस्य सुव्यवस्था कारयितुम्

मण्डलस्य स्वास्थाधिकारिणम् प्रति लिखितं पत्रं मञ्जूषायाम् प्रदत्तपदैः पूरयत । मञ्जूषा- पेयजलस्य, क्षेत्रे, रूग्णाः, सुधारः, बहुवारं, यथाशीघ्रं, अनुग्रहः, स्वास्थ्याधिकारी, नलकूपेषु,

दुर्गन्धयुक्तं ।

12/30 खुशी

दिल्ली दिनांक:

सेवायाम्

(1)…………महोदयः

मयूरविहार: दिल्ली

मान्यवर,

सविनयं निवेदनम् अस्ति यत् अहम् भवतः ध्यान् मयूरविहारक्षेत्रे (2) अपर्याप्त जलापूर्तिम्

प्रति आकृष्ट कर्तुम् इच्छामि। अस्मिन् (3) प्रातः काले केवलं सार्धषड्वादनं एव (4) जल आगच्छति। सायंकाले अपि पेयजलस्य आपूर्ति अनियमिता एव भवति (5) अशुद्धम् च पेयजलं पीत्वा

अत्रत्याः नागरिका: (6) भवन्ति स्थानीयाधिकारिणाम् (7) निवेदितं परं अद्यापि अस्मिन्

विषये न कोऽपि (8)………. । ग्रीष्मकाले तु जलसंकटं अति कष्टकरं। अतः प्रार्थये यत् अस्माकम् क्षेत्रे पेयजलस्य सुव्यवस्था भविष्यति ।

(9)

कुर्वन्तु भवताम् विशेष: (10)………. सधन्यवादम्।

भवदीय: राधारमण (क्षेत्रीय सचिव)

दिनाङ्कः

उत्तरम् – (1) स्वास्थ्याधिकारी, (2) पेयजलस्य, (3) क्षेत्रे, (4) नलकूपेषु, (5) दुर्गन्धयुक्तं, (6) रूग्णा:

(7) बहुवारं, (8) सुधार, (9) यथाशीघ्रं (10) अनुग्रहः । 3. शुल्कक्षमापनार्थं प्रधानाचार्य प्रति पत्रम् । मञ्जूषा- निवेदनम्, उपकरिष्यन्ति, प्रार्थनां, काठिन्येन, अस्माकं, एकस्मिन, छात्र, मान्यवराः,

निवेदनमस्ति, विद्यालये।

सेवायाम्

प्रधानाचार्य महोदया:

केन्द्रीय विद्यालयः

आर. के. पुरम् सेक्टर:- चतुर्थः नव दिल्ली-110022

……. छात्रः अस्मि । अहम

एव स्थातव्यम् । अतः

प्रदाय ( 8 )

रचनात्मक कार्यम् 91

विषय: शुल्कक्षमापनार्थं ( 1 )

(2) महोदया

सविनयं (3)

………. यत् अहं भवतः (4) दशमकक्षायाः ‘स’ वर्गस्य (5)…..

अस्मि मम पिता (6)……… • विद्यालये द्वारपालः अस्ति। तस्य मासिक वेतनम् द्विसहस्ररूप्यकमात्रम् अस्त्ि

(7) कुटुम्बे पञ्च सदस्याः सन्ति। अनेन वेतनेन कुटुम्बस्य निर्वाह (8) शुल्कक्षमापनार्थं प्रार्थये। भवति। अतः

आक्षासे यत् मदीयाम् इमां (9) . स्वीकृत्य शुल्कक्षमापनद्वारा माम् (10)

धन्यवादाः

श्रीमन्तः ।

भवतां विनीतः शिष्य

सुरेन्द्र:

कक्षा 10

वर्ग: ‘ब’

दिनाङ्कः

उत्तरम् – (1) निवेदनम्, (2) मान्यवराः, (3) निवेदनमस्ति (4) विद्यालये, (5) छात्र: ( 6 ) एकस्मिन, (7) अस्माकं, (8) काठिन्येन (9) प्रार्थनां (10) उपकरिष्यन्ति

4. सुकन्या कोलकातानगरे छात्रावासे निवसति सा विद्यालयतः शैक्षिक भ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं च प्राप्तुं सा नवदिल्लीस्थं पितरं प्रति पत्रम् एकं लिखति। मञ्जूषात: पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु ।

मञ्जूषा- प्रणामाः, सह, कोलकातात: 110019, स्यात्, पञ्चशतम्, भुवनेश्वरम्, प्रथमसत्रीया,

मम पुत्री ।

छात्रावास

राजकीय विद्यालय:

तिथि: 25-2-20…….

माननीय: पितृवर्याः,

सादरं प्रणमामि

भवतः पत्रं प्राप्तम्। मम ( 2 ) ……. परीक्षा समाप्ता। परीक्षापत्राणि अतिशोभनानि जातानि। यावत् परीक्षापरिणामः न आगच्छति तावत् आगामिमासस्य प्रथमसप्ताहे (3) वि लयस्य अध्यापिका अस्मान्

शैक्षिक भ्रमणाय ( 4 ) कक्षाध्यापिकायै (6) तर्हि अहम् ……. नेष्यन्ति । अहम् अपि ताभिः (5) गन्तुम् इच्छामि। एतदर्थम् मया …………. रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (7) ……….

अपि गच्छेयम्। ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं च पश्यामि । अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु |

सर्वेभ्यः मम ( 8 ) निवेदनीयाः ।

भवतां प्रिय (9)

सुकन्या

उत्तरम् – (1) कोलकातात: 110019, (2) प्रथमसत्रीया (3) मम (4) भुवनेश्वरम्, (5) सह, ( 6 ) पञ्चशतम् (7) स्यात् (8) प्रणामाः (9) पुत्री ।

5. भवती मधुरिमा स्वक्षेत्रस्य महिलाछात्राणां सुरक्षार्थं स्वक्षेत्रे स्थितं आरक्षीनिरीक्षकम् (पुलिस इंस्पेक्टर) पत्र लेखितुम् इच्छति। मञ्जूषायाः सहायतया तत् पत्रं सम्पूर्य लिखतु भवती

1

मञ्जूषा – पठितुम् महाविद्यालयम्, 10/17 पञ्चवटी, मधुरिमा, छात्रा, सुरक्षार्थम्, समये, आरक्षी कार्यालयः, छात्राणाम्, पीड़यन्ति

(1)

विवेक विहार: नवदिल्लीत

दिनांक:

सेवायाम्

प्रभारी आरक्षीनिरीक्षकमहोदया:

(2) विवेक विहार: नवदिल्ली

सप्रेम अभिवादनम्

विषयः – स्वक्षेत्रस्य (3) • सुरक्षार्थ प्रबन्धं कर्तु निवेदनम् । महोदय अह भवतां क्षेत्रस्य एका (4) अस्मि। अस्मात् क्षेत्रात् अनेकाः छात्रा निकटे

क्षेत्रे एव स्थिते

विवेकानन्द महिला महाविद्यालये (5) गच्छन्ति । तासु काश्चित् पदातिः, काश्चित् बसयानेन काश्चिच्च द्विचक्रिकाभिः गच्छन्ति। परम् अस्मिन् (6)………. क्षेत्रस्य केचिद् असामाजिका: तत्वा: ताः (7) I

मार्गेषु ताः प्रति अभद्रतां कुर्वन्ति । अतः तेषां भयात् छात्राः (8) गन्तुं त्रस्यन्ति । अतः भवतां कृते निवेदनं वर्तते यत् भवन्तः तासां (9) . समुचितां व्यवस्थां कारयन्तु येन तासां पठनस्य हानिः न भवेत् । अहं भवताम् आभारिणी भविष्यामि।

सधन्यवादम्।

प्रार्थी

(10)

उत्तरम् – (1) 10/17 पञ्चवटी, (2) आरक्षीकार्यालय (3) छात्राणाम् (4) छात्रा (5) पठितुम् ( 6 ) समये, (7) पीड़यन्ति (8) महाविद्यालयम् (9) सुरक्षार्थम् (10) मधुरिमा

(ख) अनौपचारिक पत्रम्

अनौपचारिक पत्र सगे-संबंधियों, मित्रों, परिचितों आदि को लिखे जाते हैं, इन्हें व्यक्तिगत पत्र भी कहा जाता है। इस प्रकार के पत्रों में सुख-दुःख, हर्ष उल्लास आदि का वर्णन किया जाता है। अनौपचारिक पत्रस्य उदाहरणम् –

अनौपचारिक पत्रम्

पितरं प्रति पत्रं लिखत यस्मिन् ग्रामस्य/नगरस्य / पर्वतीयस्थलस्य यात्रायाः वर्णनम् भवेत्

वशिष्ठछात्रावास

विवेकानन्दविद्यालयः नव दिल्लीत

दिनांक : 10-1-20…….

पूज्यपाद पितृ महोदय, सादरं नमोनमः,

अत्र कुशलं तत्रास्तु सेवायाम् निवेदनमिदमस्ति यत् मया विगत मासे विद्यालयस्य पर्यटन कार्यक्रमे भागः गृहीतः। वयं दशमी कक्षायाः सर्वे छात्राः स्वकक्षाध्यापकैः सह हिमाचल प्रदेशे स्थितम् ‘कुल्लू मनाली’ इति पर्वतीय स्थानं प्रति गतवन्तः। कस्यचिदपि पर्वतीयस्थानस्य इदं मम प्रथम यात्रा आसीत्। वयं सौभाग्यशालिनः स्मः यत् तस्मिन्नेव काले तत्र हिमपातः अपि अभवत्। सर्वे मार्गाः पर्वताः गृहाणि अन्यानि दर्शनीयस्थानानि च हिमाच्छादिताः एव दृश्यन्ते स्म । वस्तुतः एतद् दृश्यम् अवलोक्य अस्माकं मनः प्रमुदितं जातम् वयं त्रिरात्रम् तत्र अवसाम तत्रत्यः च सर्वाणि पर्यटन स्थानानि अपश्याम मया अस्याः यात्रायाः वर्णनं
रचनात्मक कार्यम् | 93

निबन्धरूपेण लिखित्वा स्वविद्यालयस्य पत्रिकायाम् प्रकाशनार्थम् दत्तम् । विस्तृत वर्णनं गृहम् आगत्य प्रस्तुत

करिष्यामि। गृहे सर्वेभ्यः मम् प्रणामाः अनुजायै च मधुर स्नेहः ।

भवदीयः प्रियपुत्रः

सौरभ

मञ्जूषायाः उचितपदैः अधोलिखितानि पत्राणि पूरयत 1. भवान् नवेन्दुः जन्मदिवसोत्सवे कालघटिकायाः पुरस्कारं वाञ्छति। पितरं प्रति लिखितं पत्रं मञ्जूषायाः उचितं पदं चित्वा पत्रं पूरयत।

मञ्जूषा- अत्र, यथासमयम्, अत्यावश्यकम्, प्रणामाः, छात्रावासः, उपहाररूपेण, एकां, पितृमहाभागाः, अन्येषु, नवेन्दुः ।

परमादरणीयाः (2) सादरं प्रणमामि ।।

दिनांङ्क:

. कुशलं तत्रास्तु भवता स्वपत्रे पृष्टं यत् जन्मदिवसस्य (4) ………… अहं किम् वाञ्छामि ? अहं तु (5) ………… कालघटिकाम् इच्छामि। छात्रावासे सर्वाणि कार्याणि (6) ….. भवन्ति परं निश्चितसमयात् भोजनव्यवस्था न वर्तते ।

प्रातः पञ्चवादने जागरणम् (7) अतः नियमपालनाय घटिका अत्यावश्यकी। अनया

(8) अपि दैनिककार्येषु नियमितः भविष्यामि ।

शेषं सर्वं कुशलम् मम जनन्यै अग्रजाय च सादरं (9)

भवदीयः प्रियपुत्रः

(10)

उत्तरम् –(1) छात्रावासः, (2) पितृमहाभागाः, (3) अत्र, (4) उपहाररूपेण, (5) एकां, (6) यथासमयम् (7) अत्यावश्यकम् (8) अन्येषु (9) प्रणामाः, (10) नवेन्दुः 2. भवतः नाम अब्दुलः अस्ति। छात्रावासे च भवान् वसति। विद्यालयपर्यटन कार्यक्रमस्य अनुमतिहेतोः

पितरं प्रति लिखितं पत्रम् मञ्जूषायां दत्तैः पदैः पूरयतु ।

मञ्जूषा – चिन्ता, गन्तुम् समाप्ता, पार्श्वे, नमोनमः, अध्यापकाः, गाजियाबादतः, भवतां, अब्दुलः, अनुमतिं

(1)

(2) अत्र सर्वं कुशलम् । इदं निवेदनं यत् अधुना प्रथम सत्रीया परीक्षा (3) । अतः सर्वे छात्रा: मिलित्वा

शिमलानगरम् पर्यटनस्थलं प्रति गमिष्यन्ति । तत्र अहमपि (4) इच्छामि। व्ययार्थं मम (5) पर्याप्तं धनमस्ति । त्रयः (6) अपि अस्माभिः सह गमिष्यन्ति मनोरञ्जनेन सह अस्माकं ज्ञानम् अपि वर्धिष्यते अतः (7) (9)……… ददातु। न करणीया। अतः अहम् (8) अनुमतिं याचे कृपया भवान्

भवतः प्रियपुत्रः

(10)

उत्तरम् – (1) गाजियाबादतः, (2) नमोनमः, (3) समाप्ता, (4) गन्तुम् (5) पार्श्वे, (6) अध्यापका:,

(7) चिन्ता, (8) भवतां, (9) अनुमतिं, (10) अब्दुलः । 3. भवान् प्रदीपः कुरुक्षेत्रे गुरुकुले वसति। वार्षिक परीक्षायाः सज्जायाः विषये भवान् स्वपितरं प्रति पत्रं लिखति। मञ्जूषातः पदानि चित्वा इदं पत्रं पूरयत।

मञ्जूषा- प्रधानाचार्यः, अध्ययने, एवं विधम्, शिक्षकाः, पञ्चदशतारिकातः, प्रदीपः, मार्चमासस्य, आशीर्वादेन, गृहं, सादरं प्रणमामि ।

गुरुकुल छात्रावासत आदरणीयाः पितृचरणा:

अत्र सर्वविधं कुशलं तत्रापि (2)…….. कुशलंभवतु इति ईश्वरं प्रार्थये। समाचारोऽयं यत् मम वार्षिकी पूर्णतया संलग्नोऽस्मि मम

परीक्षा ( 3 ) ……… प्रथमे सप्ताहे भविष्यति परीक्षायाः कृतेऽहम् (4) स्नेहिनः (5) अध्ययने मम सहायतां कुर्वन्ति। श्रीमतां (6) . परीक्षायां अवश्यमेव उत्तमांकान्

अस्माकं परीक्षापरिणामं घोषयिष्यति। विद्यालये आगमिष्यामि पूज्यमातृचरणेषु मम प्राप्स्यामि मार्चमासस्यैव अंतिमे दिवसे (7) ग्रीष्मावकाश: मईमासस्य (8)………… प्रणामः वाच्यः । भविष्यति। तदा अहं (9)………..

भवतां वंशवदः (10) ……….. उत्तरम् – (1) सादरं प्रणमामि, (2) एवं विधम् (3) मार्चमासस्य, (4) अध्ययने, (5) शिक्षकाः, (6) आशीर्वादन, (7) प्रधानाचार्यः, (8) पञ्चदशतारिकातः (9) गृह, (10) प्रदीपः ।

4. भवान् अनुरागः । भवतः अनुजः अक्षः सप्तकक्षायाः छात्रः तं समयस्य सदुपयोगाय लिखितम् इदं पत्रं मञ्जूषायां दत्तैः पदैः पूरयित्वा पुनः उत्तरपुस्तिकायां लिखतु ।

मञ्जूषा- अग्रजः, स्तेहाशिषः, पश्चातापं भवन्ति, सहभागितां, प्रतीक्षां, महत्वपूर्णम्, कुशलम्, सदुपयोगं, वृष्टिः ।

बी 194, गीतामार्ग, श्रीनगरम् हरिपुरतः

प्रिय अक्ष!

(1)

अत्र सर्वगतं (2)….

। मन्ये तत्रापि सर्वं कुशलम्। त्वया विदितम् अस्ति यत् मानवजीवनस्य प्रत्येकं

क्षणं (3) अस्ति। जगति अपि प्रकृतेः सम्पूर्णानि कर्माणि नियमित समये ( 4 ) । उचितसमये यदि (5) ……… न भवेत् तदा सर्वं क्षेत्रं शुष्येत् । तथैव बाल्यकाले यदि छात्रः न पठेत् तथा स्वकर्म नित्यं न कुर्यात् करोति यः

तदा असौ समस्त जीवने (6) …….. करोति। समयः तस्य एव जनस्य कार्येषु (7) समयस्य (8)…. करोति। गते काले शोकः न कर्त्तव्यः यतः समयः कदापि कस्यचिदपि च (9)

न करोति। अतः त्वं समयस्य सदुपयोगं तथा कुरु यथा जीवने सफलं भविष्यसि । तव (10) ………..

अनुराग

उत्तरम् – (1) स्नेहाशिष (2) कुशलम् (3) महत्वपूर्णम् (4) भवन्ति, (5) वृष्टिः, (6) पश्चातापं, (7) सहभागितां, (8) सदुपयोगं, (9) प्रतीक्षां, (10) अग्रज |

5. विद्यालयस्य वार्षिकोत्सवम् अधिकृत्य मित्रं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयत। मञ्जूषा- वार्षिकोत्सवः, कार्यक्रमम्, मित्रम्, प्रणामः, परीक्षाभवनम्, व्यस्ताः, मुख्यातिथिः, पारितो

षिकानि, प्राप्तम्, राम।

तिथि:…….

प्रिय मित्र (2)

अद्य तव पत्रं (3) समाचार अयम् यत् गते सप्ताहे विद्यालयस्य (4) सर्वे च अध्यापका: (5) आसन्। शिक्षानिदेशक कार्यक्रमस्य (6) आसीत्। सः अस्माकम् (7) प्राशंसत्। सः योग्येभ्यः छात्रेभ्यः (8) आसीत्। अहं अयच्छत् । पितृभ्याम् मम (9)

निवेदयतु ।

भवत: (10) क, ख, ग

उत्तरम्–(1) परीक्षाभवनम्, (2) राम, (3) प्राप्तम्, (4) वार्षिकोत्सवः, (5) व्यस्ताः, (6) मुख्यातिथिः, (7) कार्यक्रमम् (8) पारितोषिकानि (9) प्रणामः, (10) मित्रम् |

Be the first to comment

Leave a Reply

Your email address will not be published.


*