MP Board Class 10th Sanskrit अनुच्छेदलेखनम् imp questions (संस्कृत)

अनुच्छेदलेखनम्

 

१. ‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत।

(भूकम्प के विषय पर पाँच वाक्यों का अनुच्छेद लिखिए-)

उत्तर- पृथिव्याः अन्तर्गर्भे पाषाणशिलानां संघर्षणेन भूकम्प: जायते। भूकम्पविशेषज्ञानां मत्ते ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्प: जायते । भूकम्पेन विवशा: प्राणिन: निहन्यन्ते । भूकम्पस्य उपशमनस्य कोऽपि स्थिर: उपाय: न दृश्यते अशान्तानि पञ्चतत्त्वानि महाविनाशम् उपस्थापयन्ति।

 

२. ‘ब्यायामस्य लाभाः’ इति विषयमाधिकृत्य पञ्चवाक्येषु संस्कृतभाषया एकम् अनुच्छेदं

लिखत।

उत्तर-(१) व्यायामेन जठराग्निः उत्तमा भवति।

(२) व्यायामात् आरोग्यं जायते।

(३) व्यायामेन अङ्गेषु कान्तिः भवति।

(४) व्यायामेन सदृशं स्थौल्य-अपकर्षणम् किञ्चिद् अपि नास्ति।

(५) व्यायाम-अभिरतस्य वृद्धावस्था शीघ्रं न भवति।

Be the first to comment

Leave a Reply

Your email address will not be published.


*