१०. अन्वयपूर्तिः
अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-
(नीचे लिखे श्लोकों का अन्वय उचित शब्द के क्रम से पूरा कीजिए-)
(क) यः ………..” उद्दिश्य प्रकुप्यति तस्य……….सः ध्रुवं प्रसीदति। यस्य मन: अकारणद्वेषि अस्ति, ………..” तं कथं परितोषयिष्यति ।
उत्तर-य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे सः ध्रुवं प्रसीदति । यस्य मन: अकारणद्वेषि अस्ति, जन: तं कथं परितोषयिष्यति ?
(ख)………संसारे खलु ……..”निरर्थकम् नास्ति । अश्व: चेत ………..वहने वीरः, खर:………वहने
(वीरः) (भवति)।
उत्तर-विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः,खर: भारस्य वहने
(वीरः)। (भवति)।
(ग) पिता ……..बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति………….।
उत्तर- पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः तत् कृतज्ञता।
(घ) येन…….. यत् प्रोक्तं तस्य तत्वार्थनिर्णय: येन कर्तुं ………..भवेत्, स……..” इति”
उत्तर- येन केन अपि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णय: येन कर्तुं शक्यः भवेत्, सः विवेक इति ईरितः।
(ङ) य आत्मनः श्रेयः ……. मुखानि च इच्छति, परेभ्य: अहितं कदापि च न ……….. ।
उत्तर- य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, परेभ्यः अहितं कर्म कदापि च न कुर्यात्।
(च) शरीर-आयासजननं ………व्यायाम-संज्ञितम्। तत्कृत्वा तु देहं विमृदनीयात्।
उत्तर- शरीर-आयासजननं कम ब्यायाम-संज्ञितम् । तत्कृत्वा तु सुखं देहं समन्तत; विमृद्नीयात्।
(छ) हि……. सदा बलिना स्निग्धभोजिनामयथा । स च शीते…….. च तेषां पथ्यतमः…….
उत्तर- हि व्यायामः सदा बलिना स्निग्धभोजिनाम् पथ्यः। स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः।
(ज) महताम……..विपत्ती च एकरूपता………। यथा …… उदये रक्तः भवति, तथाएव ……..च रक्तः भवति।
उत्तर- महताम् संपत्ती विपत्ती च एकरूपता भवति। यथा सविता उदये रक्त: भवति, तथा एव अस्तमये
च रक्तः भवति।
(झ) नित्यं कुर्वत: …….विरुद्धम….. अपि विदग्धम् अविदग्धम् वा …..”परिपच्यते।
उत्तर- नित्यं व्यायाम कुर्वत: विरुद्धम् भोजनम् अपि विदग्धम् अविदग्धम् वा निर्दोषं परिपच्यते।
(ब) शरीर-उपचयः कान्तिः सुविभक्तता दीप्त-अग्नित्वम …..
स्थिरत्वं लाघवं…………
उत्तर-शरीर-उपचय: गात्राणां कान्ति: सुविभक्तता दीप्त-अग्नित्वम् अनालस्यं स्थिरत्वं लाघवं मजा।
Leave a Reply