MP Board Class 10th Sanskrit आम्/न imp questions (संस्कृत)

२. आम्/न

 

शुद्धकथनानां समक्षम् (आम्) अशुद्धकथनानां च समक्षं (न) इति लिखत-

(शुद्ध कथनों के समक्ष (हाँ) और अशुद्ध कथनों के समक्ष (नहीं) लिखिए-)

 

(क) सिंहः आत्मानं तुदन्तं वानरं मारयति ।

(ख) का-का इति बकस्य ध्वनिः भवति।

(ग) काकपिकयो: वर्ण: कृष्णः भवति ।

(घ) गज: लघुकाय:, निर्बल च भवति।

(ङ) मयूर: बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।

(च) अन्योन्यसहयोगेन प्राणिनाम् लाभ: जायते।

(छ) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।

(ज) बुद्धिमती पुत्रद्वयोपेता मित्रगृहं प्रति चलिता।

(झ) व्यायामो हि सदा पथ्यो बलिनां स्निाधभोजिनाम्।

(ञ) दुर्बले सुतै मातुः अभ्यधिका कृपा न भवति।

(ट) उदीरितोऽर्थः पशुनापि गृह्यते।

(ठ) क्रोधो हि शत्रु: प्रथमो न नराणाम्।

(ड) यदि दैवात् फलं नास्ति छाया केन निवार्यते।

(ढ) अमन्त्रमक्षरं नास्ति।

(ण) निर्धन: जनः परि श्रमेण धनम् उपार्जितवान्।

(त) रात्रौ चौर: न प्रविष्टः।

(थ) तदेवाहुः महात्मान: समत्वमिति तध्यतः।

(द) रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः।

(ध) पिता यच्छति पुत्राय वृद्धावस्थायां विद्याधनं महत्।

(न) परित्यज्य फलं पक्वं भुङ्कोऽपक्वं विमूढधीः ।

(प) आचार: प्रथमो धर्म: न।

(फ) भूकम्पस्य केन्द्रभूतं भुजनगरं खण्ड-खण्डम् जातम्।

(ब) फालद्वये विभक्ता भूमिः।

(भ) पर्वता अपि भीषणं भूकम्पं जनयन्ति।

(म) योजकस्तत्र सुलभः।

 

उत्तर-(क) न, (ख) न, (ग) आम, (घ) न, (ङ) आम, (च) आम्, (छ) आम, (ज) न,

(झ) आम्, (अ) न, (ट) आम्, (ठ) न, (ड) आम, (क) आम्, (ण) आम्, (त) न, (थ) आम्,

(द) आम्, (घ) न, (न) आम्, (प) न, (फ) आम, (ब) आम्. (भ) आम, (म)।

Be the first to comment

Leave a Reply

Your email address will not be published.


*