७. कः कं प्रति कथयति
अधोलिखितानि वाक्यानि कः कं प्रति कथयति ?
(नीचे लिखे वाक्य कौन किससे कहता है ?)
कः कम्
(क) भवान् कुतः भयात् पलायित: ?
शृगालः व्याघ्रम्
(ख) गच्छ वत्से ! सर्व भद्रं जायते।
इन्द्र: सुरभिम्
(ग) भो: गज ! मामप्येवमेवातुदन् एते वानराः।
सिंह:। गजम्
(घ) विरम विरम आत्मश्लाघाया।
मयूर: बकम्
(ङ) अहं प्रकृति: युष्माकं सर्वेषां जननी ।
प्रकृतिमाता सर्वान्
(च) रे दुष्ट ! इदानीं निजकृत्यस्य फलं
भुक्ष्व।
आरक्षी अभियुक्तम्
(छ) मान्यवर ! एतेन आरक्षिणा अध्वनि
यदुक्तं तद् वर्णयामि।
शव: न्यायाधीशम्
(ज) कथमेकैकशो व्याघ्रभक्षणाय कलह
कुरुथः।
बुद्धिमती पुत्रौ
(झ) गच्छ, गच्छ जम्बुक! त्वमपि
किञ्चिद् गूढप्रदेशम्।
व्याघ्रः शृगालम्
(ञ) यदि एवं तर्हि मां निजगले
तद्ध्वा चल सत्वरम्।
जम्बुक: व्याघ्रम्
(ट) रे रे धूर्त त्वया दत्तं मह्यं
व्याघ्रत्रयं पुरा।
बुद्धिमती जम्बुकम्
(ठ) अयि शुभे ! किमेवं
रोदिषि ? उच्चताम्।
सुराधिपः सुरभिम्
(ड) दीनस्य तु सतः शक्रः !
पुष्याभ्यधिका कृपा।
सुरभिः इन्द्रम्
(ढ)अहं वनराज: किं भयं न जायते ?
सिंह: सर्वान्
(ण) वस्तुत: वनराजः भवितुं तु अहमेव योग्यः।
काक: वानरम्
(त) कृष्णवर्णम् मेध्यामध्यभक्षकं त्वां कथं वनराज मन्यामहे वयम्।
पिक : काकम्
(थ) अरे! अरे ! किं जल्पसि ? यदि अहं कृष्णवर्णः तर्हि त्वं कि
गौराङ्गः ?
काक:। पिकम्
(द) अनृतं वदसि चेत् काक: दशेत् ।
काक: पिकम्
(घ) अलम् अलम् अतिविकत्थनेन।
पिक:। काकम्
(न) अरे किं वनराजपदाय सुपात्रं चीयते।
व्याघ्रचित्रको सर्वान्
Leave a Reply