अध्याय 7
कथाक्रमसयाजनम्
प्रश्न-अधोलिखितवाक्यानां क्रमसंयोजनं कुरुत-
(नीचे लिखे वाक्यों को क्रम से लगाओ-)
- (१) तत्र मुनेः पुरतः ते अश्वं दृष्टवन्तः।
(२) सूर्यवंशस्य राजा सगरः आसीत्।
(३) स: गङ्गां भूमौ आनीतवान्।
(४) सः एकदा अश्वमेधयागं कृतवान्।
(५) भगीरथ : तपः कृतवान्।
(६) तस्मात् सः यागस्य विघ्नं कर्तुम् मार्ग चिन्तितवान्।
(७) सगरस्य वंशे भगीरथस्य जन्म अभवत्।
(८) अश्वमेधं कृत्वा सगर: स्वयम् इन्द्रः भविष्यति इति देवेन्द्रस्य असूया आसीत्।
(९) कुपितः मुनिः सगरपुत्रान् क्रोधाग्निना दग्धवान्।
(१०) सगरस्य षष्टिसहस्रपुत्राः अश्वम् अन्वेष्टुं सर्वत्र गतवन्तः।
उत्तर-(२) → (४) → (८) → (६) → (१०) → (१) → (९) → (७) →
(५) → (३)।
- (१) तस्मै शिवराजवीरोऽपि सर्वविधं साहाय्यं कर्तुं वचनं अयच्छत्।
(२) यथासमये एतदर्थम् एव छत्रसाल: शिववीरमहाराजम् अपि मिलितवान्।
(३) तथा च स्वतन्त्रतायै योद्धं स्वाशीर्वादस्वरूपं ‘भवानीति’ नामकं कृपाणम् अपि दत्तवान्।
(४) ‘बुन्देलकेसरी’ इति विख्यातस्य छत्रसालस्य जन्म १६४९ तमे ईस्वीये अभवत्।
(५) अयं वीर: बाल्यकालादेव भारतमातरं मुगलशासनात् विमोक्तुं प्रयतते स्म।
उत्तर-(४), (५) → (२) → (१)→ (३)।
III. (१) पक्षिण: तस्य शाखासु नोडानि विरच्य वसन्ति स्म।
(२) ततः शाखातः शाखान्तरं चंक्रम्य एकः कीटः प्रत्यवदत्।
(३) स: वृक्षः बहूपकारकः आसीत्।
(४) कस्मिंश्चित् ग्रामे एक: प्राचीनः विशाल: च न्यग्रोधवृक्षः आसीत्।
(५) पथिका: मायासं परिहरन्ति स्म।
(६) काकस्य ध्वनिः क्रमेण अन्तरिक्षम् अस्पृशत्।
उत्तर-(४), (३), (५)- (१), (६), (२)।
- (१) यदा एषः षोडशवर्षीय जातः तदा अस्य भगिनी स्वर्ग गता।
(२) महर्षेः दयानन्दस्य जन्म गुर्जरप्रदेशे अभवत्।
(३) एकस्मिन् दिने मूलशङ्करः सहसैव स्वगृहमत्यजत्।
(४) अयं “कथमहम् अमरो भवेयम्” इति चिन्तयामास।
(५) अस्य जन्मनाम मूलशङ्करः आसीत्।
(६) वर्षत्रयानन्तरं चास्य पितृव्योऽपि दिवं गतः।
उत्तर-(२), (५)→ (१), (६), (४), (३)।
- (१) ग्रामे एक: प्राचीन: विशाल: न्यग्रोधवृक्षः आसीत्।
(२) इदं मदीय: वृक्षः इति काकस्य ध्वनिः अन्तरिक्षम् अस्पृशत्।
(३) तस्य शाखायाम् एकः काकः वसन्नासीत्।
(४) अहम् अस्मिन् चिरात् वसामि।
(५) हे बन्धवः श्रूयतां मे वचः।
उत्तर-(१) → (३) → (५) → (४) → (२)।
- (१) ततः वासुदेवः रामनाथपुरं प्राप्य रामदेवस्य गृहम् अगच्छत् ।
(२) गङ्गातीरे मार्कण्डेयः नाम कश्चन मुनिः वसति स्म।
(३) शिष्यः अनन्तरं रामनाथपुरं प्रति प्रस्थितवान्।
(४) वासुदेवः तस्य प्रियः शिष्यः आसीत्।
(५) किञ्चिदने गतः वासुदेवः कञ्चित् देवालयम् अपश्यत् ।
उत्तर-(२) →(४) → (५)→ (३) → (१)।
VII. (१) सगरस्य वंशे भगीरथ: जन्म अलभत्।
(२) तस्मिन् काले भूलोके गंगा न आसीत्।
(३) सूर्यवंशस्य राजा सगरः आसीत्।
(४) भगीरथः नी भूमितः पातालं नीतवान् ।
(५) सगरपुत्राः स्वर्गलोकं गतवन्तः।
(६) कुपितः मुनिः तान् सगरपुत्रान् क्रोधाग्निना दग्धवान्।
उत्तर-(३) → (६)→ (१) २ (२)(४) → (५)।
VIII. (१) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(२) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
(३) जम्बुककृतोत्साह; व्याघ्रः पुनः काननम् आगच्छत् ।
(४) मार्गे सा एक व्याघ्रम् अपश्यत्।
(५) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(६) बुद्धिमती पुत्रद्वयेन उपेता पितुहं प्रति चलिता।
(७) ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान् ।
(८) गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।
उत्तर-(६) → (४) → (५) → (१) → (३) → (२) → (७) → (८) ।
Leave a Reply