MP Board Class 10th Sanskrit कस्मै प्रयुक्तम् imp questions (संस्कृत)

१२.कस्मै प्रयुक्तम्

 

अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

(नीचे लिखे वाक्यों में रेखांकित सर्वनाम पद किसके लिए प्रयुक्त किए गए हैं-)

 

(क) सा च अवदत् भो वासव ! अहम् भृशं दुःखिता अस्मि।

उत्तर-सुरभ्य।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।

उत्तर-सुरभ्य।

(ग) स: दीन: इति जानन् अपि कृषक: तं पीडयति।

उत्तर-वृषभाय।

(घ) मे बहूनि अपत्यानि सन्ति ।

उत्तर-सुरभ्यः।

(ङ) सः च ताम् एवम् असान्त्वयत्।

उत्तर-इन्द्राय।

(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।

उत्तर-सुरभ्य।

 

यथानिर्देशम् उत्तरत

 

(1) (क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम् ?

उत्तर-सुख।

 

(ख) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगा:’ अस्मिन् वाक्ये क्रियापदं किम् ?

उत्तर-उपसर्पन्ति।

 

ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे किं पदं प्रयुक्तम् ?

उत्तर-पुम्भिः।

 

(घ) ‘दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा’ इति वाक्यात् ‘गौरवम्’ इति पदस्य विपरीतार्थक पदं चित्वा लिखत।

उत्तर-लाघवं।

 

(ङ) ‘न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तर-व्यायामाय।

 

(च) ‘आदेशं प्राप्य उभी अचलताम्’ अत्र किं कर्तृपदम् ?

उत्तर-उभौ।

 

(छ) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे किं पदं । प्रयुक्तम् ?

उत्तर-अध्वनि।

 

(ज) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत् -अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तर-अतिथये।

 

(झ) “ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम् ?

उत्तर-आदिष्टवान्।

 

(ज) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन:’-अत्र विशेष्यपदं किम् ?

उत्तर-कर्माणि।

 

(II) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

(नीचे लिखे वाक्यों को बहुवचन में परिवर्तित कीजिए-)

 

(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।

उत्तर-ते बसयानानि विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः ।

 

(ख) चौर: ग्रामे नियुक्तः राजपुरुषः आसीत्।

उत्तर-चौरा: ग्रामेषु नियुक्ताः राजपुरुषाः आसन्।

 

(ग) कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।

उत्तर-केचन चौरा: गृहाभ्यन्तरं प्रविष्टाः।

 

(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।

उत्तर-अन्येद्युः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्तः।

 

(III) यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

(जैसा निर्देश हो परिवर्तन करके वाक्य रचिए-)

 

(क) गुणी गुणं जानाति । (बहुवचने)

उत्तर-गुणिन: गुणान् जानन्ति।

 

(ख) पशुः उदीरितम् अर्थ गृहाति। (कर्मवाच्ये)

उत्तर-पशुना उदीरितः अर्थ: गृह्यते।

 

(ग) मृगा: मृगैः सह अनुव्रजन्ति। (एकवचने)

उत्तर-मृगः मृगेण सह अनुव्रजति।

 

(घ) क: अायां निवारयति। (कर्मवाच्ये)

उत्तर-कन अया निवार्यते।

 

(ड) तेन एव बहिना शरीरं दयते। (कर्तृवाच्ये)

उत्तर-सः एव वहिः शरीरं दहति।

 

 

(IV) कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसार परिवर्तनं विधाय रिक्तस्थानानि पूरयत-

(कोष्ठक में दी गई धातुओं में निर्देशानुसार परिवर्तन करके रिक्त स्थानों को पूरा कीजिए-)

 

(क) समग्रं भारतम् उल्लासे मग्नः…………।

(अस् + लट् लकारे)

 

(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं………।

(कृ+ क्तवतु + ङीप्)

 

(ग) क्षणेनैव प्राणिनः गृहविहीनाः ………..। (भू + लङ्, प्रथम पुरुषः बहुवचनम्)

 

(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां………..।

(भू+ लट्, प्रथम-पुरुषः बहुवचनम्)

 

(ङ) मानवाः……यत् बहुभूमिकभवननिर्माणं करणीयम् न वा ?

(प्रच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)

 

(च) नदीवेगेन नामा: तदुदरे……..।

(सम् + आ + विश् + विधिलिङ्, प्रथम पुरुष: बहुवचनम्)

 

उत्तर-(क) आसीत्, (ख) कृतवती. (ग) अभवन्, (घ) भवन्ति, (ङ) पृच्छन्ति, (च) समाविशेयुः।

 

अनुच्छेदलेखनम्

 

१. ‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत।

(भूकम्प के विषय पर पाँच वाक्यों का अनुच्छेद लिखिए-)

उत्तर- पृथिव्याः अन्तर्गर्भे पाषाणशिलानां संघर्षणेन भूकम्प: जायते। भूकम्पविशेषज्ञानां मत्ते ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्प: जायते । भूकम्पेन विवशा: प्राणिन: निहन्यन्ते । भूकम्पस्य उपशमनस्य कोऽपि स्थिर: उपाय: न दृश्यते अशान्तानि पञ्चतत्त्वानि महाविनाशम् उपस्थापयन्ति।

 

२. ‘ब्यायामस्य लाभाः’ इति विषयमाधिकृत्य पञ्चवाक्येषु संस्कृतभाषया एकम् अनुच्छेदं

लिखत।

उत्तर-(१) व्यायामेन जठराग्निः उत्तमा भवति।

(२) व्यायामात् आरोग्यं जायते।

(३) व्यायामेन अङ्गेषु कान्तिः भवति।

(४) व्यायामेन सदृशं स्थौल्य-अपकर्षणम् किञ्चिद् अपि नास्ति।

(५) व्यायाम-अभिरतस्य वृद्धावस्था शीघ्रं न भवति।

Be the first to comment

Leave a Reply

Your email address will not be published.


*