अध्याय 8
पत्रलेखन प्रकरण
१. अवकाशार्थं प्रार्थनापत्रम्
(अवकाश के लिए प्रार्थना-पत्र)
सेवायाम्
माननीयः प्राचार्यमहोदयः,
शासकीय उच्चतर-माध्यमिक विद्यालयः,
उज्जैननगरम्, मध्यप्रदेश:
विषय:-अवकाशार्थं प्रार्थनापत्रम्
महोदय,
सविनयं निवेदनम् अस्ति यद् अहम् अद्य सहसा ज्वरपीड़ितो अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थो अस्मि। कृपया मम पञ्चदिवसानां (सप्तदिनाङ्कत:-एकादशदिनाङ्कपर्यन्तम्) अवकाशं स्वीकुर्वन्तु । भवदीया शिष्या
दिनाङ्कः-०७/०८/२०….
संवृद्धि:
कक्षा-दशमी ‘अ’ वर्ग:
२. छात्रवृत्ति-हेतुः आवेदनपत्रम्
(छात्रवृत्ति के लिए आवेदन-पत्र)
प्रतिष्टायाम्,
माननीय: प्राचार्यमहोदय:,
शासकीय-उच्चतर माध्यमिक विद्यालयः,
इन्दौरनगरम्, मध्यप्रदेश:
विषयः-छात्रवृत्तिनिमित्तम् आवेदनपत्रम्
महोदय,
सविनयं निवेदयामि यत् मम जनकस्य आर्थिकस्थितिः सम्यक् नास्ति। सः मम शिक्षार्थं प्रतिमासं शुल्कं दातुम् असमर्थः अस्ति। अतः श्रीमन्त; मा छात्रवृत्तिं दापयन्तु इति प्रार्थये।
भवता शिष्यः
दिनाङ्क: १२/७/२०….
रवि: उपाध्यायः
कक्षा-दशमी ‘स’ वर्ग:
३. शुभकामनापत्रम्
(शुभकामना पत्र)
प्रियवर्य कौशल महोदय,
भीण्डनगरतः
जयतु संस्कृतम्,
दिनाङ्क : २०-०७-२०….
आशा अस्ति भवन्तः सानन्दाः सकुशलाः सन्ति । हर्षस्य
विषयः यत् भवान् दशम कक्षायां प्रथम स्थानम्
प्राप्तवान्। अस्माकं परिवारः भवतां सेवायां सप्रेम शुभकामनां प्रेषयति, कामयते च भवतः उत्तरोत्तरं समुन्नतिम्।
धन्यवाद:
भवदीय: मित्रम्
धर्मेन्द्रः
४. मित्राय स्वाध्ययनस्य वर्णयन् पत्रम्
(मित्र को अपने अध्ययन के विषय में पत्र)
२८३, धौलीप्याऊक्षेत्रम्
भोपाल, मध्य प्रदेश:
दिनाङ्क २४-१०-२०….
प्रिय संजय !
सादरं नमः।
अधुना अस्माकं शिक्षण नियमेन आरब्धम्। अहं प्रतिदिनं प्रातः पञ्चवादनसमये उत्थाय सप्तवादनसमयपर्यन्तं स्वाध्यायं करोमि। संस्कृतविषये अहं कक्षायां प्रथमः अस्मि। अन्येषु विषयेषु अपि मम स्थितः उत्तमा अस्ति।
भावत्क:
आदिशर्मा
५. स्थानान्तरणप्रमाणपत्रार्थे आवेदनपत्रम्
(स्थानान्तरण प्रमाण-पत्र के लिए आवेदन-पत्र)
सेवायाम्
श्रीमन्तः प्रधानाचार्यमहोदया:
के. एच. डी. नेहरू स्मारक इण्टर कॉलेज
जबलपुरम्, मध्यप्रदेश:
विषयः-स्थानान्तरणप्रमाणपत्रार्थे आवेदनपत्रम्।
महोदयाः,
सविनयं निवेदनम् अस्ति यद् पितुः स्थानान्तरणकारणात् मम परिवार: भोपालनगरं गच्छन् अस्ति।
अतः तत्र प्रवेशार्थं मां स्थानान्तरणप्रमाणपत्रं दीयताम्।
धन्यवाद:।
दिनांङ्क १०/०७/२०……
भवदीय: शिष्यः
सार्थक: भारद्वाजः
कक्षा-दशमी ‘ब’ वर्ग:
६. स्वभ्रातुः जन्मदिनोत्सवस्य कृते स्वमित्राय आमन्त्रणपत्रम्
(अपने भाई के जन्मदिन के लिए अपने मित्र को आमन्त्रण-पत्र)
भोपालतः
दिनाङ्कः ०५-०२-२०….
प्रिय मित्र पार्थ!
सादरं नमः।
परमपितुः परमेश्वरस्य कृपया मम ज्येष्ठधातुः विंशतितमः जन्मदिनोत्सवः अस्यैव मासस्य पञ्चदश दिनाङ्क सम्पन्न : भविष्यति। एतस्मिन् अहं त्वां सादरं आमन्त्रयामि।
भवतः मित्रम्
अथर्वः
२०४, आनन्दलोकः, भोपाल:
Leave a Reply