MP Board Class 10th Sanskrit पदानाम् अर्थ imp questions (संस्कृत)
प्रश्न-अधोलिखितानां पदानाम् अर्थ कोष्ठकात् चित्वा लिखत-
(नीचे लिखे शब्दों के अर्थ कोष्ठक से चुनकर लिखिए-)
(क) ददर्श
(दर्शितवान्, दृष्टवान्)
(ख) जगाद्
(अकथयत, अगच्छत्)
(ग) ययो
(याचितवान्, गतवान्)
(घ) अत्तुम्
(खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते
(मुक्तो भवति, मानो भवति)
(च) ईक्षते
(पश्यति, इच्छति)
(छ) शुचि
(विमलता, कोमलता)
(म) मे
(मम, तव)
(झ) दृष्ट्वा
(दर्शनं कृत्वा, श्रवण कृत्वा)
(अ) सत्वरम्
(मन्दम्, शीघ्रम्)
(ट) कान्तिः
(शरीरम्, आभा)
(ठ) लाघवम्
(वृहदता, लघुत्वम्)
(ड) जरा
(वार्धक्यम्, यौवनम्)
(ढ) कृषक:
(कृषिवलः, श्रमिकः)
(ण) नूनम्
(शीघ्रम्, निश्चयेन)
(त) बन्धुः
(मित्रम्, जनक:)
(थ) पिक:
(कोकिलः, काकः)
(द) वायसः
(गजः, काकः)
(ध) वह्निः
(पवनः, अग्नि:)
(न) अनृतम्
(सत्यम्, असत्यम्)
(प) तनयः
(जनकः, पुत्रः)
(फ) क्षितिः
(पातालः, पृथिवी)
(ब) वाचम्
(श्रोत्रम्, वाणीम्)
(भ) विमूढधीः
(विद्वान्, मूर्ख:)
(म) निकषा
(दूरे, समीपे)
उत्तर-(क) दृष्टवान्, (ख) अकथयत्, (ग) गतवान्, (घ) खादितुम्, (ङ) भुक्तो भवति, (च) पश्यति, (छ) विमलता, (ज) मम, (झ) दर्शनं कृत्वा, (ञ) शीघ्रम्, (ट) आभा, (ठ) लघुत्वम्, (ड) वार्धक्यम्, (ठ) कृषिबल,(ण) निश्चयेन, (त) मित्रम्,(थ) कोकिलः,(द) काकः, (घ) अग्निः, (न) असत्यम्, (प) पुत्रः, (फ) पृथिवी, (ब) वाणीम्, (भ) मूर्ख;, (म) समीपे।
Leave a Reply