३. पर्यायपद/समानार्थीपद (१) अधोलिखितानां पदानां पर्यायपदं लिखत-
(नीचे लिखे शब्दों के पर्याय शब्द लिखिए-)
(क) सलिलम्। जलम्
(ख) आम्रम्। रसालम्
(ग) वनम। कालान्तरम्
(घ) शरीरम्। तनु:
(ङ) कुटिलम् वक्रम्
(च) पाषाण: प्रस्तर:
(छ) वनम् काननम्
(ज) भृगाल: जम्बुक:
(झ) शीघ्रम् सत्वरम्
(ड) पत्नी भार्या
(ट) गच्छसि यासि
(२) ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत (‘क’ स्तम्भ में दिये गए शब्दों का मेल ‘ख’ स्तम्भ में दिये गए समानार्थक शब्दों से कीजिए-)
‘क’ स्तम्भ ‘ख’ स्तम्भ
(क) कृच्छ्रेण। (i) वृषभ:
(ख) चक्षुभ्यम्। (ii) वासवः
(ग) जवेन। (iii) नेत्राभ्याम्
(घ) इन्द्रः। (iv) अचिरम्
(च) शीघ्रम्। (v) द्रुतगत्या
(छ) बलीवर्द:। (vi) काठिन्येन
(ज) पर्याकुलम्। (vii) सुता:
(झ) विशीर्णा:। (viii) नष्टा:
(ञ) उगिरन्तः (ix) क्रोधयुक्ताम्
(ट) विदार्य। (x) संत्रोट्य
(ठ) प्रकुपिताम्। (xi) व्याकुलम्
(ङ) पुत्रा:। (xii) प्रकटयन्तः
उत्तर-(क) → (vi), (ख) → (iii), (ग) → (v), (घ) → (ii). (ङ) → (vii), (च) → (iv), (छ) (i), (ज) → (xi), (झ) → (viii), (ञ) → (xii) (ट) → (x). (तू) → (ix)
(३) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम् (नीचे लिखे शब्दों के तीन समानार्थक शब्द मञ्जूषा से चुनकर लिखिए- )
शब्द-मञ्जूषा
लोचनम् नेत्रम् भूरि
शुभम् परिषद् मनसम्
मनः सभा। नयनम्
आननम् चेत: विपुलम्
संसद बहु वक्त्रम्
वदनम् शिवम् कल्याणम्
उत्तर-
(क) प्रभूतम्
भूरि, विपुलम्, बहु
(ख) श्रेयः
शुभम् शिवम्, कल्याणम्
(ग) चित्तम्
मनसम्, मनः, चेतः ।
(घ) सभा
परिषद्, सभा, संसद
ङ) चक्षुष्
लोचनम्, नेत्रम्, नयनम्
(च) मुखम्
आननम्, वक्त्रम्, वदनम्।
(४) ‘क’स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत-
(‘क’ स्तम्भ में दिए शब्दों का मेल ‘ख’स्तम्भ में दिए गए समानार्थक शब्दों से कीजिए-)
‘क’ स्तम्भ. ‘ख’ स्तम्भ
(क) मानवाय. (i) शरीरम्
(ख) श्रुत्वा. (ii) आकर्ण्य
(ग) सर्वदा. (iii) माता
(घ) गात्रम्. (iv) शत्रुः
(ङ) वयः. (v) ददाति
(च) जननी. (vi) मनुष्याय
(छ) रिपुः. (vii) ज्ञात्वा
(ज) मृगः. (viii) सदैव
(झ) यच्छति. (ix) हरिणः
(ब) अवगत्य. (x) आयु:
उत्तर-(क) → (vi), (ख) → (ii), (ग) → (viii), (घ) → (i), (ङ) → (x), (च) , (ii),
(छ)→ (iv), (ज) → (ix), (झ)→ (v), (ञ)→ (vii)।
Leave a Reply