यथानिर्देशम् उत्तरत
(1) (क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम् ?
उत्तर-सुख।
(ख) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगा:’ अस्मिन् वाक्ये क्रियापदं किम् ?
उत्तर-उपसर्पन्ति।
ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तर-पुम्भिः।
(घ) ‘दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा’ इति वाक्यात् ‘गौरवम्’ इति पदस्य विपरीतार्थक पदं चित्वा लिखत।
उत्तर-लाघवं।
(ङ) ‘न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तर-व्यायामाय।
(च) ‘आदेशं प्राप्य उभी अचलताम्’ अत्र किं कर्तृपदम् ?
उत्तर-उभौ।
(छ) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे किं पदं । प्रयुक्तम् ?
उत्तर-अध्वनि।
(ज) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत् -अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तर-अतिथये।
(झ) “ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम् ?
उत्तर-आदिष्टवान्।
(ज) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन:’-अत्र विशेष्यपदं किम् ?
उत्तर-कर्माणि।
(II) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-
(नीचे लिखे वाक्यों को बहुवचन में परिवर्तित कीजिए-)
(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
उत्तर-ते बसयानानि विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः ।
(ख) चौर: ग्रामे नियुक्तः राजपुरुषः आसीत्।
उत्तर-चौरा: ग्रामेषु नियुक्ताः राजपुरुषाः आसन्।
(ग) कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
उत्तर-केचन चौरा: गृहाभ्यन्तरं प्रविष्टाः।
(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
उत्तर-अन्येद्युः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्तः।
(III) यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
(जैसा निर्देश हो परिवर्तन करके वाक्य रचिए-)
(क) गुणी गुणं जानाति । (बहुवचने)
उत्तर-गुणिन: गुणान् जानन्ति।
(ख) पशुः उदीरितम् अर्थ गृहाति। (कर्मवाच्ये)
उत्तर-पशुना उदीरितः अर्थ: गृह्यते।
(ग) मृगा: मृगैः सह अनुव्रजन्ति। (एकवचने)
उत्तर-मृगः मृगेण सह अनुव्रजति।
(घ) क: अायां निवारयति। (कर्मवाच्ये)
उत्तर-कन अया निवार्यते।
(ड) तेन एव बहिना शरीरं दयते। (कर्तृवाच्ये)
उत्तर-सः एव वहिः शरीरं दहति।
(IV) कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसार परिवर्तनं विधाय रिक्तस्थानानि पूरयत-
(कोष्ठक में दी गई धातुओं में निर्देशानुसार परिवर्तन करके रिक्त स्थानों को पूरा कीजिए-)
(क) समग्रं भारतम् उल्लासे मग्नः…………।
(अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं………।
(कृ+ क्तवतु + ङीप्)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः ………..। (भू + लङ्, प्रथम पुरुषः बहुवचनम्)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां………..।
(भू+ लट्, प्रथम-पुरुषः बहुवचनम्)
(ङ) मानवाः……यत् बहुभूमिकभवननिर्माणं करणीयम् न वा ?
(प्रच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
(च) नदीवेगेन नामा: तदुदरे……..।
(सम् + आ + विश् + विधिलिङ्, प्रथम पुरुष: बहुवचनम्)
उत्तर-(क) आसीत्, (ख) कृतवती. (ग) अभवन्, (घ) भवन्ति, (ङ) पृच्छन्ति, (च) समाविशेयुः।
Leave a Reply