MP Board Class 10th Sanskrit वाक्य-प्रयोगः imp questions (संस्कृत)

वाक्य-प्रयोगः

 

संस्कृतेन वाक्यप्रयोगं कुरुत-

(संस्कृत के द्वारा वाक्य प्रयोग कीजिए-)

 

(क) वायसः

(ख) निमित्तम्

(ग) सूर्यः

(घ) वह्निः

(च) मूर्खः

(छ) वानरः

(ज) गजः

(झ) मयूरः

(ज) पठति

(ट) अतिथि:

(ठ) न्यायाधीशः

(ड) पिता

(ढ) चाणक्यः

(ण) इन्द्रः

 

उत्तर-(क) एकस्मिन् वने एक: वायसः आसीत्।

(ख) सर्वे धनस्य निमित्तम् कार्यम् कुर्वन्ति।

(ग) सूर्यः उदये रक्तः भवति ।

(घ) पिकः मधुरम् कूजति।

(ङ) काष्ठगत: वह्निः इव क्रोधः शरीरं दहते।

(च) शृगाल: मूर्खः आसीत्।

(छ) वानर : कूर्दनम् करोति।

(ज) गज: विशालकायः भवति।

(झ) मयूर: सुन्दरं नृत्यं करोति।

(ञ) छात्रः प्रतिदिनं परिश्रमेण पठति।

(ट) मम गृहे अतिथि: आगतः।

(ठ) न्यायाधीश: न्यायं करोति।

(ड) रामस्य पिता दशरथः आसीत्।

(ढ) चाणक्य: अर्थशास्त्रस्य रचयिता आसीत्।

(ण) इन्द्रः स्वर्गाधिपतिः अस्ति।

Be the first to comment

Leave a Reply

Your email address will not be published.


*