वाक्य-प्रयोगः
संस्कृतेन वाक्यप्रयोगं कुरुत-
(संस्कृत के द्वारा वाक्य प्रयोग कीजिए-)
(क) वायसः
(ख) निमित्तम्
(ग) सूर्यः
(घ) वह्निः
(च) मूर्खः
(छ) वानरः
(ज) गजः
(झ) मयूरः
(ज) पठति
(ट) अतिथि:
(ठ) न्यायाधीशः
(ड) पिता
(ढ) चाणक्यः
(ण) इन्द्रः
उत्तर-(क) एकस्मिन् वने एक: वायसः आसीत्।
(ख) सर्वे धनस्य निमित्तम् कार्यम् कुर्वन्ति।
(ग) सूर्यः उदये रक्तः भवति ।
(घ) पिकः मधुरम् कूजति।
(ङ) काष्ठगत: वह्निः इव क्रोधः शरीरं दहते।
(च) शृगाल: मूर्खः आसीत्।
(छ) वानर : कूर्दनम् करोति।
(ज) गज: विशालकायः भवति।
(झ) मयूर: सुन्दरं नृत्यं करोति।
(ञ) छात्रः प्रतिदिनं परिश्रमेण पठति।
(ट) मम गृहे अतिथि: आगतः।
(ठ) न्यायाधीश: न्यायं करोति।
(ड) रामस्य पिता दशरथः आसीत्।
(ढ) चाणक्य: अर्थशास्त्रस्य रचयिता आसीत्।
(ण) इन्द्रः स्वर्गाधिपतिः अस्ति।
Leave a Reply