MP Board Class 10th Sanskrit वाच्य-परिवर्तनम् imp questions (संस्कृत)

८. वाच्य-परिवर्तनम्
(1) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
( उदाहरण के अनुसार वाच्य परिवर्तन कीजिए-)
कर्मवाच्यम् कर्तृवाच्यम्
यथा-आत्महितैषिभिः। उत्तर-आत्महितैषिणः व्यायामं व्यायामः क्रियते। कुर्वन्ति ।

(१) बलवता विरुद्धमपि उत्तर-बलवान् विरुद्धमपि
भोजनं पच्यते। भोजनं पचति।

(२) जनै: व्यायामेन उत्तर-जनाः व्यायामेन कान्ति:
कान्तिः लभ्यते। लभन्ते।

(३) मोहनेन पाठः पठ्यते। उत्तर-मोहनः पाठं पठति।

(४) लतया गीतं गीयते। उत्तर-लता गीतं गायति।
(II) वाच्यपरिवर्तनं कृत्वा लिखत-
(वाच्य परिवर्तन करके लिखिए-)

,उदाहरणम्-क्रुद्धः सिंहः इतस्तत: धावति गर्जति च।
क्रुद्धेन सिंहेन इतस्ततः धाव्यते गय॑ते च।

(क) त्वया सत्यं कथितम्।
(ख) सिंहः सर्वजन्तून् पृच्छति।
(ग) काक: पिकस्य संततिं पालयति।
(घ) मयूरः विधात्रा एव पक्षिराज: वनराज: वा कृतः।
(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।
(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।

उत्तर-(क) त्वम् सत्यं कथितवान्।
(ख) सिंहेन सर्वजन्तवः पृच्छ्यन्ते ।
(ग) काकेन पिकस्य संततिः पाल्यते।
(घ) मयूर विधाता एव पक्षिराज वनराजं वा कृतवान्।
(ङ) सर्वे खगाः कमपि खगम् एव वनराजम् कर्तुम् इच्छन्ति स्म।
(च) सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियताम्।

(III) वाच्यपरिवर्तनम् कृत्वा लिखत-
(वाच्यपरिवर्तन करके लिखिए-)

(१) भवान् कुतः भयात् पलायति ?
(२) त्वया अहं हन्तव्यः।
(३) क्रुद्धः कृशीवल: बहुवारम् यलं करोति।
(४) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(५) कृषक: तं बहुधा पीडयति।
(६) छाया केन निवार्यते ?
(७) अयोग्यः पुरुषः नास्ति।
(८) वानर: वृक्षम् आरोहति ।
(१) क्रुद्धः सिंह: इतस्ततः धावति।
(१०) अहं तव संततिं पालयामि।

उत्तर-(१) भवता कुतः भयात् पलायते ?
(२) त्वं मां हन्याः।
(३) क्रुद्धेन कृशीवलेन बहुवारं यत्नः क्रियते।
(४) पुत्रस्य दैन्यं दृष्ट्वा मया रुद्यते।
(५) कृषकेण सः बहुधा पीड्यते।
(६) छायां क: निवायति ?
(७) अयोग्येण पुरुषेण न भूयते।
(८) वानरेण वृक्षः आरुह्यते।
(९) कुद्धेण सिंहेन इतस्ततः धाव्यते।
(१०) मया तव संततिः पाल्यते।

Be the first to comment

Leave a Reply

Your email address will not be published.


*