४. विलोम शब्द
मानवाय
(1) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
(नीचे लिखे शब्दों के विलोम शब्द पाठ से चुनकर लिखिए-)
उत्तर-.
(1) सुकरम्. दुर्वहम्
(2) दूषितम् शुद्धम्
(3) गृहणन्ती मुञ्चन्ति
(4) निर्मलम्. समलम्
(5) दानवाय मानवाय
(6) सान्ता: अनन्ताः
(7) प्रथमः द्वितीयः
(8) उक्त्वा. श्रुत्वा
(9) अधुना पुरा
(10) अवेला वेला
(11) बुद्धिहीना. बुद्धिमती
(12) प्रसीदति. प्रकुप्यति
(13) मूर्ख:. पण्डितः
(14) बली. निर्बल:
(15) सुलभ: दुर्लभ:
(16) संपत्तौ विपत्तौ
(17) अस्तमये. उदये
(18) सार्थकम् निरर्थकम्
(i) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
(‘क’ स्तम्भ में शब्द दिए गए हैं, ‘ख’ स्तम्भ में विलोम शब्द दिए हैं, उनको मिलाइए-)
‘क’. ‘ख’
- सम्पन्नम्. (i) प्रविशन्तीभिः
- ध्वस्तभवनेषु. (ii) सुचिरेणैव
- निस्सरन्तीभिः. (iii) विपन्नम्
- निर्माय (iv) नवनिर्मित भवनेषु
- क्षणेनैव. (v) विनाश्य
उत्तर – 1. (iii), 2. → (iv), 3. → (i), 4. (v), 5. (i)
(iii) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत् (नीचे लिखे शब्दों के आगे उचित विलोम शब्द कोष्ठक से चुनकर लिखिए- )
उत्तर- शब्दाः विलोम शब्दः
पक्व: अपक्व: (परिपक्व:, अपक्वः, क्वथितः)
(2) विमूढधी: सुधी: (सुधी:, निधिः, मन्दधी:)
(3). कातरः अकातरः (अकरुणः, अधीरः, अकातर:)
(4) कृतज्ञता कृतघ्नता (कृपणता, कृतघ्नता, कातरता)
(5) आलस्यम् उद्योग:. (उद्विग्नता, विलासिता, उद्योगः)
Leave a Reply