सन्धि/सन्धिविच्छेदं कुरुत-
( सन्धि/सन्धि-विच्छेद कीजिए-)
प्रकृतिः + एव प्रकृतिरे
स्यात् +न+एव स्यान्नैव
हि + अनन्ता: ह्यनन्ता:
बहिः + अन्तः + जगति बहिरन्तर्जगति
अस्मात् + नगरात् अस्मान्नगरात्।
सम् + चरणम् सञ्चरणम्।
धूमम् + मुञ्चति धूमं मुञ्चति
पितुहम् पितुः + गृहम्
एकैक: एक: + एकः
अन्योऽपि अन्यः + अपि
इत्युक्त्वा इति + उक्त्वा
यत्रास्ते यत्र + आस्ते
न+ अस्ति + उद्यमसमः नास्त्युद्यमसमः
तस्य+ उपगमे तस्यापगमे
अनुक्तम् + अपि + ऊहति अनुक्तमप्यूहति
गाव: +च गावश्च
न+ अस्ति नास्ति
रक्तः+च+ अस्तमये रक्ताश्चास्तमये
योजकः + तत्र योजकस्तत्र
पदातिरेव निशान्धकारे
निशा + अन्धकारे अभ्यागतम्
भोजन + अन्ते भोजनान्ते
चौरः + अयम्. चौरोऽयम्
गृह + अभ्यन्तरे गृहाभ्यन्तरे.
लीलयैव लीलया + एव
यदुक्तम् यद् + उक्तम्
प्रबुद्धः + अतिथि: प्रबुद्धोऽतिथिः
शिशवस्तु शिशवः + तु
विस्फोटैरपि. विस्फोटैः + अपि
सहस्रशोऽन्ये. सहस्त्रश: +अन्ये
विचित्रोऽयम्. विचित्रः + अयम्
भूकम्पोजायते. भूकम्पः + जायते
वामनकल्प एव. वामनकल्पः + एव
किञ्च. किम् + च
नगरन्तु नगरम् + तु
विपन्नञ्च विपन्नम् + च
किन्नु किम् + नु
भुजनगरन्तु भुजनगरम् +तु
सञ्चयः. सम् + चयः
(ii) रेखाङ्कितपदे यथास्थानं सन्धिं विच्छेदं वा कुरुत-
(रेखांकित पद में यथास्थान सन्धि या विच्छेद कीजिए-)
(क) कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
(ख) तयोरेक: वृषभ: दुर्बलः आसीत्।
(ग) तथापि वृषः न + उत्थितः।
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम् ?
(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहूनि + अपत्यानि सन्ति।
(छ) सर्वत्र जलोपप्लव: सञ्जातः।
उत्तर-(क) कुर्वन्नासीत्, (ख) तयोः + एकः, (ग) नोत्थितः, (घ) सत्सु + अपि, (ङ) तथाप्यहमेतस्मिन्, (च) बहून्यपत्यानि, (छ) जल + उपप्लवः।
वस्तुनिष्ठ प्रश्न
- बहु-विकल्पीय प्रश्न
१. ‘महौषधिः इत्यस्य पदस्य सन्धिविच्छेदः अस्ति-
(अ) महो + ओषधिः
(ब) महा + औषधिः
(स) महे + औषधिः
(द) महे + ओषधि ।
२. ‘तत् + लीनः’ इत्यस्य सन्धिः अस्ति-
(अ) तत्लीन:
(ब) तल्लीन:
(स) तद्लीनः
(द) तन्लीनः।
३. ‘महेन्द्रः’ इत्यस्मिन् पदे सन्धिः अस्ति-
(अ) दीर्घसन्धिः
(ब) गुणसन्धिः
(स) वृद्धिसन्धिः
(द) अयादिसन्धिः।
४. ‘निस् + छलः’ इत्यस्य सन्धिः अस्ति-
(अ) निस्छल:
(ब) निशछलः
(स) निषछल:
(द) निश्छलः।
५. विसर्गसन्धिः अस्ति-
(अ) नयन
(ब) नमस्ते
(स) नास्ति
(द) नैक।
६. ‘विसर्गसन्धेः’ उदाहरणमस्ति-
(अ) षडाननः
(ब) तच्छील:
(स) प्रत्येकः
(द) मनोरथः।
७. ‘जगदीशः’ इत्यस्य पदस्य सन्धिविच्छेदः अस्ति-
(अ) जगत् + ईशः
(ब) जग+दीशः
(स) जगत + इश:
(द) जग+ ईशः।
८. “दिगम्बरः” इत्यस्य सन्धिविच्छेदः अस्ति-
(अ) दिग+ अम्बर:
(ब) दिक + अम्बरः
(स) दिशा + अम्बरः
(द) दिक् + अम्बरः।
९. “इत्यलम्” इत्यस्मिन् पदे सन्धि अस्ति-
(अ) गुणसन्धिः
(ब) दीर्घसन्धिः
(स) यणसन्धिः
(द) वृद्धिसन्धिः।
१०. ‘देवेन्द्रः’ इत्यस्मिन् पदे सन्धिः अस्ति-
(अ) यण
(ब) वृद्धिः
(स) अयादिः
(द) गुणस्वरसन्धिः।
११. ‘व्यञ्जनसन्धेः’ उदाहरणम् अस्ति-
(अ) शिवालयः
(ब) देवालयः
(स) सदाचार:
(द) सदैव।
१२. ‘अति + आचारः’ इत्यस्य सन्धिः अस्ति-
(अ) अतिआचार:
(ब) अत्यचार:
(स) अत्याचार:
(द) अतीचारः।
१३. “रामौदार्यम्” इत्यस्य सन्धि-विच्छेदः अस्ति-
(अ) रामो + ओदार्यम्
(ब) रामौ + ओदार्यम्
(स) राम + ओदार्यम्
(द) राम + औदार्यम्।
१४. विसर्गसन्धेः उदाहरणम् अस्ति-
(अ) सोऽस्ति
(ब) सुबन्तः
(स) षण्मुखः
(द) सत्यं वद।
१५. “तद् + शिवः” इत्यस्य पदस्य सन्धिः अस्ति-
(अ) तद् + शिव:
(ब) ततशिव
(स) तच्दिवः
(द) तशिवः।
१६. ‘पवनः’ इत्यस्य पदस्य सन्धि विच्छेदः अस्ति-
(अ) पो+अनः
(ब) पौ+ अनः
(स) पव+ अनः
(द) पव+नः।
१७. विसर्गसन्धेः उदाहरणम् अस्ति-
(अ) मनोहर:
(ब) पावकः
(स) उल्लास:
(द) जगदीशः।
१८. ‘वधूत्सवः’ इत्यस्मिन पदे सन्धिः अस्ति-
(अ) अयादिसन्धिः
(ब) दीर्घसन्धिः
(स) गुणसन्धिः
(द) पूर्णरूपसन्धिः।
उत्तर-१. (ब), २. (ब), ३. (ब), ४. (द), ५. (ब), ६. (द), ७.(अ),८. (द), ९. (स), १०.(द),११. (स), १२. (स), १३. (द), १४. (अ), १५. (स),१६. (अ), १७. (अ),१८. (ब)।
- रिक्त स्थान पूर्ति
१. पुस्तक + आलयः = ……….
२. सदा + एव=……….
३. सु + अस्ति = ……….।
४. हरेऽव =……….+……..
५. तच्छिवः=……..+……..
उत्तर-१, पुस्तकालयः, २. सदैव, ३. स्वस्ति, ४. हरे + अव, ५. तत् + शिवः।
- सत्य (आम्/असत्य (न)
१. नमः + ते = नमस्ते
२. कपि + ईश = कवीश:
३. गिरि + ईश = गिरीश:
४. पर + उपकार = परोपकार :
५. सु+ आगतम् = स्वागतम्
उत्तर-१. आम्, २. न, ३. आम्, ४. आम्, ५. आम्।
- जोड़ी बनाइए
क ‘ख’
१.विद्यालयः. (i) गुण सन्धि
२. नाविकः. (ii) वृद्धि सन्धि
३. परोपकार:. (iii) दीर्घ सन्धि
४. अत्रैक:. (iv) अयादि सन्धि
उत्तर-१.→ (iii), २. – (iv), ३. → (i), ४. →(ii)|
२. समास-प्रकरण
दो या दो से अधिक शब्दों की विभक्ति हटाकर और उन्हें एक साथ जोड़कर एक शब्द बनाने की प्रक्रिया को समास कहते हैं। इस प्रकार मिला हुआ पद ‘समस्त पद’ अथवा ‘सामासिक पद’ कहलाता है।
समास के भेद
१. तत्पुरुष समास-जिस समास में पूर्वपद द्वितीया विभक्ति से सप्तमी विभक्ति तक होता है और
उत्तर पद में प्रथमा विभक्ति होती है, वह तत्पुरुष समास होता है।
२. द्विगु समास-जहाँ प्रथम पद संख्यावाची होता है तथा उत्तरपद की विशेषता को प्रकट करता है, वहाँ द्विगु समास होता है।
त्रिमुखी त्रयाणां मुखानां समाहारः
नवरात्रम् नवानां रात्रीणां समाहारः
त्रिभुवनम् त्रयाणां भुवनानां समाहारः
पञ्चपात्रम् पञ्चानां पात्राणां समाहारः
पञ्चवटी पञ्चानां वटानां समाहारः
३. कर्मधारय समास-जहाँ प्रथम पद विशेषण या उपमान होता है तथा दूसरा पद विशेष्य या उपमेय होता है, वहाँ कर्मधारय समास होता है।
ज्येष्ठपुत्रः. ज्येष्ठः पुत्रः
महाराज: महान् चासौ राजा
महापुरुषः महान् चासौ पुरुषः
यशः शरीरम् यश एव शरीरम्
नीलोत्पलम् नीलम् च तत् उत्पलम्
घनश्यामः घन इव श्यामः
४. द्वन्द्व समास-इस समास में सभी पद प्रधान होते हैं और दो या दो से अधिक संज्ञा शब्द विग्रह की दशा में च शब्द से जुड़े रहते हैं।
कृतकृत्यम् कृतं च अकृत्यम् च
रामलक्ष्मणौ रामश्च लक्ष्मणश्च
पितरौ/मातापितरौ माता च पिता च
हरिहरौ. हरिश्च हरश्च
हेमन्तशिशिरवसन्ताः हेमन्तश्च शिशिरश्च वसन्तश्च
५. बहुव्रीहि समास-जहाँ सामासिक पदों से किसी अन्य का बोध होता है, वहाँ बहुव्रीहि समास होता है।
पीवरतनुः पीवर: तनुः यस्याः सा (उष्ट्री:)
अद्वितीयः नास्ति द्वितीयो यस्य सः
पीताम्बरः पीतम् अम्बरं यस्य सः (कृष्ण:)
चन्द्रशेखरः चन्द्रः शेखरे यस्य सः (शिवः)
दशाननः दश आननानि यस्य सः (रावण:)
लम्बोदरः लम्बम् उदरं यस्य सः (गणेश:)
६. अव्ययीभाव समास-जहाँ प्रथम पद प्रधान तथा अव्यय होता है और द्वितीय पद संज्ञावाचक होता है, वहाँ अव्ययीभाव समास होता है।
प्रतिवर्षम् वर्षं वर्ष प्रति
यथाशक्तिः शक्तिम् अनतिक्रम्य
निर्मक्षिकम् मक्षिकाणाम् अभावः
उपगङ्गम् गङ्गायाः समीपम्
अनुरूपम् रूपस्य योग्यम्
उपकृष्णम् कृष्णस्य समीपम्
सचक्रम् चक्रस्य सादृश्यम्
(i)पाठ्य-पुस्तक के अभ्यास कार्य
(ii)समस्तपद/विग्रह लिखत-
(समस्तपद/विग्रह लिखिए-)
(क) उद्यमसम:. उद्यमेन समः
(ख) शरीरे स्थितः. शरीरस्थितः
(ग) निर्बल:. निर्गत: बलः यस्मात् सः
(घ) देहस्य विनाशनाय. देहविनाशाय
(ङ) महावृक्षः. महान् चासौ वृक्षः
(च) समानं शीलं व्यसनं येषां तेषु. समानशीलव्यसनेषु
(छ) अयोग्यः नयोग्यः
(ज) महत् च तत् कम्पनम् महाकम्पनम्
(झ) दारुणा च सा विभीषिका दारुणविभीषिका
(अ) ध्वस्तेषु च तेषु भवनेषु ध्वस्तभवनेषु
(ट) प्राक्तने च तस्मिन् युगे प्राक्तनयुगे
(ठ) महत् च तत् राष्ट्र तस्मिन् महाराष्ट्रम्
(ड) तुच्छजीवैः. तुच्छे: जीवैः
(क) वृक्षोपरि. वृक्षस्य उपरि
(ण) पक्षिणां सम्राट. पक्षिसम्राट
(त) स्थिता प्रज्ञा यस्य सः. स्थितप्रज्ञः
(थ) अपूर्वम्. न पूर्वम्
(द) व्याघ्रचित्रको व्याघ्रः चित्रक: च
वस्तुनिष्ठ प्रश्न
- बहु-विकल्पीय प्रश्न
१. ‘पितरौ’ इत्यस्मिन् पदे समासविग्रहः भवति-
(अ) पिता-माता
(ब) माता-पिता च
(स) च माता-पिता
(द) माता च पिता च।
२. तत्पुरुष समासस्य उदाहरणम् अस्ति-
(अ) प्रतिदिनम्
(ब) दीनदानम्
(स) नीलोत्पलम्
(द) पीताम्बरः।
३. ‘चौरभयम्’ इत्यस्मिन् पदे समासः अस्ति-
(अ) द्वितीया तत्पुरुषः
(ब) पञ्चमी तत्पुरुषः
(स) सप्तमी तत्पुरुषः
(द) चतुर्थी तत्पुरुषः।
४. ‘रामलक्ष्मणौ’ इत्यस्मिन् पदे समासः अस्ति-
(अ) कर्मधारयसमासः
(ब) तत्पुरुषसमासः
(स) द्वन्द्वसमासः
(द) द्विगुसमासः।
५. द्विगुसमासस्य उदाहरणम् अस्ति-
(अ) सचक्रम्
(ब) त्रिभुवनम्
(स) पितरौ
(द) अनादरः।
६. ‘परोपकारः’ इति पदस्य समासविग्रहः भवति-
(अ) परोपस्य कारः
(ब) परेषाम् उपकार:
(स) परेण उपकारः .
(द) परम् उपकारः।
७. ‘चन्द्रशेखरः’ इत्यस्मिन् पदे समासः अस्ति-
(अ) द्वन्द्वसमासः
(ब) द्विगुसमासः
(स) बहुव्रीहिसमासः
(द) कर्मधारयसमासः।
८. नञ्तत्पुरुषसमासस्य उदाहरणम् अस्ति-
(अ) अब्राह्मणः
(ब) सुब्राह्मणः
(स) कुब्राह्मणः
(द) नरब्राह्मणाः।
९. बहुव्रीहिसमासस्य उदाहरणम् अस्ति-
(अ) दीनदानम्
(ब) सचक्रम्
(स) कृष्णसर्पः
(द) पीताम्बरः।
१०. ‘महापुरुषः इत्यस्मिन् पदे समासः अस्ति-
(अ) द्विगुः
(ब) कर्मधारयः
(स) द्वन्द्वः
(द) तत्पुरुषः।
११. ‘बहुव्रीहिः’ समासस्य उदाहरणम् अस्ति-
(अ) उपकृष्ण
(ब) चन्द्रशेखरः
(स) पञ्चवटी
(द) हरिहरौ।
१२. ‘बाणहतः’ इत्यस्मिन् पदे समासविग्रहः अस्ति-
(अ) बाणं हतः
(ब) बाणेन हतः
(स) बाणात् हतः
(द) बाणे हतः।
१३. “अनुरूपम्” इत्यस्मिन् पदे समास-अस्ति-
(अ) कर्मधारयः
(ब) अव्ययीभाव:
(स) तत्पुरुषः
(द) द्विगुः।
१४. “कृष्णाश्रितः” इत्यस्मिन् पदे समासविग्रहः अस्ति-
(अ) कृष्णस्य आश्रितः
(ब) कृष्ण आश्रितः
(स) कृष्णेन आश्रितः
(द) कृष्णम्आश्रितः ।
१५. “लम्बोदरः” इत्यस्मिन् पदे समासः अस्ति-
(अ) कर्मधारयसमासः
(ब) द्वन्द्वसमासः
(स) बहुव्रीहिसमासः
(द) द्विगुसमासः।
१६. “यथाशक्तिः” इत्यस्मिन् पदे समासविग्रहः अस्ति-
(अ) शक्ते: अनुसारम्
(ब) शक्ति यथा
(स) शक्तिः यथा
(द) शक्तिम् अनतिक्रम्य।
उत्तर-१. (द), २. (ब), ३. (ब), ४. (स),५. (ब), ६. (ब), ७. (स), ८. (अ), ९. (द), १०.(ब), ११. (ब),१२. (ब),१३. (ब), १४. (द),१५. (स),१६. (द)।
- रिक्त स्थान पूर्ति
१. वृक्षपतितः = ”
२. रामलक्ष्मणौ
३. पीताम्बरः = “”…”।
४. पञ्चानां बटानां समाहार:
५. परेषाम् उपकार: – ………।
उत्तर-१. वृक्षात् पतितः, २. रामश्च लक्ष्मणश्च, ३. पीतम् अम्बरं यस्य सः, ४. पञ्चवटी, ५. परोपकारः।
- सत्य (आम्)/असत्य (न)
१. पञ्चपात्रम् में द्विगु समास है।
२. महापुरुषः में कर्मधारय समास हैं।
३. पितरौ में तत्पुरुष समास है।
४. ‘राज्ञः पुरुष’ का समास ‘राजपुरुषः’ होता है।
५. यथाशक्ति में अव्ययीभाव समास है।
उत्तर-१. आम्, २. आम्, ३. न, ४. आम्, ५. आम्।
- जोड़ी बनाइए
क ‘ख’
१. पञ्चपात्रम्. (i) तत्पुरुषः
२. नीलोत्पलम्. (ii) द्विगु
३. जलमग्नः. (iii) कर्मधारयः
४. हरिहरौ. (iv) अव्ययीभाव
५. निर्मक्षिकम्. (v) द्वन्द्व
उत्तर-१. + (ii), २. + (iii), ३. → (i), ४. → (v), ५. → (iv)|
२.प्रत्यय प्रकरण
किसी धातु अथवा शब्द के बाद में किसी विशेष अर्थ को प्रकट करने के लिए जो शब्दांश जोड़ा जाता
है, उसे प्रत्यय कहते हैं।
वस्तुनिष्ठ प्रश्न
- बहु-विकल्पीय प्रश्न
१. ‘सेवमानः’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) शानच्
(ब) तुमुन्
(स) क्त्वा
(द) शतृ।
२. ‘ल्यप् प्रत्ययस्य उदाहरणमस्ति-
(अ) आगत्य
(ब) आगम
(स) आयात
(द) आतप।
३. ‘उक्तवान्’ इत्यस्मिन् पदे प्रत्यय : अस्ति-
(अ)क्त
(ब) तव्यत्
(स) क्तवतु
(द) क्त्वा।
४. ‘अज+टाप्’ इत्यस्य पदम् भविष्यति-
(अ) अजटा
(ब) अजा
(स) अजटाप
(द) अटा।
५. ‘तुमुन्’ प्रत्ययस्य उदाहरणं नास्ति-
(अ) नेतुम्
(ब) जेतुम्
(स) कर्तुम्
(द) पठतु।
६. ‘गुणवान्’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) मतुप
(स) शानच
(ब) क्तवतु
(द) शत।
७. ‘बालिका’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) आप
(ब) जाप
(स) ज्ञाप
(द) टाप्।
८. ‘शत’ प्रत्ययस्य उदाहरणम् अस्ति-
(अ) गतवती
(ब) जेतुम्
(स) हसन्
(द) गुणिन्।
९. ‘शक्तिमान्’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) क्तवतु
(ब) शानच्
(स) मतुप्
(द) शतृ।
१०. ‘कथितः’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) क्त
(ब) क्तवतु
(स) क्त्वा
(द) ल्यप्।
११. ‘अनीयर’ प्रत्ययस्य उदाहरणम् अस्ति-
(अ) स्मरणीयम्
(ब) पठितव्यं
(स) दत्वा
(द) गतः।
१२. ‘अजा’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) टाप्
(ब) जाप्
(स) आप्
(द) शापा
१३. “ल्यप्” प्रत्ययस्य उदाहरणम् अस्ति-
(अ) आदाय
(ब) कृतवान्
(स) गतः
(द) खादित्वा।
१४. “कर्तुम इत्यस्मिन पदे प्रत्ययः अस्ति-
(अ) क्तिन्
(ब) तुमुन
(स) अनीयर्
(द) क्त्वा।
१५. “अनीयर” प्रत्ययस्य उदाहरणम् अस्ति-
(अ) कम्पमानः
(ब) कृतवान्
(स) पठितत्यम्
(द) दर्शनीयम्।
१६. ‘डीप्’ प्रत्ययस्य उदाहरणम् अस्ति-
(अ) गुणिनी
(ब) बाला
(स) गुरुत्वम्
(द) कृतिः
१७. ‘पठन्’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) क्त्वा
(ब) क्त
(स) शतृः
(द) शानच्।
१८. ‘गतः’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) तुमुन्
(ब)क्त
(स) ठक्
(द) क्तवतु।
उत्तर-१. (अ), २. (अ), ३. (स), ४. (ब), ५. (द), ६. (अ), ७. (द), ८. (स), ९. (स), १०.(अ),११. (अ),१२. (अ), १३. (अ), १४. (ब),१५. (द), १६.(अ), १७. (स),
१८. (ब)।
- रिक्त स्थान पूर्तिः
१. मोक्तुम् = …………+ ……
२. दत्वा =………+ ……..
३. परिज्ञाय=………+ ……..+………
४. कर्तुम्=………+ ……..
५. आनेतव्यः =………+ …………..+ ……..
उत्तर-१. मुच् + तुमुन्, २. दा + क्त्वा, ३. परि + ज्ञा + ल्यप्, ४. कृ + तुमुन, ५. आ +
नी+ तव्यत्।
- सत्य (आम्)/असत्य (न)
१. सत् + कृ + ल्यप् = सत्कृत्य
२. आ + गम् + ल्यप् = आगम्य
३. याच् + क्त्वा = याचित्वा
४. वद् + शतृ = वदति
५. ग्रहीतुम् = ग्रह + तुम्।
उत्तर-१. आम्, २. आम्, ३. आम्, ४.न, ५.न।
- जोड़ी बनाइए
‘क’
१. नेतुम्. (i) क्तवतु
२. चिन्तितवान्. (ii) तुमुन्
३. पतितः. (ii) क्त
४. त्यक्त्वा. (iv) क्त्वा
उत्तर-१.→(iii), २.→(), ३.→(ii), ४.→(iv)|
४.अव्यय प्रकरण
अव्ययों के भेद
अव्यय
(१) उपसर्ग (२) क्रियाविशेषण
(३) चादि (४) समुच्चयबोधक (५) विस्मयादिबोधक (१) उपसर्ग
‘उपसर्ग प्रकरण’ में आगे दिये गये हैं।
(२) क्रियाविशेषण-
पाठ्य-पुस्तक का अभ्यास कार्य
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
(नीचे लिखे अव्ययों की सहायता से रिक्त स्थानों की पूर्ति कीजिए-)
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः।
(क) इदानी वायुमण्डलं …………..प्रदूषितमस्ति।
(ख) ………..जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम……… लाभदायकं भवति।
(घ)पर्यावरणस्य संरक्षणम ………प्रकृते: आराधना।
(ङ)………समयस्य सदुपयोग: करणीयः।
(च) भूकम्पित-समये………गमनमेव उचितं भवति।
(छ)………हरीतिमा ………शुचि पर्यावरणम्।
उत्तर-(क) भृशम्, (ख) अत्र, (ग) अपि, (घ) एव, (ङ) सदा, (च) बहिः, (छ) यत्र, तत्र।
(ii)सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा।
(क) ……..व्यायाम: कर्तव्यः।
(ख) ……….मनुष्य: सम्यक्पेण व्यायामं करोति तदा सः स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दरा:………सुन्दराः भवन्ति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं नायाति।
(5) व्यायामेन ……. किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायाम समीक्ष्य एव कर्तव्यम:……… व्याधयः आयान्ति।
उत्तर-(क) सर्वदा, (ख) यदा, सदा, (ग) अपि, (घ) सहसा, (ङ) सदृशं, (च) अन्यथा।
वस्तुनिष्ठ प्रश्न
- बहु-विकल्पीय प्रश्न
१. ‘अहम् अपि आपणं गच्छामि’ अस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) अहम्
(ब) अपि
(स) आपण
(द) गच्छामि।
२. अधोलिखितेषु अव्ययं नास्ति-
(अ) अत्र
(ब) तत्र
(स) यत्र
(द) सत्र।
३. ‘विद्या माता इव रक्षति’ अस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) माता
(ब) विद्या
(स) इव
(द) रक्षति।
४. अधोलिखितेषु अव्ययं नास्ति-
(अ) यदा
(व) कदा
(स) पता
(द) तदा।
५. अधोलिखितेषु अव्ययम् नास्ति-
(अ) प्रात:
(ब) तथा
(स) यथा
(द) अस्तु।
६. ‘सदाचारः एव परमोधर्मः’ अस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) परम
(व) धर्म:
(स) सदाचार:
(द) एव।
७. अधोलिखितेषु अव्ययम् अस्ति-
(अ) कथा
(ब) करोति
(स) रूपं
(द) कदा।
८. अधोलिखितेषु अव्ययम् अस्ति-
(अ) कपि
(ब) मति
(स) गति
(द) अपि।
१. “मितं च सारं च बचोहि वाग्मिता” अत्र ‘अव्ययम्’ अस्ति-
(अ) सारम्
(ब) हि
(स) मितम्
.(द) कदा
१०. “तत्र शिवालयः अस्ति’ एतस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) शिवः
(ब) अस्ति
(स) आलयः
(द) तन्न।
उत्तर-१. (ब), २. (द), ३. (स), ४. (स), ५. (द), ६. (द), ७. (द), ८. (द), ९. (द),१०. (द)।
- रिक्त स्थान पूर्तिः
१. यथा राजा……..प्रजा।
२. विद्यालये……..उत्सवः भविष्यति।
३. सदाचार:……..परमोधर्मः।
४. कच्छपः……..चलति।
५. मम पुस्तक ……..अस्ति।
उत्तर-१. तथा, २, श्वः, ३. एव, ४. शनैः-शनैः, ५. कुत्र।
. सत्य (आम्/असत्य (न)
१ कदा = कसा
२. च= आधा
३. अपि = भी
४. यत्र= जहाँ
५. कुत: का अर्थ है कहाँ से।
उत्तर-१.न, २.न, ३. आम्,४. आम्, ५. आम्।
- जोड़ी बनाइए
क ‘ख’
१. अहम् अपि. (i) उत्सवः भविष्यति
२. विद्यालये श्व:. (ii) एव परमोधर्मः
३. बालक: सिंह:. (iii) विद्यालयं गच्छामि
४. सदाचार:. (iv) तथा प्रजा
५. यथा राजा. (v) इव अस्ति
उत्तर-१.–(iii), २.→(), ३. →(v), ४.→(ii), ५.-(iv)|
४.सर्ग-प्रकरण
धातु या धातु से बने अन्य शब्दों (संज्ञा, विशेषण) आदि से पूर्व लगने वाले प्र, परा, उप इत्यादि २२
शब्दांशों को उपसर्ग कहते हैं-
वस्तुनिष्ठ प्रश्न
- बहु-विकल्पीय प्रश्न
१. ‘प्राचार्यः’ इत्यस्मिन् पदे उपसर्गः अस्ति-
(अ) प्र
(ब) प्रा
(स) प्राच्
द) प्रति।
२. अधोलिखितेषु उपसर्गः अस्ति-
(अ) यत्र
(ब) तत्र
(स) कुतः
(द) अनु।
३. अधोलिखितेषु उपसर्गः अस्ति-
(अ) तत्र
(ब) यत्र
(स) यदा
(द) प्र।
४. अधोलिखितेषु उपसर्गः अस्ति-
(अ) अस्
(ब) अप
(स) अरि
(द) अज।
‘दुष्कर्मः’ इत्यस्मिन् पदे उपसर्गः अस्ति-
(अ) दुः
(ब) दुष
(स) दुष्क
(द) दुस्।
६. ‘अधिकारः’ इत्यस्मिन् पदे उपसर्गः अस्ति-
(अ) अध
(ब) अधिक
(स) अधि
(द) अ
७. अधोलिखितेषु उपसर्गः नास्ति-
(अ) अस्
(ब) अप
(स) अव
(द) अपि।
८. अधोलिखितेषु उपसर्गः अस्ति-
(अ) अस्ति
(ब) सन्ति
(स) स्तः
(द) प्रति।
९. ‘निर्धनः’ इत्यस्मिन् पदे उपसर्गः अस्ति-
(अ) निस्
(ब) निर्
(स) नि
(द) निध।
१०. अधोलिखितेषु उपसर्गः नास्ति-
(अ) प्र
(ब) परा
(स) धरा
(द) अप।
११. अधोलिखितेषु उपसर्गः अस्ति-
(अ) अस्
(ब) वद्
(स) वस्
(द) सम्।
१२. अधोलिखितेषु उपसर्गः नास्ति-
(अ) असि
(ब) अपि
(स) अति
(द) अधि।
१३. ‘अनुगमनम्’ इत्यस्मिन् पदे उपसर्गः अस्ति-
(अ) अ
(ब) गम्
(स) अनु
(द) अनुगम्।
१४. अधोलिखितेषु पदेषु उपसर्गः अस्ति-
(अ) अत्र
(ब) तत्र
(स) एव
(द) परा।
उत्तर-१. (अ), २. (द), ३. (द),४. (ब), ५. (द), ६. (स), ७.(अ), ८. (द), ९. (ब), १०.(स),११. (द), १२.(अ),१३. (स),१४, (द)।
- रिक्त स्थान पूर्ति
१. प्र + हरति =……………
२. ‘संचरते’ में……….उपसर्ग है।
३. ‘पराभव:’ में…………उपसर्ग है।
४. ‘सम्’ उपसर्ग ‘हार:’ में लगाकर…………बनता है।
५. ‘दुर्व्यवहारः’ में ……….उपसर्ग है।
उत्तर-१. प्रहरति, २. सम्, ३. परा, ४. संहारः, ५. दुर्।
. सत्य (आम्)/असत्य (न)
१. ‘प्रभवति’ में ‘प्र’ उपसर्ग है।
२. ‘दुराचरणम्’ में ‘दुर्’ उपसर्ग है।
३. ‘अभिज्ञानम्’ में ‘अभि’ उपसर्ग है।
४. ‘प्रत्येक’ में ‘प्र’ उपसर्ग है।
५. ‘उपहार:’ में ‘हार’ उपसर्ग है।
उत्तर-१. आम्,२. आम्, ३, आम, ४, न, ५.न।
- जोड़ी बनाइए
‘क’. ख
१. प्रहार:. (i) परा
२. पराकाष्ठाः. (ii) सम्
३. संस्कृतम्. (iii) अनु
४. अनुचर. (iv) दुस्
५. दुष्कर्म. (v) प्र
उत्तर-१. → (v), २. – (i), ३. + (ii), ४. → (iii), ५. – (iv)|
कारक एवं उपपद विभक्ति प्रकरण
कारक-“साक्षात् क्रियान्वयित्वं कारकम्” अर्थात् जिस शब्द का क्रिया के साथ सीधा सम्बन्ध होता है, वह कारक कहलाता है।
उपपद विभक्ति-किसी पद (शब्द) को मानकर जो विभक्ति होती है, उसे उपपद-विभक्ति कहते हैं।
१. कर्ता कारक (प्रथमा विभक्ति)
- क्रिया के करने वाले को ‘कर्ता’ कहते हैं। कर्ता में प्रथमा विभक्ति का प्रयोग होता है
जैसे- (i) रामः पढति।
राम पढ़ता है।
(ii) गीता नृत्यति।
गीता नाचती है।
(iii) यानं चलति।
यान चलता है।
२. कर्म कारक (द्वितीया विभक्ति)
- जिस पर क्रिया का फल पड़ता हो, उसे ‘कर्म’ कहते हैं, अथवा कर्ता जिसको सबसे अधिक चाहता है, उसे ‘कर्म’ कहते हैं। ‘कर्म कारक’ में द्वितीया विभक्ति का प्रयोग होता है।
जैसे- (i) सुरेश: जलं पिबति।
सुरेश पानी पीता है।
(ii) बालक: चित्रं पश्यति।
बच्चा चित्र देखता है।
- अभितः, परितः, समया, निकषा, हा, प्रति, विना इत्यादि शब्दों का प्रयोग होने पर द्वितीया विभक्ति
होती है।
जैसे- (i) ग्रामं अभितः वनम् अस्ति। गाँव के चारों ओर वन है।
(ii) कृष्णं परितः भक्ता: सन्ति। कृष्ण के चारों ओर भक्त हैं।
(iii) नगरं समया नदी अस्ति। नगर के पास नदी है।
(iv) ग्रामं निकषा वनम् अस्ति। गांव के पास वन है।
(v) हा मूर्खम्। मूर्ख को धिक्कार है।
विशेष-‘विना’ इस उपपद के साथ में द्वितीया, तृतीया और पंचमी तीनों विभक्तियों में से कोई भी लगा
सकते हैं।
३. करण कारक (तृतीया विभक्ति)
- कर्ता जिस वस्तु की सहायता से अपना कार्य पूरा करता है उसे ‘करण कारक’ कहते हैं। करण कारक
में तृतीया विभक्ति का प्रयोग होता है।
जैसे- (i) प्रधानमन्त्री विमानेन गच्छति। प्रधानमन्त्री विमान से जाते हैं।
(ii) अध्यापकः सुधाखण्डेन लिखति। अध्यापक चॉक से लिखता है।
(iii) वृद्धः दण्डेन चलति।
बूढ़ा डण्डे से चलता है।
- सह, साकम्, सार्धम्, समम्-इन चारों शब्दों के योग में जिसके साथ कोई काम किया जाए, उसमें
तृतीया विभक्ति होती है।
जैसे-() पुत्र: जनकेन सह गच्छति। पुत्र पिता के साथ जाता है।
(ii) सीता गीतया साकम्/सार्धम्/समम्/ सह क्रीडति सीता गीता के साथ खेलती है।
- अलम् (बस), हीनः (रहित) इत्यादि शब्दों के योग में तृतीया विभक्ति होती है।
जैसे- (i) अलम् विवादेन।
विवाद से बस करो।
(ii) धनेन हीनः नृपः न शोभते। धन से रहित राजा सुशोभित नहीं होता।
४. सम्प्रदान कारक (चतुर्थी विभक्ति) है। सम्प्रदान कारक में चतुर्थी विभक्ति का प्रयोग होता है।
- जिसके लिए कोई वस्तु दी जाए या जिसके लिए कोई कार्य किया जाए वह सम्प्रदान कारक कहलाताहै।
जैसे- (i) शिक्षक: छात्राय पुस्तकं ददाति । शिक्षक छात्र के लिए पुस्तक देता है।
(ii) नृपः निर्धनाय धनं यच्छति। राजा निर्धन के लिए धन देता है।
- नमः (नमस्कार), स्वस्ति (कल्याण हो), स्वाहा (बलि है-देवता के लिए), स्वधा (बलि है-पितरों
के लिए), अलम् (पर्याप्त) आदि अव्यय शब्दों के योग में चतुर्थी विभक्ति होती है।
जैसे- (i) श्रीगणेशाय नमः।
श्रीगणेश को नमस्कार।
(ii) सर्वेभ्यः स्वस्ति।
सभी का कल्याण हो।
(iii) अग्नये स्वाहा।
अग्नि के लिए बलि।
- क्रुध्यति (क्रोध करता है), द्रुह्यति (द्रोह करता है), ईय॑ति (ईर्ष्या करता है), असूयति (डाह करता
है) के योग में जिसके प्रति क्रोध आदि किया जाए उसमें चतुर्थी विभक्ति का प्रयोग होता है।
(i) दुष्टः सज्जनाय क्रुध्यति ।
दुष्ट सज्जन पर क्रोध करता है।
(ii) रामः मोहनाय द्रुह्यति।
राम मोहन से द्रोह करता है।
- रुच (अच्छा लगना) के योग में जिसको अच्छा लगे, उसमें चतुर्थी विभक्ति का प्रयोग होता है।
(i) सुरेशाय मोदकं रोचते।
सुरेश को लड्डू अच्छा लगता है।
- स्पृहयति (चाहता है, ललचाता है) के योग में जिस वस्तु या व्यक्ति के प्रति चाह या लालच हो उसमें
चतुर्थी विभक्ति का प्रयोग होता है।
(i) कृपण: धनाय स्पृह्यति।
कंजूस धन को चाहता है।
५, अपादान कारक (पंचमी विभक्ति)
- जिस वस्तु से किसी का अलग होना पाया जाता है, उस वस्तु की अपादान संज्ञा होती है और अपादान
कारक में पंचमी विभक्ति होती है।
जैसे- (i) युवक: अश्वात् पतति।
युवक घोड़े से गिरता है।
(ii) वृक्षात् पत्रं पतति।
पेड़ से पत्ता गिरता है।
(iii) गङ्गा हिमालयात् प्रभवति।
गंगा हिमालय से निकलती है।
६. सम्बन्ध (षष्ठी विभक्ति)
- जहाँ पर दो शब्द (संज्ञा या सर्वनाम) एक-दूसरे से (स्वामी विवेक, जन्य-जनक, कार्य-कारक
आदि) सम्बन्ध रखते हों, वहाँ पर जिस वस्तु का सम्बन्ध होता है, उसमें षष्ठी विभक्ति का प्रयोग होता है।
जैसे-(i) मोहन : रामस्य पुत्रः अस्ति।
मोहन राम का पुत्र है।
(ii) देवकी: कृष्णस्य माता आसीत्। देवकी कृष्ण की माता थी।
(iii) गणेश: शिवस्य पुत्रः अस्ति। गणेश शिव का पुत्र है।
७. अधिकरण कारक (सप्तमी विभक्ति)
- जो शब्द क्रिया का आधार हो, उसे अधिकरण कारक कहते हैं। अधिकरण कारक में सप्तमी विभक्ति
होती है।
जैसे- (i) सिंहः वने निवसति।
सिंह वन में रहता है।
(ii) पक्षी वृक्षे अस्ति।
पक्षी वृक्ष पर है।
(iii) ज्ञानम् पुस्तके अस्ति।
ज्ञान पुस्तक में है।
८. सम्बोधन
- किसी को पुकारने या सावधान करने हेतु जिस शब्द का प्रयोग किया जाता है, उसे सम्बोधन कहते
हैं। सम्बोधन में प्रथमा विभक्ति का प्रयोग होता है।
जैसे- (i) हे राम ! तत्र गच्छ।
हे राम! वहाँ जाओ।
(ii) भो छात्राः ! ध्यानेन शृणुथ।
अरे छात्रो ! ध्यान से सुनो।
(iii) हे सीते ! कुत्र अस्ति ?
हे सीता! कहाँ हो ?
अशुद्धि संशोधन-प्रकरण
(वचन, लिंग, पुरुष, लकार इत्यादि की दृष्टि से)
१. वचन सम्बन्धी अशुद्धियाँ।
अशुद्ध वाक्य। शुद्ध वाक्य
१. जीवा: प्राणेन जीवन्ति। जीवाः प्राणैः जीवन्ति।
२. सर्व: बालकाः गच्छन्ति । सर्वे बालका: गच्छन्ति।
३. सः पुरुषाः अस्ति। ते पुरुषाः सन्ति।
४. तौ बालकः अस्ति। स: बालक: अस्ति।
५. वयं नेत्रेण पश्यामः। वयं नेत्राभ्याम् पश्यामः।
६. पितरौ गच्छति। पितरौ गच्छतः।
७. सर्वे बालकाः फलम्। सर्वे बालका: फलानि खादन्ति। खादन्ति ।
८. मम जननी भोजनं पचन्ति। मम जननी भोजनं पचति।
९- सुरेशः कुत्र पठन्ति ? सुरेशः कुत्र पठति?
१०. नरेशः फलानि खादन्ति। नरेश: फलानि खादति।
२. लिङ्ग सम्बन्धी अशुद्धियाँ
अशुद्ध वाक्य। शुद्ध वाक्य
१. सः देवता अस्ति। सा देवता अस्ति।
२. चतस्त्र: बालका: सन्ति। चत्वारः बालका: सन्ति।
३.द्वे छात्रौ स्तः। द्वौ छात्रौ स्तः।
४. शरीरः अस्वस्थं अस्ति। शरीरं अस्वस्थम् अस्ति।
५. सुरेशः मम मित्रः अस्ति। सुरेश: मम मित्रम् अस्ति।
६.स: नगर: गच्छति। स: नगरं गच्छति।
७. राधा पुस्तके पठति। राधा पुस्तकं पठति।
८. रामः मम मित्रः अस्ति। राम: मम मित्रम् अस्ति।
३. पुरुष सम्बन्धी अशुद्धियाँ
अशुद्ध वाक्य। शुद्ध वाक्य
१. अहं फलम् खादति। अहं फलं खादामि।
२. स: विद्यालयं गच्छसि। स: विद्यालयं गच्छति।
३. तौ ग्रामं गच्छावः। तौ ग्राम गच्छतः।
४. ते पुस्तकानि पठामः। ते पुस्तकानि पठन्ति।
५. युवाम् दुग्धं पिबतः। युवाम् दुग्धं पिबथः।
६. एका बालिका असि। एका बालिका अस्ति।
७. लेखक: एक पत्रम् लिखसि। लेखक: एक पत्र लिखति।
८. त्वम् भोपालनगरे निवसामि। त्वम् भोपालनगरे निवससि।
४. लकार सम्बन्धी अशुद्धियाँ
अशुद्ध वाक्य। शुद्ध वाक्य
१. रामः श्व: ग्रामं अगच्छतः। रामः श्व: ग्रामं गमिष्यति।
२. रामः दशरथस्य पुत्रः अस्ति। रामः दशरथस्य पुत्रः आसीत्।
३. अहं ह्यः विद्यालयं गच्छामि। अहं ह्य: विद्यालयम् अगच्छम्।
४. स: पठित्वा शिक्षक: भवति।स: पठित्वा शिक्षक: भविष्यति।
५. सीता परश्व: काशी गच्छति। सीता परश्व: काशी गमिष्यति।
६. कृष्ण: बलरामस्य भ्राता अस्ति। कृष्ण: बलरामस्य भ्राता
आसीत्।
७. रामरावणयो: युद्धम् रामरावणयोः युद्धम् लङ्कायाम्
लङ्कायां भविष्यति। अभवत्।
८. गतवर्षे अहं जयपुरं। गतवर्षे अहं जयपुरम्
गच्छामि। अगच्छम्।
९. १९४७ तमे वर्षे अस्माकं। १९४७ तमे वर्षे अस्माकं देश:
देश: स्वतन्त्र:अस्ति। स्वतन्त्रः अभवत्।
१०. रामस्य पत्नी सीता रामस्य पली सीता आसीत्।
भविष्यति।
५. कारक एवं विभक्ति सम्बन्धी अशुद्धियाँ
अशुद्ध वाक्य।
१. बालका: ग्रामे गच्छन्ति।
शुद्ध वाक्य बालका: ग्रामं गच्छन्ति।
२. श्री गणेश: नमः।
शुद्ध वाक्य श्री गणेशाय नमः।
३. मां मोदकं रोचते।
शुद्ध वाक्य मह्यं मोदकं रोचते।
४. लक्ष्मण: रामस्य सह वनम् अगच्छत् ।
शुद्ध वाक्य लक्ष्मण: रामेण सह वनम् अगच्छन् ।
५. वृक्षेण पत्राणि पतन्ति।
शुद्ध वाक्य वृक्षात् पत्राणि पतन्ति।
६. विभिन्न अशुद्धियों के उदाहरण
अशुद्ध वाक्य
१. मम दुग्धं रोचते।
शुद्ध वाक्य मह्यम् दुग्धं रोचते।
२. एषा बाल: अस्ति।
शुद्ध वाक्य एष: बालः अस्ति।
३. सीता रामस्य सह वनं गता।
शुद्ध वाक्य सीता रामेण सह वनं गता।
४. ईश्वरं नमः।
शुद्ध वाक्य ईश्वराय नमः।
५. स: मोदकं खादसि।
शुद्ध वाक्य स: मोदकं खादति।
६. सर्वे बालका: धावति।
शुद्ध वाक्य सर्वे बालका: धावन्ति।
७. पत्राः पतन्ति।
शुद्ध वाक्य पत्राणि पतन्ति।
८. आवां पुस्तकानि पठतः।
शुद्ध वाक्य आवां पुस्तकानि पठावः
९. गणेशः नमः।
शुद्ध वाक्य गणेशाय नमः।
१०. माता बालकं दुग्धं ददाति ।
शुद्ध वाक्य माता बालकाय दुग्धं ददाति।
११. भवान् कुत्र पश्यामि/पश्यसि।
शुद्ध वाक्य भवान् कुत्र पश्यति।
१२. त्वम् मित्रस्य सह गच्छति।
शुद्ध वाक्य त्वम् मित्रेण सह गच्छसि।
१३. कृष्णं/गणेश: मोदकं रोचते।
शुद्ध वाक्य कृष्णाय/गणेशाय मोदकं रोचते।
१४. सैनिक: अश्वेन पतति।
शुद्ध वाक्य सैनिक: अश्वात् पतति।
१५. बालक: मित्रं सह गच्छति।
शुद्ध वाक्य बालक: मित्रेण सह गच्छति।
१६. अहं मोदकं खादति।
शुद्ध वाक्य अहं मोदकं खादामि।
१७. श्री गुरं नमः।
शुद्ध वाक्य श्री गुरवे नमः।
१८. त्वम् नाम किम् ?
शुद्ध वाक्य तव नाम किम् ?
१९. भवान् कुत्र गच्छसि ?
शुद्ध वाक्य भवान् कुत्र गच्छति ?
२०. पुत्र: जनकस्य सह गच्छति।
शुद्ध वाक्य पुत्र: जनकेन सह गच्छति।
२१. एका बालक: भवनेन पतति।
शुद्ध वाक्य एक: बालकः भवनात् पतति।
२२. बालक: कन्दुकस्य क्रीडति।
शुद्ध वाक्य बालक: कन्दुकेन क्रीडति।
२३. एक: बालिका पठति।
शुद्ध वाक्य एका बालिका पठति।
२४. बालक: विद्यालयस्य प्रति गच्छति।
शुद्ध वाक्य बालक: विद्यालय प्रति गच्छति।
२५. जलस्य विना जीवनं नास्ति।
शुद्ध वाक्य जलं विना जीवनं नास्ति।
२६. पुस्तकम् उत्पीठिकायाः अस्ति।
शुद्ध वाक्य पुस्तकम् उत्पीठिकायाम् अस्ति।
२७. शिक्षक: छात्रं पुस्तकं ददाति।
शुद्ध वाक्य शिक्षक: छात्राय पुस्तकं ददाति।
२८. वयं संस्कृतं पठन्ति।
शुद्ध वाक्य वयं संस्कृतं पठामः।
२९. अहं दुग्धं रोचते।
शुद्ध वाक्य मां दुग्धं रोचते।
३०. श्री रामं नमः।
शुद्ध वाक्य -श्री रामाय नमः।
३१. नृपः विप्रम् धनं ददाति।
शुद्ध वाक्य नृपः विप्राय धनं ददाति।
३२. एका बालकः पठति।
शुद्ध वाक्य एक: बालक: पठति।
३३. अहं पाठशालां गच्छामः
शुद्ध वाक्य वयम् पाठशाला गच्छामः ।
३४. गङ्गा हिमालयेन हिमालयस्य प्रभवति।
शुद्ध वाक्य गङ्गा हिमालयात् प्रभवति।
३५. ग्रामस्य अभितः जनाः भ्रमन्ति ।
शुद्ध वाक्य ग्रामम् अभितः जनाः भ्रमन्ति।
३६. रामः सर्प विभेति।
शुद्ध वाक्य रामः सात् विभेति।
३७. राम: विद्यालयम् गच्छामि।
शुद्ध वाक्य राम: विद्यालयं गच्छति।
३८. छात्राः क्रीडाक्षेत्रे क्रीडति।
शुद्ध वाक्य छात्रा: क्रीडाक्षेत्रे क्रीडन्ति।
३९. पिता पुत्रस्य सह गच्छति।
शुद्ध वाक्य पिता पुत्रेण सह गच्छति।
४०. कृष्णां नवनीतं रोचते।
शुद्ध वाक्य . कृष्णाय नवनीतं रोचते।
४१. भवान् किं करोषि ?
शुद्ध वाक्य भवान् किं करोति?
४२. कृषक: ग्रामे गच्छन्ति।
शुद्ध वाक्य कृषका: ग्रामं गच्छन्ति।
४३. वृक्षात् पत्रं पतन्ति।
शुद्ध वाक्य वृक्षात् पत्राणि पतन्ति।
४४. सौम्या मन्दिरः गच्छति।
शुद्ध वाक्य सौम्या मन्दिरं गच्छति।
४५. शिक्षक : सुधाखण्डम् लिखति।
शुद्ध वाक्य शिक्षक सुधाखण्डेन लिखति।
४६. कृष्ण मोदकं रोचते।
शुद्ध वाक्य कृष्णाय मोदकं रोचते।
४७. नाव: तड़ागं अस्ति।
शुद्ध वाक्य नाव: तडागे अस्ति।
४८. राधा कृष्णस्य सह गच्छति।
शुद्ध वाक्य राधा कृष्णेन सह गच्छति।
७. सामान्य अशुद्धियाँ
१. वर्तनी सम्बन्धी अशुद्धियाँ।
२. उपसर्ग, प्रत्यय, विभक्ति सम्बन्धी अशुद्धियाँ।
३ वाक्य रचना सम्बन्धी अशुद्धियाँ।
४ वाक्य में पदों के क्रम सम्बन्धी अशुद्धियाँ।
५. कर्ता, कर्म और क्रिया के अन्वय (सम्बन्ध) सम्बन्धी अशुद्धियाँ।
६. विशेषण विशेष्य के अन्वय सम्बन्धी अशुद्धियाँ।
७. पदों के अर्थ अवबोधन (समझना) सम्बन्धी अशुद्धियाँ।
८. तथ्य सम्बन्धी अशुद्धियाँ।
९. अनुच्छेद के क्रम का अभाव सम्बन्धी अशुद्धियाँ।
१०. सामान्य अपवाद नियमों के विषय सम्बन्धी अशुद्धियाँ।
११. सन्धि करने में अशुद्धियाँ ।
१२. समास बनाने में अशुद्धियाँ।
१३. हलन्त, विसर्ग सम्बन्धी अशुद्धियाँ।
१४. अस्पष्ट लेखन सम्बन्धी अशुद्धियाँ।
१५. वाच्य सम्बन्धी अशुद्धियाँ।
१६. धातुओं के रूप सम्बन्धी अशुद्धियाँ।
१७. शब्द-रूप सम्बन्धी अशुद्धियाँ।
वस्तुनिष्ठ प्रश्न
- बहु-विकल्पीय प्रश्न
१. ‘रामः गृहं गच्छन्ति’ वाक्य में अशुद्ध है-
(अ) रामः
(ब) गृह
(स) गच्छन्ति
(द) कोई नहीं।
२. ‘त्वं किम् करोति’ में शुद्ध होगा-
(अ) करोमि
(ब) करोषि
(स) कुर्वन्ति
(द) कुरुतः।
३. ‘अहम्’ कर्ता के साथ क्रिया किस पुरुष की लगती है ?
(अ) उत्तम
(ब) मध्यम
(स) प्रथम
(द) अन्य।
४. ‘वर्तमान काल’ में लकार होता है-
(अ) लृट्
(ब) लोट्
(स) लट्
(द) लङ्।
५. ‘सः’ में किस वचन का प्रयोग होता है ?
(अ) एकवचन
(ब) द्विवचन
(स) बहुवचन
(द) अनेक वचन।
उत्तर-१. (स), २. (ब), ३. (अ), ४. (स), ५. (अ)।
- रिक्त स्थान पूर्ति
१. स: अद्य ग्रामं………
२. रामः अयोध्यायाः नृप…..
३. वयं श्व: देवालयं………
४. अहम् अधुना फल ………
५. कृष्ण: ह्यः उद्याने ………..”।
उत्तर-१. गमिष्यति, २. आसीत्, ३. गमिष्यामः, ४. खादामि, ५. अभ्रमत्।
- सत्य (आम्)/असत्य (न)
१. ‘स: कार्य करोति’, शुद्ध है।
२. ‘अहं पठति’, शुद्ध है।
३. ‘त्वं विद्यालयं गच्छति’, अशुद्ध है।
४. ‘सीता दुग्धं पिबति’ अशुद्ध है।
५. ‘माता शिशुं पालयति’, शुद्ध है।
उत्तर-१. आम्, २.न, ३. आम्,४.न, ५. आम्।
- जोड़ी बनाइए
१. अहम्. (i) गच्छसि
२. त्वम. (ii) आगच्छति
३. सः. (iii) भ्रमामः
४. वयम्. (iv) खादामि
५. तौ (v) पश्यतः
उत्तर-१.→ (iv), २. → (1), ३. →(i), ४. → (ii), ५. → (v)।
७. शब्द-रूप प्रकरण
अकारान्त पुल्लिङ्ग ‘राम’ शब्द
वस्तुनिष्ठ प्रश्न
- बहु-विकल्पीय प्रश्न
१. ‘राम’ शब्द का षष्ठी विभक्ति का रूप है-
(अ) रामः
(ब) रामम्
(स) रामेण
(द) रामस्य।
२. ‘कवि’ शब्द का द्वितीया विभक्ति का रूप है-
(अ) कविम्
(ब) कविः
(स) कविना
(द) कवेः।
३. ‘साधो:’ शब्द में विभक्ति है-
(अ) प्रथमा
(ब) द्वितीया
(स) चतुर्थी
(द) पंचमी।
४. ‘पित्रा’ शब्द में विभक्ति है-
(अ) चतुर्थी
(ब) तृतीया
(स) प्रथमा
(द) पंचमी।
५. ‘राज्ञः’ शब्द में विभक्ति है-
(अ) प्रथमा
(ब) षष्ठी
(स) सप्तमी
(द) सम्बोधन।
उत्तर-१. (द),२. (अ), ३. (द), ४. (ब), ५. (ब)।
- रिक्त स्थान पूर्ति
१. ‘कवि’ शब्द, द्वितीया विभक्ति बहुवचन का रूप …..” है।
२. ‘साधुना’ शब्द में ………….. विभक्ति है।
३. ‘पितु:’ शब्दः ………….. विभक्ति का है।
४. ‘राजा’ शब्द………..विभक्ति का है।
५. ‘अहम्’ शब्द में ………….. विभक्ति है।
उत्तर-१. कवीन्, २. तृतीया, ३. पंचमी और षष्ठी, ४. प्रथमा, ५. प्रथमा।
. सत्य (आम्)/असत्य (न)
१. ‘तेन’ रूप में तृतीया विभक्ति है।
२. ‘रमायाः’ रूप पंचमी और षष्ठी विभक्ति में बनता है।
३. ‘यूयम्’ रूप प्रथमा विभक्ति बहुवचन का है।
४. ‘क:’ रूप प्रथमा विभक्ति एकवचन का है।
५. ‘एषा:’ रूप प्रथमा विभक्ति का है।
उत्तर-१. आम्, २. आम्, ३. आम्, ४. आम्, ५. आम्।
- जोड़ी बनाइए
‘क। ख
१. रामान्. (i) तृतीया एकवचन
२. तेन. (ii) प्रथमा एकवचन
३. अस्माकम्. (iii) द्वितीया बहुवचन
४, रमा. (iv) षष्ठी बहुवचन
५. पित्रे. (v) सप्तमी बहुवचन
६. राजसु. (vi) चतुर्थी एकवचन
उत्तर-१. → (iii), २. →(0), ३. → (iv), ४, →(ii), ५. = (vi), ६. → (v)।
८.धातु-रूप प्रकरण
(1) परस्मैपदी
१. ‘भू’ (भव) होना
लट्लकार (वर्तमान काल)
प्रश्न• बहु-विकल्पीय प्रश्न
१. ‘गमिष्यति’ इत्यस्मिन् पदे लकारः अस्ति-
(अ) लृटलकार:
(ब) लट्लकारः
(स) लोट्लकारः
(द) विधिलङ्लकारः।
२. ‘भवेयुः’ इत्यस्मिन् पदे वचनम् अस्ति-
(अ) एकवचनम्
(ब) द्विवचनम्
(स) बहुवचनम्
(द) अवचनम्।
३. ‘नेष्यामः’ इत्यस्मिन् पदे धातुः अस्ति-
(अ) नेष्
(ब) नी
(स) नेष्य्
(द) नेस्।
४. ‘द्रक्ष्यामिः’ इत्यस्मिन् पदे लकारः अस्ति-
(अ) लट्लकार:
(ब) लोट्लकारः
(स) विधिलिङ्लकार:
(द) लृट्लकारः ।
‘वर्धताम्’ इत्यस्मिन् पदे पुरुषः अस्ति-
(अ) प्रथमपुरुषः
(ब) मध्यमपुरुषः
(स) उत्तमपुरुष:
(द) महापुरुषः।
६. ‘पक्ष्यसि’ इत्यस्मिन् पदे धातुः अस्ति-
(द) पक्ष्य।
(अ) पक्ष्
(ब) पच
(स) पश्
७. ‘याचतु’ इत्यस्मिन् पदे वचनम् अस्ति-
(द) अवचनम्।
(अ) एकवचनम्
(ब) द्विवचनम्
(स) बहुवचनम्
८. ‘अपश्यन्’ इत्यस्मिन् पदे लकारः अस्ति-
(अ) लोट्लकार:
(द) लट्लकारः।
(ब) लृट्लकार:
(स) लङ्लकार:
९. ‘भविष्यतः’ इत्यस्मिन् पदे पुरुषः अस्ति-
(अ) उत्तमपुरुषः
(द) सुपुरुषः।
(ब) प्रथमपुरुषः
(स) मध्यमपुरुषः
१०. ‘गच्छ’ इत्यस्मिन् पदे पुरुषः अस्ति-
(अ) प्रथमपुरुषः
(द) तृतीयपुरुषः।
(स) उत्तमपुरुषः
(ब) मध्यमपुरुषः
११. ‘गच्छानि’ इत्यस्मिन् पदे वचनम् अस्ति-
(अ) एकवचनम्
(ब) द्विवचनम्
(द) अन्यवचनम्।
(स) बहुवचनम्
१२. ‘लभन्ते’ इत्यस्मिन् पदे धातुः अस्ति-
(अ) लब्
(ब) लभ
(स) लाभ
(द) लभन्।
१३. “अयाचत्” इत्यस्मिन् पदे धातुः अस्ति-
(अ) अय्
(ब) याच
(स) अच्
(द) चि।
१४. “भव” इत्यस्मिन् पदे वचनम् अस्ति-
(अ) एकवचनम्
(ब) द्विवचनम्
(स) बहुवचनम्
(द) अन्यवचनम्।
१५. “लभे” इत्यस्मिन् पदे पुरुषः अस्ति-
(अ) मध्यमपुरुषः
(ब) उत्तमपुरुषः
(स) प्रथमपुरुषः
(द) महापुरुषः।
१६. ‘पश्यन्ति’ इत्यस्मिन् पदे धातुः अस्ति-
(अ) पश्
(ब) दृश्
(स) द्रश्
(द) पश्य।
१७. ‘लभते’ इत्यस्मिन् पदे पुरुषः अस्ति-
(अ) उत्तमपुरुषः
(ब) प्रथमपुरुषः
(स) मध्यमपुरुषः
(द) महापुरुषः।
१८. ‘अपिबन्’ इत्यस्मिन् पदे वचनमस्ति-
(अ) एकवचनम्
(ब) द्विवचनम्
(स) बहुवचनम्
(द) अन्य वचनम्।
उत्तर-१. (अ), २. (स), ३. (ब), ४. (द), ५. (अ), ६. (ब), ७. (अ), ८. (स), २. (ब), १०.(ब), ११. (अ), १२. (ब), १३. (ब), १४. (अ), १५. (ब), १६. (ब),१७. (ब),
१८. (स)।
- रिक्त स्थान पूर्ति
१. ‘गम्’ धातु, लङ्लकार, उत्तमपुरुष, एकवचन का रूप………है।
२. ‘भू’ धातु, लुट्लकार, मध्यमपुरुष, बहुवचन का रूप……..है।
३. ‘लभ्’ धातु, लट्लकार, उत्तमपुरुष, द्विवचन का रूप…..है।
४, ‘पचेत्’ रूप………..लकार, प्रथमपुरुष, एकवचन का रूप है।
५. ‘द्रक्ष्यति’ रूप लृट्लकार, प्रथमपुरुष …….वचन का रूप है।
उत्तर-१. अगच्छम्, २. भविष्यथ, ३. लभावहे, ४. विधिलिङ, ५, एक।
. सत्य (आम्)/असत्य (न)
१ ‘पचामि’ रूप लुट्लकार का है।
२. ‘भविष्यामि’ रूप मध्यमपुरुष में बनता है।
३. ‘पचेत्’ रूप विधिलिङ्लकार प्रथम पुरुष का है।
४. ‘पा’ धातु, लट्लकार, उत्तम पुरुष, बहुवचन का रूप ‘पचामः’ है।
५.’नी’ धातुउभयपदी होती है।
उत्तर-१.न, २. न, ३. आम्, ४. आम्, ५. आम्।
- जोड़ी बनाइए
‘क’
१. भवति. (i) प्रथम पुरुष द्विवचन
२. पिबत:. (ii) आत्मनेपदी
३. नी धातु. (iii) परस्मैपदी
४. लभ् धातु. (iv) प्रथम पुरुष एकवचन
५. भू धातु. (v) उभयपदी
उत्तर-१.→ (iv), २.→ (i), ३.→ (v), ४.→ (ii), ५.→ (iii).
९.
संख्याबोध प्रकरण
विशेष-एक से चार तक संख्यावाचक शब्दों के रूप तीनों लिंगों (पुल्लिग, स्त्रीलिंग और नपुंसकलिंग) में अलग-अलग बनते हैं तथा पाँच से आगे के रूपों में लिंग का कोई परिवर्तन नहीं है। उनके रूप तीनों लिंगों में एक समान ही रहते हैं।
१ से १०० तक संस्कृत में संख्याएँ
१.एकम्
२. द्वे
३. त्रीणि
४. चत्वारि
५. पञ्च
६. षट्
७. सप्त
८. अष्ट, अष्टौ
९. नव
१०. दश
११. एकादश
१२. द्वादश
१३. त्रयोदश
१४. चतुर्दश
१५. पञ्चदश
१६. षोडश
१७. सप्तदश
१८. अष्टादश
१९. नवदश, एकोनविंशतिः, ऊनविंशतिः,एकान्नविंशतिः
२०. विशतिः
२१. एकविंशतिः
२२. द्वाविंशतिः
२३. त्रयोविंशतिः
२४. चतुर्विंशतिः
२५. पञ्चविंशतिः
२६. षड्विंशतिः
२७. सप्तविंशतिः
२८. अष्टाविंशतिः
२९. नवविंशति, एकोनत्रिंशत्, ऊनत्रिंशत्, एकान्नत्रिशत्
३०. त्रिंशत्
३१. एकत्रिंशत्
३२. द्वात्रिंशत्
३३. त्रयस्त्रिंशत्
३४. चतुस्त्रिंशत्
३५. पञ्चत्रिंशत्
३६. षट्त्रिंशत्
३७. सप्तत्रिंशत्
३८. अष्टात्रिंशत्
३९. नवत्रिंशत्, एकोनचत्वारिंशत् ऊनचत्वारिंशत्, एकान्नचत्वारिंशत्
४०. चत्वारिंशत्
४१. एकचत्वारिंशत्
४२. द्विचत्वारिंशत्, द्वाचत्वारिंशत
४३. त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत्
४४. चतुश्चत्वारिंशत्
४५. पञ्चचत्वारिंशत्
४६. षट्चत्वारिंशत्
४७. सप्तचत्वारिंशत्
४८. अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्
४९. नवचत्वारिंशत्, एकोनपंचाशत्, ऊनपञ्चाशत्, एकान्नपञ्चाशत्
५०. पञ्चाशत्
५१. एकपञ्चाशत्
५२. द्विपञ्चाशत्, द्वापञ्चाशत्
५३. त्रिपञ्चाशत्, त्रयःपञ्चाशयत्
५४. चतुश्पञ्चाशत्
५५. पञ्चञ्चाशत्
५६. षट्पञ्चाशत्
५७. सप्तपञ्चाशत्
५८. अष्टपञ्चाशत्, अष्टापञ्चाशत्
५९. नवपञ्चाशत्, एकोनषष्टिः, ऊनषष्टिः,एकान्नषष्टिः
६०. षष्टिः
६१. एकषष्टिः
६२. द्विषष्टिः, द्वाषष्टिः
६३. त्रिषष्टिः, त्रयःषष्टिः
६४. चतुःषष्टिः
६५. पञ्चषष्टिः
६६. षट्षष्टिः
६७. सप्तषष्टिः
६८. अष्टषष्टिः, अष्टाषष्टिः
६९. नवषष्टि, एकोनसप्ततिः, ऊनसप्ततिः,एकोन्नसप्ततिः
७०. सप्ततिः
७१. एकसप्ततिः
७२. द्विसप्ततिः, द्वासप्ततिः
७३. त्रिसप्ततिः, त्रयसप्ततिः
७४. चतुस्सप्ततिः
७५. पञ्चसप्ततिः
७६. षट्सप्ततिः
७७. सप्तसप्ततिः
७८. अष्टसप्ततिः, अष्टासप्ततिः
७९. नवसप्ततिः, एकोनाशीतिः, ऊनाशीतिः,एकान्नाशीतिः
८०. अशीतिः
८१. एकाशीतिः
८२. द्वयशीतिः
८३. त्रयशीतिः
८४. चतुरशीतिः
८५. पञ्चाशीतिः
८६. षडशीतिः
८७. सप्ताशीतिः
८८. अष्टाशीतिः
८९. नवशीतिः, एकोननवतिः, ऊननवतिः,एकान्नवतिः
९०. नवतिः
९१. एकनवतिः
९२. द्विनवतिः, द्वानवतिः
९३. त्रिनवतिः, त्रयोनवतिः
९४. चतुर्नवतिः
९५. पञ्चनवतिः
९६. षण्णवतिः
९७. सप्तनवतिः
९८. अष्टनवतिः, अष्टानवतिः
९९. नवनवतिः, एकोनशत्
१००. शतम्
Leave a Reply