MP Board Class 10th Sanskrit संवादलेखन imp questions (संस्कृत)

अध्याय 6

संवादलेखन

 

१. निम्नलिखित संवाद में मञ्जूषा में दिये गये संकेतों की सहायता से रिक्त स्थानों की पूर्ति

कीजिए-

मञ्जूषा

वृक्षस्य, विक्रीय, मया, पश्यति, अस्माकम्, करिष्यामि, पातयिष्यामि, प्राणान्, एनम्, आगच्छति।

 

तरुण:-अयि, भो! किं करोषि ?

वनेचर:-किं न (i)……….? अहम् वृक्षम् कृन्तामि।

तरुण:-अरे वृक्षाः तु (ii)……..जीवनरक्षकाः। किमर्थं कृन्तासि ?

वनेचर:-अहं धनम् इच्छामि। काष्ठं (iii)………गृहनिर्माणं (iv)……..

 

तरुणः-नैव। एषः वृक्षः (v)……..पालितः संवर्धित च। अहम् अस्य हेतो:

(vi)……………….” त्यजाति परं। (vii)……….न त्यजामि। वनेचर:-तत्र जलयानम् (viii)……….। अहम् छिन्नं वृक्षं समुद्रे (ix)…………”। तरंग: स: मानं प्रति प्राप्स्यति।

तरुणः-दूरं व्रज। अस्मात् स्थानात् कस्यापि (x)…………छेदनं न भविष्यति।

 

उत्तर-(i) पश्यसि, (ii) अस्माकम्, (iii) विक्रीय, (iv) करिष्यामि, (v) मया, (vi) प्राणान्,

(vii) एनम्, (viii) आगच्छति, (ix) पातयिष्यामि, (४) वृक्षस्य।

 

२. निम्नलिखित संवाद में मञ्जूषा की सहायता से रिक्त स्थानों की पूर्ति कीजिए-

 

मञ्जूषा

पुत्रि, सरणिम्, जनाः, मातः, अलम्।

 

माता-पुत्रि! सरणिम् उभयतः पश्य, किमपि वाहनं तु न आगच्छति।

पुत्री-मातः! (i)……….उभयत: किमपि वाहनं न आगच्छति।

माता-(i)…………”! पश्य, तत्र मोटरचालक: तीव्रगत्या आगच्छति।

पुत्री-आम्, (iii)……. “! पश्यामि।

माता-हा! धिक् मोटरचालकम्। मोटरवाहनेन एकः पुरुषः आहतः स च पतितः।

पुत्री-मातः! बहवः (iv)……….. तं पश्यन्ति।

माता-हा! कोऽपि तं न उत्थापयति ।

पुत्री-(तम् उत्थाप्य) मान्यवर! (v)………. विषादेन। एतां त्रियक्रिकाम् आरोहतु भवान् ! भवन्तं गृहं नेष्याव:।

पथिक:-धन्ये युवाम् यत् माम् अपरिचितम् अपि उपकुरुथः ।

 

उत्तर-(1) सरणिम्, (ii) पुत्रि, (iii) मातः, (iv) जनाः, (v) अलम्।

 

३. निम्नलिखित संवाद में मञ्जूषा में दिये गये संकेतों की सहायता से रिक्त स्थानों की पूर्ति कीजिए-

मञ्जूषा

भवता, रमे, जयन्त्याः, दिनाङ्क, जन्म, त्रयोविंशति, श्वः, अभवत्।

 

आचार्य:-भो (i)……..! श्वः कः दिनाङ्क अस्ति ?

रमा-(ii)……जुलाईमासस्य त्रयोविंशति (iii)…..अस्ति।

आचार्य:-जुलाईमासस्य (iv)…….दिनाङ्क किमर्थं प्रसिद्धः ?

प्रिया-अस्मिन्नेव दिनाङ्के: आजादचन्द्रशेखरस्य (v)……. उत्सव आयोज्यते।

आचार्य:-चन्द्रशेखरस्य (vi)……….. कस्मिन् ख्रिस्ताब्दे अभवत् ?

विभुः-चन्द्रशेखरस्य जन्म १९०६ ख्रिस्ताब्दे (vii)……… आचार्य:-सम्यगुक्तं (viii)……..

उत्तर-(i) रमे, (ii) स्वः, (iii) दिनाङ्कः, (iv) त्रयोविंशति, (v) जयन्त्याः, (vi) जन्म, (vii) अभवत्, (viii) भवता।

 

४. अधोलिखित संवाद में मञ्जूषा में संकेतों की सहायता से रिक्त स्थानों को पूरा कीजिए-

मञ्जूषा

शोभनम्, विवेक, अद्य, सन्देशः, मम, महाविद्यालये, किमर्थम्, विद्याम्।

 

व्योम:-भो (i)……….| अद्य त्वं: (ii)…….अतिप्रसन्नोऽसि?

विवेकः-(iii)…….अहम् एकं शुभन्देश प्राप्तवान् ।

ऋचा-क: (iv)…….अस्ति ?

विवेकः-(v)…………अग्रजस्य सङ्गणकाभियान्त्रिक (vi)……..

अध्येतुं जाबालि-पुरस्य अभियान्त्रिक (vii)……….” चयनं जातम्।

व्योम:-एतत् तु अति (viii)……….

 

उत्तर-(1) विवेक, (ii) किमर्थम्, (ii) अध, (iv) सन्देशः, (v) मम, (vi) विद्याम्, (vii) महाविद्यालये,

(viii) शोभनम्।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*