MP Board Class 10th Sanskrit सुभाषितम् imp questions (संस्कृत)
सुभाषितम्
इसके अन्तर्गत छात्रों को अपनी पाठ्य-पुस्तक के दो सुभाषित श्लोक लिखने होंगे परन्तु इस बात का विशेष ध्यान रखें कि ये श्लोक प्रश्न-पत्र में नहीं आये हों।
१. अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ।।
२. विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीर: भारस्य वहने खरः।।
संपत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्तश्चास्तमये तथा।।
४. सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ।
५. मृगा मृगैः सङ्गमनुब्रजन्तिः,
गावश्च गोभिः तुरगास्तुरङ्गः।
मूर्खाश्च मूर्खः सुधियः सुधीभिः,
समान-शील-व्यसनेषु सख्यम्॥
६. निमित्तमुद्दिश्य हि यः प्रकुष्यति,
धुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति।
७.क्रोधो हि शत्रुः प्रथमो नराणा,
देहस्थितो देहविनाशनाय।
यथास्थित: काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम्॥
८. गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः ।।
९उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहत पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः॥
१०.आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
११. एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्त्रेण परितस्तीरवासिना।
१२. आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचार प्राणेभ्योऽपि विशेषतः।।
१३त्यक्त्वा धर्मप्रदां वाचं पुरुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ।।
१४.अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः
समत्वमिति तथ्यतः ।।
Leave a Reply