अध्याय 8 समास प्रकरणम् MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य

अध्याय 8

समास प्रकरणम्

दो या दो से अधिक ऐसे पद जिनका परस्पर सम्बन्ध हो उन्हें मिलाकर जो नवीन अर्थ वाला नया शब्द तैयार होता है उसे ‘समास’ कहते हैं। ‘समास’ शब्द ‘सम्’ उपसर्ग और ‘अस्’ धातु से मिलकर बना है। इसका

अर्थ है, संक्षेप में कहना।

उदाहरण- राज्ञः पुरुषः राजपुरुषः

नीलम् कमलम् नीलकमलम् माता च पिता च पितरौ

जिन शब्दों का परस्पर सम्बन्ध न हो, उनका समास भी नहीं हो सकता। जिन शब्दों का हमें समास करना है, उनकी विभक्तियाँ हमें ज्ञात होना चाहिए। समस्त पद को पृथक् करके विभक्ति आदि लगाने की क्रिया को

समास विग्रह कहते हैं। समास में पहला पद पूर्व पद तथा दूसरा पद उत्तर पद कहलाता है। समास के भेद- समास छः प्रकार के होते हैं

(क) अव्ययीभाव समास, (ख) तत्पुरुष समास (ग) कर्मधारय समास, (घ) द्वन्द्व समास, (ङ) द्विगु समास, (च) बहुव्रीहि समास (क) अव्ययीभाव समास- अव्ययीभाव समास में पहला पद अव्यय होता है और दूसरा पद संज्ञा शब्द

होता है। इससे बने समस्त पद अव्यय हो जाते हैं। इसमें पूर्व पद की प्रधानता होती है। यह नपुंसक लिंग में होता

है।

उदाहरण-बलम् अनतिक्रम्य

शक्तिम् अनतिक्रम्य

गङ्गायाः समीपम्

शरदः समीपम्

आत्मनि इति

मद्राणां समृद्धिः

मक्षिकाणाम् अभाव:

हिमस्य अत्ययः

विष्णो: पश्चात्

रूपस्य योग्यम्

दिनं दिनम्

हरे: सादृश्यम्

चक्रेण युगपत्

यथाबलम्

यथाशक्ति उपगङ्गम्

उपशरदम्

अध्यात्मम्

सुमद्रम्

निर्मक्षिकम्

अतिहिमम् अनुविष्णु

अनुरूपम्

प्रतिदिनम्

सहरि

सचक्रम् ।

(ख) तत्पुरुष समास- तत्पुरुष समास में प्राय: उत्तर पद की प्रधानता होती है। उत्तर पद के अनुसार, समास का लिङ्ग वचन मानकर उसका प्रथमा एकवचन का रूप होता है। तत्पुरुष समास में द्वितीया से लेकर सप्तमी विभक्ति तक पूर्वपद में विभक्तियाँ लगती हैं। इस विभक्ति के अनुसार, तत्पुरुष समास छः प्रकार के होते

उदाहरण- (i) द्वितीया तत्पुरुष समास

कृष्णं आश्रितः कूपं पतितः

कृष्णाश्रितः

कूपपतितः

दुखम् आपन्नः

ग्रामं गतः

दुःखापन्नः

ग्रामगतः ।

1
समास प्रकरणम् | 115

(ii) तृतीया तत्पुरुष समास

बाणेन हत:

शङ्कलयाखण्ड:

(iii) चतुर्थी तत्पुरुष समास

यज्ञायः काष्ठः

भूतेभ्यः बलिः

(iv) पञ्चमी तत्पुरुष समास

चौरात् भयम्

श्येनात् भयम्

अश्वात् पतितः

(v) षष्ठी तत्पुरुष समास

धर्मस्य दण्डः गृहस्य स्वामी

परेषां उपकार:

बाणहत:

शकुलाखण्ड:

यज्ञकाष्ठ:

भूतबलिः

चौरभयम्

श्येनभयम्

अश्वपतितः ।

धर्मदण्ड:

गृहस्वामी

परोपकारः।

(vi) सप्तमी तत्पुरुष समास

व्यवहारे कुशलः

जले मग्नः

व्यवहारकुशल

जलमग्नः

अग्निना दग्धः

धान्येन अर्थ:

दीनाय दानम्

गोम्यः हितम्

रोगात् मुक्तः

सुवर्णस्य मुद्रा

राज्ञः पुरुषः

अग्निदग्धः

धान्यार्थः।

दीनदानम्

गोहितम् ।

दुःखत्रातः

रोगमुक्त:

सुवर्णमुद्रा

राजपुरुष:

सभापण्डितः

शास्त्रदक्षः

सभायां पण्डितः

शास्त्रेषु दक्षः

(ग) कर्मधारय समास-कर्मधारय समास को समानाधिकरण तत्पुरुष समास भी कहा जाता है, क्योंकि इसमें दोनों पद समान विभक्ति वाले होते हैं। इसमें विशेषण/ विशेष्य तथा उपमान / उपमेय होते हैं। कहीं-कहीं पर दोनों ही पद विशेष्य या विशेषण हो सकते हैं। कहीं-कहीं पर उपमान और उपमेय में अभेद स्थापित करते हुए

रूपक कर्मधारय हो जाता है।

उदाहरण-

कृष्णः सर्प :

महान् पुरुष

सत् वैद्य:

नीलम् कमलम्

घन इव श्यामः

चन्द्र इव उज्ज्वल नरः सिंह: इव

पुरुष: व्याघ्र इव

कर एव कमलम्

ज्ञानम् एव धनम्

मानसम् एव विहंग:

कमलम् एव मुखम्

कृष्णसर्पः

महापुरुष:

नीलकमलम्

घनश्याम:

चन्द्रोज्ज्वल:

नरसिंह:

पुरुषव्याघ्रः

करकमलम्

ज्ञानधनम्

मानसविहंग:

कमलमुखम्

(घ) द्वन्द्व समास – इसमें दो या दो से अधिक समानाधिकरण पद होते हैं जिनका संबंध ‘च’ से प्रकट होता है। दोनों पद प्रधान होते हैं अतः समास की पद संख्या के अनुसार समास के वचन का निर्धारण किया जाता

है।

उदाहरण

राम: च लक्ष्मण च

हेमन्तश्च शिशिरश्च

कन्दं च मूलं च फलं च

हस्तौ च पादौ च

रामलक्ष्मणौ

हेमन्त शिशिरौ

कन्दमूलफलानि

हस्तपादम्

माता च पिता च

कृष्णश्च अर्जुनश्च

सुखं च दुःखं च

जाया च पति च

पिता च पुत्रश्च

रामः च रामः च

पाणी च पादौ च

पितरौ

कृष्णार्जुनौ

सुख दुःखे

पितापुत्रौ

पाणिपादम्।

(ङ) द्विगु समास – जिस समास का पहला पद संख्यावाची और दूसरा पद कोई संज्ञा हो तो उसे द्विगु

समास कहते हैं। उदाहरण

पञ्चानां गवां समाहारं

त्रयाणां भुवनानां समाहारः

शतानां अब्दानां समाहार: त्रयाणाम् पथ समाहार

पञ्चानां वटानां समाहार:

नवानां रत्नानां समाहार

सप्त च ते ऋषयः

चतुर्णां युगानां समाहार:

अष्टानां अध्यायानां समाहार

पञ्चगवम्

त्रिभुवनम्

शताब्दी

त्रिपथम्

पञ्चवटी

नवरत्नम् सप्तर्षि

चतुर्युगी

अष्टाध्यायी।

(च) बहुव्रीहि समास- जिस समास में समस्त पद में कोई भी पद प्रधान न होकर अन्य पद

प्रधानता होती है।

उदाहरण

सागर मेखला यस्य सः

पीतं अम्बरं यस्य सः

सागरमेखला

पीताम्बरः

चन्द्र शेखरे यस्य सः चंद्रशेखरः

लम्बम् उदरम् यस्य सः

महान् आत्मा यस्य सः जितानि इन्द्रियाणि यस्य सः

दश आननानि यस्य सः

प्राप्तम् उदकं यं सः

लम्बोदरः

महात्मा

जितेन्द्रियः

दशाननः

प्राप्तोदकः

इसके अलावा कुछ अन्य समास भी होते हैं, जो इस प्रकार हैं

नञ् तत्पुरुष समास- जिस समास में ‘न’ का पदों के साथ समास होता है इस समास को नञ् समास कहते हैं यदि ‘न’ के आगे व्यञ्जन हो तो न के स्थान पर ‘अ’ होता है तथा यदि ‘न’ के आगे स्वर हो तो

तत्पुरुष

‘न’ के स्थान पर ‘अन’ होता है।

उदाहरण

न ब्राह्मणः

नसत्यम्

न अर्थ:

न मोघः

न अश्वः

न ईश्वरः

न स्वस्थ

अब्राह्मणः

असत्यम्

अनर्थ:

अमोघः

अनश्व: अनीश्वरः

अस्वस्थ

की
समास प्रकरणम् | 117

प्रादितत्पुरुष समास – वह समास जिसके पहले शब्द में (अर्थात् पूर्व पद में) प्र, परा, अप आदि में कोई उपसर्ग हो। (नपुंसकलिङ्ग न हो) उसे प्रादितत्पुरुष समास कहते हैं।

उदाहरण

प्रगत: आचार्य:

निर्गत: गृहात्

अतिक्रान्तः मर्यादम्

विकृष्ट: देश:

प्रतिगत अक्षम्

अनुगत स्वर:

प्राचार्यः

निगृह:

अतिमर्यादः

विदेश:

प्रत्यक्षम्

अनुस्वारः

उपपद तत्पुरुष समास – ऐसा समास जिनका उत्तरपद भाषा में स्वतंत्र रूप से प्रयुक्त न होकर प्रत्यय के रूप में ही प्रयोग में लाया जाता है।

उदाहरण

कुम्भं करोति इति

जलं ददाति इति

पादैः पिबन्ति इति

पङ्क्तेः जायते इति

अल्पं जानन्ति इति

प्रियं वदति इति

उरसा गच्छति इति

पद्मायां जायते इति

कुम्भकार:

जलद:

पादपः

पङ्कज

अल्पज्ञा

प्रियंवदा

पद्मजा ।

अभ्यास प्रश्ना:

प्रश्न 1. स्थूलपदानां विकल्पेषु प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्

1. सिंहात् भयम् नास्ति

(a) सिंहभयम् (b) सिंहभय:

2. सरस्वती सर्वदा अस्ति

(c) सिंहाभय:

(d) सिंह: भयः

(a) सर्वं ददाति इति (b) सर्वं ददाति या सा (c) सर्वं दहति या सा (d) सर्वस्य ददाति इति ।

3. सः शास्त्रपारङ्गतः अस्ति (a) शास्त्रेषु पारङ्गतः

(c) शास्त्रात् पारङ्गतः

4. माता शिशो: मुखम् कमलम् इव दृष्ट्वा हृष्यति

(a) मुखकमल

(b) मुखकमलम्

(b) शास्त्राणाम् पारङ्गतः

(d) शास्त्राणी पारङ्गतः

(c) मुखकमला

5. ‘शरीरस्य विमोक्षणम्’ अस्य कृते एकम् पदम् लिखत ।

(d) मुखकमला: ।

(a) शरीरविमोक्षणम् (b) शरीरोविमोक्षणम् (c) शरीरस्यविमोक्षणम् (d) शरीरस्विमोक्षणम् 6. नास्ति त्यागसमम् सुखम् –

(a) त्यागेन समम् (b) त्यागात् समम् (c) त्यागं समम् (d) त्यागस्य समम्

7. अकातरः कः –

(a) न कातर: (b) अनकातर:

8. राजपुत्राः वानरयूथं पुष्टिं नयन्ति स्म

(c) कातरेण सहितम्

(d) कातरात् रहितः ।

(a) वानरस्य यूथम् (b) वानराय यूथम् (c) वानराणाम् यूथम् (d) वानरेण

37-1. (a), 2. (a), 3. (a), 4. (b), 5. (a), 6. (a), 7. (a), 8. (c),

यूथम् ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*