MP board Class 10 Sanskrit अध्याय 12 अव्ययः solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य

अध्याय 12

अव्ययः

संस्कृत के वे शब्द जो सर्वदा एक जैसे ही रहते हैं (जिनमें विभक्ति, वचन तथा लिङ्ग के आधार पर कोई परिवर्तन नहीं होता है।) उन्हें अव्यय कहते हैं

सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ।

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्।। अव्यय अर्थ अव्यय

अर्थ

अचिरम् शीघ्र ही यावत्

जब तक

तावत् तब तक सहसा

अचानक श्वः आने वाला कल ह्यः बीता हुआ

कल शनैःशनैः धीरे-धीरे सम्प्रति/साम्प्रतम्/

अत्र यहाँ अधुना/इदानीम्

अत्यन्तम् बहुत अथ

आरम्भ या इसके बाद अलम् निषेधार्थक (योगे तृतीया अद्य आज

इस समय

वि.) पर्याप्त, समर्थ (योगे अथवा या

अतः

चतुर्थी विभक्ति) अन्यथा नहीं

तो अपि भी अतीव बहुत

इसलिए इतस्ततः

आम् हाँ इति

उच्चैः

जोर-जोर से, ऊँचे एकदा ही किम्

अधिक इधर-उधर समाप्त, ऐसा एक बार

क्या एवम् इस प्रकार, ऐसे कदा कब एव

किन्तु कुत्र/क्व/क्वचित् कहाँ परन्तु, लेकिन

कुतः कहाँ से अभितः दोनों

ओर च और नक्तम् रात

ओर उभयतः दोनों ओर चेत् यदि

परितः चारों ओर सर्वतः सभी

चिरम् देर से, देर तक तत्र वहाँ

बाद, वहाँ से तथापि फिर भी तब इतः इधर से, यहाँ से तदा, तदानीम्

तर्हि तो तो तु

तावत्

ततः उसके

तब तक तूष्णीम् चुप

दिवा

दिन न नहीं

नीचे नूनम् निश्चय

ही नो चेत् नहीं तो फिर पुनः नीचैः

सवेरे

पश्चात् बाद

परन्तु प्रभृति से, लेकर

किन्तु, लेकिन

प्रातः
अव्ययः | 145

पुरा पुराने समय में, पहले सायम्

शाम श्वः कल (आने वाला) ह्यः कल

(बीता हुआ) सह साथ स्वयम् अपने आप

सहसा अचानक स्म था, थी, थे

सर्वत्र सब जगह अथ किम्

तथा वैसे परस्परम्

बहिः

और क्या

आपस में

अक्सर बाढम् हाँ मा

बाहर बहुधा

मुहुर्मुहुः, भूयः, वारं वारम् बार-बार यत्र जहाँ यदि अगर

यत् कि

यद्यपि अगर यावत् जब

यतः

तक जहाँ से यदा जब

वा या/अथवा विना बिना

वृथा व्यर्थ शनैः धीरे

सर्वदा, सदा, सदैव नित्य हि/यत:/यतोहि क्योंकि

खलु निश्चय ही जातु कभी

ईषत् प्रसह्य बलात्

थोड़ा ही

धिक् धिक्कार पुरः, पुरस्तात्, पुरतः सामने

नमः नमस्कार, प्रणाम नक्तम् रात

वाक्येषु केषाञ्चित् अव्ययपदानां प्रयोगान् पश्यत1. कच्छपः शनैः शनैः चलति । 2. अचिरं गृहं गच्छ।

3. अहं श्वः वाराणसीं गमिष्यामि। 4. ह्यः मम गृहे उत्सवः आसीत्। 5. सहसा निर्णयः न करणीयः। 6. यद्यपि अद्य अवकाशः अस्ति तथापि अहं कार्यमुक्तः नास्मि। 7. इदानीम् अहं संस्कृत पठामि । 8. अथ रामायणकथा आरभ्यते। 9. अत्र आगच्छ। 10. अहं कुत्रापि न गमिष्यामि।

11. कुक्कुरः इतस्ततः भ्रमति । 12. यत्र-यत्र धूमः तत्र-तत्र अग्निः। 13. अधुना गल्पं न करणीयम्। 14. नक्तम् दधि न भुञ्जीत। 15. कक्षायां तूष्णीम् तिष्ठ। 16. पुरा अशोकः राजा आसीत् । 17. तौ परस्परम् आलपतः। 18. अद्य प्रभृति अहं धूमपानं न करिष्यामि। 19. वृथा कलहम् मा कुरु। 20. शीघ्रं कार्यं समापय अन्यथा विलम्बः

भविष्यति। 21. अहं त्वाम् भूयोभूयः नमामि। 22. यदा अहं गमिष्यामि तदा सः अत्र आगमिष्यति। 23. सः मुहुर्मुहुः किम् पश्यति ? 24. ईषत् हसित्वा सः तस्य उपहासं कृतवान् ।

यहाँ यह भी ध्यातव्य है कि यकार एवं तकार वाले, जैसे कि-यद्यपि-तथापि, यथा-तथा, यदि-तर्हि, यत्र-तत्र, यावत्-तावत्, यदा-तदा इत्यादि अव्ययों का वाक्यों में प्रयोग प्रायशः एक साथ ही करना चाहिए, अन्यथा वाक्य अपूर्ण ही रहता है।

Be the first to comment

Leave a Reply

Your email address will not be published.


*