व्याकरण तथा रचनात्मक कार्य
अध्याय 1
अपठित-अवबोधनम्
अधोलिखितानाम् गद्यांशान् पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत
अपठित गद्यांश 1
आदर्शरामचरितस्य लेखक: वाल्मीकिः जनमानसस्य हृदये प्रतिष्ठितः एकदा तमसातीरे भ्रमता स निषादेन विध्यमानमेकं क्रौञ्चपक्षिणमपश्यत् करुणाभिभूतस्य तस्य मुखात् अनुष्टुप् छन्दसि श्लोकः निःसृतः तदा ब्राह्मणः आदेशेन सः अस्मिन् छन्दसि रामायणमहाकाव्यम् अलिखत्। रामायणे मर्यादापुरुषोत्तमस्य रामस्य चरित्रं निबद्धम्। पित्रो: आज्ञया रामः चतुर्दशवर्षाणि वने अवसत् । रामायणे तत्कालीन समाज व्यवस्थायाः विशदं वर्णनं प्राप्यते। अस्य ग्रन्थस्य विश्वस्य अनेकासु भाषासु अनुवाद: कृतः । अस्य कथानकमाश्रित्य संस्कृतस्य अनेके कवयः ग्रन्थान् अरचयन् । अस्य ग्रन्थस्य पाठं जनाः प्रतिदिनं कुर्वन्ति। रामायणे सप्तकाण्डानि चतुर्विंशतिसहस्त्रश्लोकाश्च सन्ति
प्रश्ना:- (1) एकपदेन उत्तरत
(i) वाल्मीकि निषादेन विध्यमानं क्रौञ्चपक्षिणं कुत्र अपश्यत् ?
(ii) कस्मिन् छन्दसि रामायणं लिखितम् ?
(2) पूर्णवाक्येन उत्तरत
(i) रामायणे कति काण्डानि, कति श्लोकाश्च सन्ति ? (ii) रामायणे कस्याः विशदं वर्णनं प्राप्यते ?
(3) निर्देशानुसारम् उत्तरत
(i) संस्कृतस्य अनेके कवयः ग्रन्थान् अरचयन् ।’ अत्र ‘अरचयन्’ इति क्रियापदस्य कर्तृपदं किम्
(क) ग्रन्थान् (ख) कवयः
(ग) अनेके
(घ) संस्कृतस्य ।
(ii) ‘रामायणे मर्यादापुरुषोत्तमस्य रामस्य चरित्रं निबद्धम्’ अत्र ‘रामस्य’ इति पदस्य किं विशेषणपदं
प्रयुक्तम्
(क) रामस्य (ख) मर्यादा
(iii) ‘निषादेन’ इति पदस्य पर्यायपदं किम्
(क) व्याधेन
(ख) हर्षेण
(ग) मर्यादापुरुषोत्तमस्य (घ) चरित्रम् |
(ग) करुणा
(iv) ‘ब्राह्मण आदेशेन सः…’ अत्र ‘सः’ इति पदं कस्मै प्रयुक्तम् (क) रामाय (ख) वाल्मीकये (ग) पुरुषोत्तमाय
(4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत । उत्तरम् – (1) (i) तमसातीरे, (ii) अनुष्टुप् |
(2) (i) रामायणे सप्तकाण्डानि चतुर्विंशतिसहस्रश्लोकाश्च सन्ति । (ii) रामायणे तत्कालीन समाजस्य व्यवस्थाया विशदं वर्णनं प्राप्यते
(3) (i) (ख), (ii) (ग), (iii) (क), (iv) (ख) । (4) अस्य गद्यांशस्य समुचितं शीर्षकं रामायणस्य प्रणेता ‘वाल्मीकिः अस्ति।
अपठित गद्यांश 2
एकस्मिन् ग्रामे एकः चतुरः कृषकः अवसत्। तस्य एकोऽश्वः आसीत्। कश्चित् चौरः तमश्वमपाहरत् । यदा असौ कृषक: अन्यमश्वं क्रेतुम् आपणमगच्छत् तदा सः तत्र अपहृतमश्वम् अपश्यत् ।
(घ) मर्यादा।
(घ) मर्यादायै
‘एषः तु ममैव अश्वः’ इति विचार्य सः कृषकः उच्चैः अवदत् – ‘भो जनाः ! एषः मम अश्वोऽस्ति । यः एतस्य विक्रेताऽस्ति सः वस्तुतः चौरः । तदा चौरेणापि उच्चैरुक्तम् एषः अश्वः जन्मनः प्रभृति मया स्वक्षेत्रे पालितः । कदाचित् एषः तव अश्वेन सदृशः स्यात् !’
प्रश्ना:- (1) एकपदेन उत्तरत (i) चौरः कम् अपाहरत् ?
(ii) अश्वस्य विक्रेता कः आसीत् ? (2) पूर्णवाक्येन उत्तरत
(i) कृषक: किमर्थं आपणम् अगच्छत् ? (ii) कृषकः कीदृशम् अश्वम् अपश्यत् ?
(3) यथानिर्देशम् उत्तरत
(i) अवसत्’ इति क्रियापदस्य कर्तृपदं चित्वा लिखत –
(क) चतुरः
(ख) एक:
(ग) कृषक:
(घ) ग्रामे: ।
(ii) ‘एषः अश्वः जन्मनः प्रभृति मया स्वक्षेत्रे पालितः।’ अत्र ‘मया’ इति पदं
(क) अश्वाय
(ख) चौराय
(ग) कृषकाय
(iii) ‘कुशलः’ इति पदस्य पर्यायपदं चित्वा लिखत –
(क) निरन्तरम्
(ख) चतुरः
(4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत
उत्तरम् – (1) (i) अश्वम् (ii) चौरः । (2) (i) कृषक: अन्यमश्वं क्रेतुम् आपणमगच्छत् ।
(ii) कृषक: अपहृतम् अश्वम् अपश्यत् । (3) (i) (ग), (ii) (ख), (iii) (ख) ।
(4) अस्य गद्यांशस्य समुचितं शीर्षकं ‘चतुरः कृषकः अस्ति।
अपठित गद्यांश 3
महाकवि कालिदासः न केवलं संस्कृतसाहित्यस्य अपितु विश्वसाहित्यस्य श्रेष्ठः कविः अस्ति । अतएव इंगलैण्डदेशवासिनः स्वकीयाभ्यां सर्वश्रेष्ठाभ्यां दान्ते वर्जिलाभ्यां सह तस्य तुलनां कुर्वन्ति । जर्मनी देशवासिनः तु तं ‘शेक्सपीयर’ इति कथयन्ति । एषः महान् कवि नाटककारः चासीत्। कालिदासेन विरचिताः सप्त ग्रन्थाः सन्ति। एतेषु रघुवंश कुमारसंभवम् इति द्वे महाकाव्ये, ऋतुसंहार मेघदूतम् नामके द्वे खण्डकाव्ये, अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रम् चेति त्रीणि नाटकानि सन्ति । सौन्दर्य वर्णने काव्यप्रतिभायां च महाकविः कालिदासः अद्यापि अप्रतिमः वर्तते । भारतीय महाकविषु सः ‘कविकुलगुरु’ इति उपाधिना विभूषितः ।
प्रश्नाः – (1) एकपदेन उत्तरत
(i) कालिदासः कति नाटकानि अरचयत् ?
(ii) कः कविकुलगुरुः कथ्यते ?
पूर्णवाक्येन उत्तरत
(i) कस्मिन् विषये कालिदासः अद्यापि अप्रतिमः वर्तते ?
(2)
(ii) कालिदासस्य द्वे महाकाव्ये के स्तः ? (3) निर्देशानुसारमुत्तरत
(i) श्रेष्ठः कविः अनयोः पदयोः किम् विशेषणपदम् अस्ति (क) श्रेष्ठ:
(ख) कविः
(ii) ‘अद्वितीयः’ इत्यर्थे गद्यांशे किम् पदम् प्रयुक्तम्
(क) नाटककार (ख) प्रसिद्धः
(ग) श्रेष्ठः कविः
(ग) अप्रतिम
(घ) कालिदासः ।
(घ) काव्यप्रतिभा ।
(ग) अनुकूलम्
कस्मै प्रयुक्तम्
(घ) ग्रामाय।
(घ) वस्तुतः ।
अपठित-अवबोधनम् | 81
(iii) जर्मनीदेशवासिनः तु ‘तं’ शेक्सपीयर इति कथयति अत्र ‘तं’ इति पदं कस्मै प्रयुक्तम्
(क) शेक्सपीयर इति पदाय
(ग) भारताय
(ख) कालिदासाय
(घ) मेघदूताय ।
(iv) ‘कालिदासः अद्यापि अप्रतिम वर्तते’ अस्मिन् वाक्यांशे ‘वर्तते’ क्रियापदस्य कर्तृपदम् किम् (क) अद्यापि
(ख) अप्रतिम
(4) अस्य गद्यांशस्य उचितम् शीर्षकं लिखत। उत्तरम् – (1) (i) त्रीणि, (ii) कालिदासः ।
(ग) कालिदासः
(2) (i) सौन्दर्य-वर्णने काव्यप्रतिभायां च विषये कालिदासः अद्यापि अप्रतिम (ii) रघुवंशम्, कुमारसम्भवं च कालिदासस्य द्वे महाकाव्ये स्तः ।
(3) (i) (क), (ii) (ग), (iii) (ख), (iv) (ग) |
(4) अस्य गद्यांशस्य समुचितं शीर्षकं ‘महाकवि कालिदासः अस्ति।
अपठित गद्यांश 4
प्राचीनकाले शुद्धोधनः नाम राजा आसीत्। तस्य सिद्धार्थः नामकः पुत्रः अभवत् । सिद्धार्थस्य पालनं विमाता गौतमी अकरोत् अतः तस्य नाम गौतमः अपि आसीत्। सिद्धार्थस्य हृदयं दयापूर्णम् आसीत् । एकदा सिद्धार्थस्य भ्राता एकं हंसं बाणेन अहनत् । सिद्धार्थस्य हृदयं हंसं दृष्ट्वा करुणया अपूरयत्। सिद्धार्थस्य वैराग्यभावम् अवलोक्य शुद्धोधनः अतीव चिन्तितः अभवत् तदा सः सिद्धार्थस्य विवाहः एकया रूपवत्या कन्यया सह कृतवान्। सिद्धार्थस्य राहुलः इति नाम्ना एकः पुत्रः अपि जातः । प्रश्ना:- (1) एकपदेन उत्तरत
(i) सिद्धार्थस्य पालनं का अकरोत् ?
(ii) कस्य हृदयं दयापूर्णम् आसीत् ?
(2) पूर्णवाक्येन उत्तरत
(i) सिद्धार्थस्य जनकस्य किं नाम आसीत् ? (ii) शुद्धोधन: किमर्थं चिन्तितः अभवत् ?
यथानिर्देशम् उत्तरत
(i) ‘अहनत्’ इति क्रियापदस्य कर्तृपदं किम्
(क) एक: (ii) ‘दृष्ट्वा’ पदस्य पर्यायपदं गद्यांशे किं
(ख) हंसं
(3)
(ग) भ्राता
प्रयुक्तम् (ग) त्यक्त्वा
(क) अवलोक्य (iii) ‘दयापूर्णम्’ इति विशेषणपदस्य विशेष्यपदं गद्यांशे किम् प्रयुक्तम् (क) हंस
(ख) ज्ञात्वा
(ख) हृदयं
(4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् – (1) (i) गौतमी, (ii) सिद्धार्थस्य
(ग) गौतमः
(2) (i) सिद्धार्थस्य जनकस्य नाम शुद्धोधनः आसीत्। (ii) सिद्धार्थस्य वैराग्यभावम् अवलोक्य शुद्धोधन चिन्तितः अभवत् ।
(3) (i) (ग), (ii) (क), (iii) (ख) ।
(4) अस्य गद्यांशस्य समुचितं शीर्षकं सिद्धार्थस्य विरक्तिः’ अस्ति।
अपठित गद्यांश 5
एकदा राजकुमार: सिद्धार्थः विहारार्थम् उपवनं गतः । सहसा क्रन्दनध्वनिं श्रुत्वा सः इतस्ततः अपश्यत् ।
बाणेन विद्धः एकः हंसः भूमौ पतितः आसीत्। एतत् दृष्ट्वा सिद्धार्थस्य चित्तं करुणया व्याकुलं जातम् । सः धावित्वा हंसस्य शरीरात् बाणं निष्कास्य तं अङ्के अधारयत्। अत्रान्तरे देवदत्तः धावन् तत्रप्राप्तः ।
(घ) सिद्धार्थः ।
(घ) विलोक्य |
(घ) मनः ।
• (घ) अपि|
वर्तते ।
सिद्धार्थस्य हस्ते हंसं दृष्ट्वा सः उच्चैः अवदत्-सिद्धार्थ ! एषः मम हंसः । मया बाणेन निपातितः । अत: मह्यम् देहि ।
प्रश्ना:- (1) एकपदेन उत्तरत
(i) कः भूमौ पतित ?
(ii) सिद्धार्थ विहारार्थम् कुत्र गत ?
(2) पूर्णवाक्येन उत्तरत
(i) सिद्धार्थ किं कृत्वा हंसम् अङ्के अधारयत् ?
(ii) हंसः कीदृशः आसीत् ? (3) यथानिर्देशम् उत्तरत्
(i) अनुच्छेदे ‘राजकुमारः’ इति (ख) देवदत्तस्य
कस्य विशेषणम् अस्ति
(ग) सिद्धार्थस्य
(क) हंसस्य
(ii) ‘वीक्ष्य’ इति पदस्य पर्यायपदं गद्यांशे किम् अस्ति
(क) तदा
(ख) दृष्ट्वा
(ग) मम
(iii) ‘गतः’ इति क्रियापदस्य कर्तृपदं किम् (क) सिद्धार्थ: (ख) विवाद: (ग) देवदत्त: (4) अस्य गद्यांशस्य उचितम् शीर्षकं लिखत
उत्तरम् – (1) (i) हंस, (ii) उपवनं।
(2) (i) सिद्धार्थ धावित्वा हंसस्य शरीरात् बाणं निष्कास्य अङ्के अधारयत्। (ii) हंस: बाणेन विद्धः आसीत्।
(3) (i) (ग), (ii) (ख), (iii) (क) ।
(4) अस्य गद्यांशस्य समुचितं शीर्षकं ‘भक्षकात् रक्षक: श्रेयान्’ इति अस्ति।
अपठित गद्यांश 6
अस्माकं विद्यालय राजकीय विद्यालयः अस्ति। अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति एव, युगपदेव क्रीडानामपि सुलभा व्यवस्था अस्ति। अतएव अस्माकं विद्यालयस्य सर्वासां कक्षाणां परिणाम: शतप्रतिशतं भवति । क्रीडानां प्रतियोगितासु अपि अस्माकं विद्यालयस्य छात्रा: बहुन् पुरस्कारान् अलभन्त । अस्माकं विद्यालयस्य वार्षिकोत्सवः परयः सम्पन्नो जातः । तदा अस्माकं राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्। यदैव मुख्यातिथि द्वारं सम्प्राप्तः छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतमाचरन् । ततः सः मञ्चस्य सम्मुखे आसनं भूषितवान् ।
प्रश्ना:- (1) एकपदेन उत्तरत
(i) अस्माकं विद्यालयः कीदृशः अस्ति ?
(ii) परीक्षापरिणामः कीदृशः अस्ति ? (2) पूर्णवाक्येन उत्तरत
(i) वार्षिकोत्सवे मुख्यातिथिः कः आसीत् ?
(ii) मुख्यातिथौ आगते छात्राः किम् अकुर्वन् ?
(3) भाषिककार्यम् –
(i) ‘व्यवस्था’ इति पदस्य किं विशेषणम् –
(क) युगपत् (ख) युगपदेव
(ii) ‘जात’ इत्यस्य विलोमपदं किम् (क) अस्ति
(ख) भवति
(ग) श्रेष्ठा
(ग) आसीत्
(iii) अस्मिन् गद्यांशे ‘आचरन्’ इति क्रियायाः कर्तृपदं किम् (क) मुख्यातिथि: (ख) स्वागतम् (ग) छात्रा:
(घ) क्रीडानाम् ।
(घ) आचरन्
(घ) तस्य ।
(घ) राज्ञः ।
(घ) तव ।
(घ) राजा।
अपठित-अवबोधनम् | 83
(4) अस्य गद्यांशस्य कृते समुचितं शीर्षक लिखत
उत्तरम् –(1) (i) राजकीयः, (ii) शतप्रतिशतं (2) (i) वार्षिकोत्सवे राज्यस्य राज्यपाल मुख्यातिथिः आसीत् । (ii) मुख्यातिथौ आगते छात्रा वाद्ययन्त्राणां ध्वनिना तस्य स्वागतम् आचरन् (अंकुर्वन्)
(3) (i) (ग), (ii) (ख), (iii) (ग) | ( 4 ) अस्य गद्यांशस्य उचित शीर्षकं ‘अस्माकं विद्यालय:’ अथवा ‘विद्यालयस्य वार्षिकोत्सवः अस्ति।
अपठित गद्यांश 7
एकस्मिन् ग्रामे जगत्पालो नाम एकः सज्जनो वसति। तस्य पत्नी कला अस्ति। जगत्पाल: सप्तत्रिंशत् वर्षीयः कला द्वात्रिंशत् वर्षीया च स्तः। जगत्पालस्य हृदयम् अतीव उदारं, कलाया: स्वभावश्च अतीव मधुरो विद्यते। तौ दम्पती सुखेन निवसतः । तयोः एकः तनयः एका तनया च स्तः । तनयस्य नाम विवेकः तनयायाश्च नाम प्रतिभा अस्ति। विवेकः एकादशवर्षीयाः प्रतिभा सप्तवर्षीया च। विवेकः सप्तकक्षायां पठति, प्रतिभा तृतीयकक्षायां च आम्र निम्ब मधूकादि वृक्षाणां छायासु स्थितं जगत्पालस्य गृहम् अत्यन्तं रणमीयं वर्तते जगत्पालः एकः उद्योगी कुशलश्च कृषकः अस्ति। सः सर्वदा कृषिकर्मणि संलग्नः स्वकर्तव्यं पालयति। सः परिश्रमं कृत्वा स्वक्षेत्रे पर्याप्तम् अन्नं, शाकं, फलं च उत्पादयति। तस्य गृहे एका श्वेतवर्णा
धेनुः वर्तते । सा यथेप्सितं दुग्धं ददाति । प्रश्ना:- (1) एकपदेन उत्तरत
(i) कलायाः स्वभावः कीदृशः वर्तते ? (ii) धेनुः कीदृशं दुग्धं ददाति ?
(2) पूर्णवाक्येन उत्तरत
(i) जगत्पालस्य गृहं कुत्र स्थितं वर्तते ?
(ii) जगत्पाल: स्वक्षेत्रे किम्-किम् उत्पादयति ? यथानिर्देशमुत्तरत
(i) ‘निरतः’ इत्यर्थे अस्मिन् अनुच्छेदे किं पदं प्रयुक्तम् अस्ति
(क) तनयः (ख) वर्षीय
(ग) संलग्न:
(ii) अस्मिन् अनुच्छेदे ‘उत्पादयति’ इति क्रियापदस्य कर्ता कः
(क) उद्योगी (iii) अत्र ‘सप्तवर्षीया’
(क) प्रतिभा
(ख) जगत्पाल:
इत्यस्य पदस्य विशेष्यपदं
(ग) सः
किम् अस्ति
(3)
(घ) निवसतः ।
(घ) धेनुः ।
(घ) पत्नी।
(घ) जगत्पालाय ।
अस्ति
(ग) तनया (iv) ‘तस्य गृहे’ इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् अस्ति
(ख) कला
(ख) कलायै
(क) धेनवे
(4) अस्य गद्यांशस्य उचितम् शीर्षकं लिखत उत्तरम् – (1) (i) मधुरः, (ii) यथेप्सितम्।
(ग) तस्मै
(2) (i) जगत्पालस्य गृहं आम्र-निम्ब मधूकादि वृक्षाणाम् छायासु स्थितं वर्तते । (ii) जगत्पाल: स्वक्षेत्रे पर्याप्तं अन्नं शाकं फलं च उत्पादयति।
(3) (i) (ग), (ii) (ग), (iii) (क), (iv) (घ) | (4) अस्य गद्यांशस्य उचितम् शीर्षकं ‘कृषक: जगत्पालः अस्ति।
अपठित गद्यांश 8
बालश्रम व्यवस्था एका निदेया प्रथा भारते अनेके शिशवः एतस्याः प्रथायाः कारणेन स्वकीय बाल्यजीवनम् अतीव कष्टेन यापयन्ति। बाल्यावस्थायां शिशूनां शारीरिकं मानसिकं च विकासः भवति । अयं समयः एव तेषां शिक्षारम्भस्य भवति । परन्तु बालश्रमव्यवस्थायाः कारणतः शिशोः कोमलयोः हस्तयोः पुस्तकं लेखनी च न स्थित्वा लौहमूषलः भवति। भोजनालयस्य उच्छिष्टानि पात्राणि भवन्ति ।
प्रश्ना:- (1) एकपदेन उत्तरत
(i) बालश्रम व्यवस्था कीदृशी प्रथा अस्ति ? (ii) अनेके शिशव: बाल्यजीवनं केन यापयन्ति ?
(2) पूर्णवाक्येन उत्तरत
(3)
(i) बाल्यावस्थायां शिशूनां कीदृशः विकासः भवति ? (ii) भोजनालयस्य कीदृशानि पात्राणि भवन्ति ?
यथानिर्देशम् उत्तरत्
(i) ‘यापयन्ति’ इति क्रियापदस्य कर्तृपदं किम्
(क) प्रथायाः (ii) ‘पात्राणि’ इत्यस्य किं विशेषणपदम् अत्र प्रयुक्तम्
(क) भवन्ति
(ख) शिशव:
(ख) उच्छिष्टानि
(ग) अतीतः
(iii) तेषां शिक्षारम्भस्य अत्र ‘तेषाम्’ इति सर्वनामपदं कस्मै प्रयुक्तमस्ति –
(क) बालश्रमिकाय (ख) शिशुभ्यः
(4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत
उत्तरम् – (1) (i) निदेया, (ii) कष्टेन ।
(ग) शिष्टानि
(ग) दरिद्रेभ्यः
(2) (i) बाल्यावस्थायां शिशूनां शारीरिक मानसिकं च विकासः भवति। (ii) भोजनालयस्य उच्छिष्टानि पात्राणि भवन्ति ।
(3) (i) (ख), (ii) (ख), (iii) (ख) ।
(4) अस्य गद्यांशस्य समुचितं शीर्षक ‘बालश्रमः अभिशापः’ अस्ति।
अपठित गद्यांश 9
‘रामायणम् इतिहासः, न तु पुराणम्’ इति हि भारतीया श्रद्धा या घटना प्रवृत्ता तां विवृणोति इतिहासः । किन्तु पुराणं तथा न। भक्ति श्रद्धादीनाम् उत्पादनाय कथा कल्पते तत्र । पुराणेषु अपि क्वचित् ऐतिहासिका: अंशाः समाविष्टाः भवन्ति इति तु अन्यद् एतत् । इतिहासग्रन्थे तु यत् वर्ण्यते तत् समग्रं वास्तविकं भवति। वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि
किन्तु आधुनिका: इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम् ) असमर्थाः सन्ति। येन कथा वर्ण्यते विस्तरेण, सः सर्वोऽपि ग्रन्थराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम् अपेक्षन्ते । तद्विषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफल प्रयास: कृतः अस्ति। आधुनिकं तन्त्रांशम् उपयुज्य सः रामायणे वर्णिताः खगोलीयघटना: वास्तविकाः एव इति
सप्रमाणं निरूपितवान् अस्ति। प्रश्ना:- (1) एकपदेन उत्तरत
(i) रामायणम् किम् ?
(ii) या घटना प्रवृत्ता तां कः विवृणोति ?
(2) पूर्णवाक्येन उत्तरत
(i) किन्तु आधुनिकाः कस्मिन् असमर्थाः सन्ति ?
(ii) पुराणेषु का कल्पते ?
(घ) कष्टेन ।
(घ) पूर्णानि ।
(घ) सर्वेभ्यः ।
अपठित-अवबोधनम् | 85
(3) भाषिककार्यम् –
(i) ‘आधुनिकं तन्त्रांशम्’ अनयोः पदयोः विशेष्यपदं किम्
(क) आधुनिकम् (ख) तन्त्रांशम् (ग) तन्त्रांश: (ii) अनुच्छेदे ‘कल्पते’ इति क्रियायाः कर्तृपदं किम्
(क) उत्पादनाय (ख) भक्ति श्रद्धादीनाम् (ग) तंत्र
(iii) ‘या घटना प्रवृत्ता’ अत्र क्रियापदं किम्
(क) या
(ख) घटना
(4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत उत्तरम् – (1) (i) इतिहास, (ii) इतिहास |
(2) (i) किन्तु आधुनिका इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति। (ii) पुराणेषु भक्ति श्रद्धादीनाम् उत्पादनाय कथा कल्पते ।
(3) (i) (ख), (ii) (घ), (iii) (ग) | (4) अस्य गद्यांशस्य समुचितम् शीर्षकं ऐतिहासिक काव्यं ‘रामायणम्’ अस्ति।
अपठित गद्यांश 10
क्रोधः मनुष्यस्य प्रधानः वैरी अस्ति। अस्माकं शास्त्रेषु वर्णितं यत् ‘क्रोधः सुदुर्जयः शत्रुः’ इति । समाजे एतादृशाः विरलाः एव जनाः भवन्ति, ये क्रोधं न कुर्वन्ति। क्रोधी मनुष्यः सदा कष्टम् अनुभवति । क्रोधवशात् उन्मत्तः भूत्वा सः अन्यान् पीडयति। बहवः अपराधिनः क्रोधस्य कारणात् एव अपराधं कुर्वन्ति । क्रोधः प्रायः क्षणिकः भवति। ये क्षणिकं क्रोधं वशीकुर्वन्ति, ते सदा सुखिनः भवन्ति अतः क्रोधं विहाय जनाः क्षमाशीला: भवन्तु ।
प्रश्ना:- (1) एकपदेन उत्तरत
(i) क्रोधी मनुष्यः किम् अनुभवति ? (ii) मनुष्यस्य प्रधान वैरी कः अस्ति ?
(2) पूर्णवाक्येन उत्तरत
(i) अस्माकं शास्त्रेषु किं वर्णितम् अस्ति ?
(ii) क्रोधं विहाय जनाः कीदृशाः भवन्तु ?
(3) यथानिर्देशम् उत्तरत्
(i) अपराधिनः ‘अपराधं कुर्वन्ति’ क्रियापदस्य कर्तृपदम् अत्र किमस्ति
(क) क्रोधिनः (ii) ‘शत्रुः’ इतिपदस्य पर्यायपदं गद्यांशे किं प्रयुक्तम्
(ख) कारणात्
(ख) त्याज्य
(क) वैरी
(ग) अपराधिन
(ग) अपराधिनः
(iii) ‘मित्र’ इति पदस्य विपर्यय अनुच्छेदे किं प्रयुक्तम्
(क) क्रोधं
(ख) यत्
(4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् – (1) (i) कष्टम् (ii) क्रोधः ।
(2) (i) अस्माकं शास्त्रेषु वर्णितम् अस्ति यत् क्रोधः सुदुर्जयः शत्रुः अस्ति।
(ii) क्रोधं विहाय जना क्षमाशीला भवन्तु
(3) (i) (ग), (ii) (क), (iii) (ग) |
(4) अस्य गद्यांशस्य समुचितं शीर्षक ‘क्रोधः सर्वथा त्याज्य:’ अस्ति।
(ग) शत्रुः)
(घ) अपराधं।
(घ) अरि।
(घ) वर्णितं ।
(ग) प्रवृत्ता
(घ) आधुनिकः
(घ) कथा।
(घ) घटनाः ।
अभ्यास प्रश्नाः
अधोलिखित गद्यांशान् पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत
1. औषधविज्ञानं, रोगविज्ञानं रोगाणां च निवृत्तेः उपायाः सन्ति। सुश्रुत संहितायां शल्यचिकित्साया: वर्णनं वर्तते । एतौ द्वौ ग्रन्थौ अनुसृत्य विद्वद्भिः आयुर्वेदे अनेके ग्रन्थाः लिखिताः आधुनिक युगे आयुर्वेद चिकित्सा पद्धतिः विदेशेषु अपि प्रचलिता अस्ति। धनुर्वेदः युद्धकौशलं युद्धेभ्यः च शस्त्रास्त्रादीनां निर्माणविधिं प्रकटयति । इदानीं प्राचीनाः धनुर्वेदग्रन्थाः दुर्लभाः । महर्षेः भारद्वाजस्य ‘यंत्रसर्वस्वम्’ बहुप्रसिद्धः ग्रन्थः आसीत्। गांधर्ववेदः संगीतकलायाः स्रोतः अस्ति । अथर्ववेदः धनार्जनविधिं, राजनीतिं, व्यवहारनीतिं च निर्दिशति ।
प्रश्ना:- (1) एकपदेन उत्तरत
(2)
(i) औषधविज्ञानं केषां निवृत्तेः उपायाः सन्ति ? (ii) आयुर्वेद चिकित्सा पद्धतिः केषु प्रचलिता अस्ति ?
पूर्णवाक्येन उत्तरत
(i) अथर्ववेद: कां निर्दिशति ? (ii) धनुर्वेद: केषां प्रकटयति ?
(3) यथानिर्देशम् उत्तरत्–
(i) ‘सुलभाः’ इतिपदस्य विलोमपदं किम्
(क) निर्लभी: (ख) दुर्लभा : (ii) ‘ग्रन्था’ इति विशेष्यपदस्य विशेषणपदं
(ग) शुभलाभ: किम्
(क) अनेके (ख) आयुर्वेदे (ग) एतौ
(घ) लाभ: ।
(घ) वेदाः ।
(iii) गांधर्ववेद: संगीतकलायाः स्रोतः अस्ति। अत्र ‘अस्ति’ इति क्रियापदस्य कर्तृपदं किम्
(क) गांधर्ववेदः (ख) स्रोतः (ग) संगीतकलायाः (घ) संगीतः ।
(4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत । 2. काचित् युवतिः शिशुना सह सागरतटं गता आसीत्। तत्र सिकतासु क्रीडन् शिशुः अकस्मादेव सागरतरङ्गः नीतः अभवत् । युवतिः- ‘अहो, मम शिशुः गतः !’ इति दुःखेन अक्रन्दत् । तस्याः मातृसहजं दुःखम् अवगत्य समुद्रदेवः शिशुं पुनः तीरं प्रापितवान् । अपायात् मुक्तं शिशुम् उन्नीय युवतिः वात्सल्येन मुहुर्मुहुः चुम्बितवती । तदैव शिशोः पादौ दृष्टवती सा शिशो: एकस्मिन् पादे एव पादत्राणम् आसीत्, अन्यस्मिन् नासीत् ।
प्रश्ना:- (1) एकपदेन उत्तरत
(i) युवति: केन सह सागरतटं गता आसीत् ?
(ii) युवति: केन अक्रन्दत् ?
पूर्णवाक्येन उत्तरत
(i) समुद्रदेवः किं ज्ञात्वा शिशुं पुनः तीरं प्रापितवान् ?
(ii) युवतिः शिशुं कथं चुम्बितवती ?
यथानिर्देशम् उत्तरत् (i) ‘भूयः’ इतिपदस्य पर्यायपदं किम् –
(क) तीरं
(ii) ‘प्रापितवान’ इति (क) शिशुं
(ख) पुनः
क्रियापदस्य कर्तृपदं (ख) पुनः
(2)
(3)
(ग) गत:
किम्
(iii) ‘एकस्मिन् पादे’ अनयोः पदयोः विशेष्यपदं (क) एकस्मिन् (ख) पादे
(4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत
(ग) समुद्रदेव: किम्
(ग) शिशुः
(घ) मम।
(घ) तीरं ।
(घ) तीरम् ।
3. गुरुकुले पठन् एकः बालकः आयुर्वेदस्य ज्ञानम् अर्जति स्म। एकदा सः अतिरुग्णः जातः । गुरुणा तस्य उपचारः न कृतः । औषधिम् अन्वेष्टुं सः वनं च प्रेषितः । औषधिम्यन् एकं वर्षं व्यतीतम्
1
अपठित-अवबोधनम् | 87
पर सः रोगमुक्तः नाभवत् । सः अचिन्तयत् – ‘जीवनस्य अन्तिमे काले गुरुकुलं गमनम् एव श्रेष्ठतरम्’ इति । विचार्य सः गुरुकुलं प्रत्यागच्छत् । रुग्णं तं दृष्ट्वा गुरुः तस्मै औषधिं प्रायच्छत् । अचिरात् एव सः नीरोग जातः । रोगमुक्तः क्रुद्धः सः गुरुम् अकथयत्- “यदा भवान् रोगमुक्तकर्तुं समर्थं आसीत् तर्हि किमर्थ माम् वनं प्रेषितवान् ।” विनम्रः गुरुः प्रत्यवदत् – “यदि अहम् तुभ्यम् अत्रैव औषधिं दद्याम् तदा त्व तत्ज्ञानार्जनं कर्तुं समर्थं न भवेः यत् स्वानुभवेन त्वया अर्जितम्। सः शिष्य: आयुर्वेदस्य ज्ञाता महर्षि चरकः आसीत्। उक्तम् एव – “नास्ति आत्मसमं बलम् ।
प्रश्नाः – ( 1 ) एकपदेन उत्तरत
(i) बालक: गुरुकुले कस्य ज्ञानं अर्जति स्म ?
(ii) किम् अन्विषयन् बालकस्य एकं वर्षं व्यतीतम् ? पूर्णवाक्येन उत्तरत
(i) बालकं रुग्णं दृष्ट्वा गुरुः किमकरोत् ?
(ii) रोगयुक्त: बालकः किम् अचिन्तयत् ?
(2)
(3) निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत – (i) ‘प्रत्यागच्छत्’ इति क्रियापदस्य कर्तृपदं किम्—
(क) गुरु: (ii) ‘रोगी’ इत्यर्थे अत्र किं पदं प्रयुक्तम्
(ख) विनम्र (ग) समर्थ :
(क) रोगमुक्त: (ख) रोगयुक्तः
(ग) रुग्ण
(घ) सः (शिष्यः)
(घ) नीरोगी।
(iii) ‘गुरुणा तस्य उपचार न कृतः’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्
(क) गुरवे
(ख) औषधये
(ग) बालकाय
(iv) ‘अन्तिमे’ इति पदं कस्य विशेषणपदम् अस्ति–
(क) जातस्य (ख) कालस्य
(4) अस्य गद्यांशस्य उपयुक्तं शीर्षकं लिखत
(ग) वर्षस्य
(घ) रोगमुक्ताय ।
(घ) गमनस्य |
4. एकदा शरीरस्य सर्वाणि इन्द्रियाणि – हस्तौ, पादौ, मुखं, नासिका, कर्णौ इत्यादीनि मिलित्वा अचिन्तयन्– “वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः। एतद् उदरं सर्वं स्वीकरोति, स्वयं किमपि कार्यं न करोति । अद्यप्रभृति वयमपि कार्यं न करिष्यामः” । एवं चिन्तयित्वा सर्वाणि अङ्गानि कार्यम् अत्यजन् । पादौ स्थिरौ भूत्वा अतिष्ठताम्। हस्तौ निश्चलौ अभवताम् । मुखं अन्नकणम् अपि न प्रावेशयत् एवं द्वे दिने व्यतीते जाते । शनैः शनैः सर्वाणि अङ्गानि शिथिलानि अभवन् । कार्यशक्तिः क्षीणा अभवत् कथमपि पुन: मिलित्वा विचारम् अकुर्वन्– “अहो ! अस्माकं प्रमादः । भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः । अतः अस्माभिः सर्वेः अनेन सह सहयोग: करणीयः” । नूनं संहतिः एव कार्यसाधिका।
प्रश्ना:- (1) एकपदेन उत्तरत
(i) शनैः शनैः सर्वाणि अङ्गानि कीदृशानि अभवन् ?
(ii) कार्यसाधिका का भवति ?
(2) पूर्णवाक्येन उत्तरत
(i) कानि अङ्गानि मिलित्वा कार्यं त्यक्तवन्तः ?
(ii) कस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति ? (3) भाषिककार्यम् –
(i) ‘करिष्यामः’ इति क्रियापदस्य कर्तृपदं किम् ?
(ii) ‘भुक्तस्य’ इति विशेषणस्य विशेष्यपदं किम् ?
(iii) ‘चलौ’ इति पदस्य किं विपर्ययपदम् अत्र प्रयुक्तम् ? (4) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तरम् – 1. (1) (i) रोगाणां, (ii) विदेशेषु। (2) (i) अथर्ववेदः धनार्जनविधि, राजनीति, व्यवहारनौतिं च निर्दिशति ।
(ii) धनुर्वेदः युद्धकौशलं युद्धेभ्यः च शस्त्रास्त्रादीनां निर्माणविधिं प्रकटयति।
(3) (i) (ख), (ii) (क), (iii) (क) | (4) अस्य गद्यांशस्य समुचित शीर्षक ‘ भारतीय विज्ञानम् अस्ति।
(1) (i) शिशुना, (ii) दुःखेन
(2) (i) समुद्रदेवः तस्या मातृसहजं दुःखम् अवगत्य शिशुं पुनः तोरं प्रापितवान् ।
(ii) युवति: वात्सल्येन मुहुर्मुहुः चुम्बितवती । (3) (i) (ख), (ii) (ग), (iii) (ख)।
(4) अस्य गद्यांशस्य समुचितं शीर्षक ‘एकः 3. (1) (1) आयुर्वेदस्य, (ii) औषधिम्।
शिशुः अस्ति।
(2) (1) बालकम् रुग्णं दृष्ट्वा गुरुः तस्य उपचारं न कृत्वा औषधिम् अन्वेष्टुम् बालकम् वनं प्रेषितवान्।
(ii) रोगयुक्तः बालकः अचिन्तयत् यत् जीवनस्य अन्तिमे काले गुरुकुलम् गमनम् एव श्रेष्ठतरम्। (3) (i) (घ) (ii) (ग), (iii) (ग), (iv) (ख)।
(4) अस्य गद्यांशस्य समुचितं शोर्षकं नास्ति आत्मसमम् सुखम् अस्ति।
4. (1) (i) शिविलानि, (ii) संहतिः।
(2) (1) शरीरस्य सर्वाणि इन्द्रियाणि हस्तौ पादौ, मुख, नासिका, कर्णी इत्यादीनि मिलित्वा कार्य
त्यक्तवन्तः । (ii) उदरस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति ।
(3) (i) वयम् (ii) अन्नस्य, (iii) निश्चली।
(4) अस्य गद्यांशस्य समुचित शीर्षक ‘संहतिः एव कार्यसाधिका अस्ति।
Leave a Reply