MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 Sanskrit द्वादशः पाठः अन्योक्तयः

द्वादशः पाठः

अन्योक्तयः

( दूसरों के माध्यम से कही गई उक्तियाँ )

MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 Sanskrit

पाठ परिचय

अन्योक्ति अर्थात् किसी की प्रशंसा या निन्दा अप्रत्यक्ष रूप से अथवा किसी बहाने से करना। जब किसी प्रतीक या माध्यम से किसी के गुण की प्रशंसा या दोष की निन्दा की जाती है, तब वह पाठकों के लिए अधिक ग्रह्म होती है।

प्रस्तुत पाठ में ऐसी ही दी गई उक्तियों का संकलन है, जिनमें राजहंस, कोकिल, मेघ, मालाकार, सरोवर तथा चातक के माध्यम से मानव को सद्वृत्तियों एवं सत्कर्मों के प्रति प्रवृत्त होने का संदेश दिया गया है।

पाठ का हिन्दी अनुवाद

(क) एकेन राजहंसेन या शोभा सरसो भवेत् न सा बकसहस्त्रेण परितस्तीरवासिना ।।

अन्वयः – एकेन राजहंसेन सरस: या शोभा भवेत् परितः तीरवासिना बकसहस्रेण सा (शोभा) न शब्दार्थ- सरसः = तालाब, नदी, भवेत् होती है, बकः = बगुला, सहस्रेण हजारों, तीरवासिना

(भवति) |

= किनारे पर रहने वाले।

अनुवाद – एक राजहंस से सरोवर की जो शोभा होती हैं, चारों ओर किनारे पर रहने वाले हजारों बगुलों

से वह शोभा नहीं होती।

(ख) भुक्ता मृणालपटली भवता निपीता न्यम्बूनि यत्र नलिनानि निषेवितानि।

रे राजहंस ! वद तस्य सरोवरस्य,

कृत्येन केन भवितासि कृतोपकारः ।। अन्वयः – यत्र भवता मृणालपटली भुक्ता, अम्बूनि निपीतानि नलिनानि निषेवितानि, रे राजहंस ! तस्य

सरोवरस्य केन कृत्येन कृतोपकारः भविता असि वद शब्दार्थ – भुक्ता = खाया है, मृणालपटली= कमल नाल का समूह भवता आपके द्वारा, नीपीतानि = भली-भाँति पाये गये, अम्बूनि जल को, नलिनानि कमलों को कृत्येन काम से, कृतोपकारः = किया

=

गया उपकार। अनुवाद – हे राजहंस ! आपके द्वारा जहाँ कमल नाल का समूह खाया गया, जल पिया गया, कमलों का

सेवन किया गया, उस सरोवर के किस कार्य से प्रत्युपकार होगा ? तुम बताओ।

(ग) तोयैरल्यैरपि करुणया भीमभानौ निदाघे,

मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः। सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां

धारासारानपि विकिरता विश्वतो वारिदेन ।।

अन्वयः— हे मालाकार! भीमभानौ निदाघे अल्यैः तोयैः अपि भवता करुणया अस्य तरोः या पुष्टिः व्यरचि। वाराम् प्रावृषेण्येन विश्वतः धारासारान् अपि विकिरता वारिदेन इह जनयितुम् सा (पुष्टि) किम्

शक्या।

शब्दार्थ–तोयैः = जल से, भीमभानौ सूर्य के अधिक तपने पर, निदाघे ग्रीष्मकाल में, पुष्टिः – =
74 | नवबोध संस्कृत भारती ( शेमुषी) कक्षा X (म.प्र.)

पोषण, जनयितुं = उत्पन्न करने के लिए, वारिदेन बादल के द्वारा, धारासारान् = धाराओं के प्रवाह, वाराम् जल को, मालाकार हे माली, विकिरता बरसाते हुए।

अनुवाद – हे माली ! ग्रीष्मकाल में सूर्य के अधिक तपने पर थोड़े से जल से भी तुम्हारे द्वारा करुणा से इस पेड़ का जो पोषण किया गया है, वर्षाकालिक बादल से सब और जल धारा प्रवाह बरसाते हुए (बादल से) यहाँ

क्या वह उत्पन्न कर सकते हैं।

(घ) आपेदिरेऽम्बरपथं परितः पतङ्गाः,

भृङ्गा रसालमुकुलानि समाश्रयन्ते ।

सङ्कोचमञ्चति सरस्त्वयि दीनदीनो, मीनो नु हन्त कतमां गतिमभ्युपैतु ।।

अन्वयः – पतङ्गाः परितः अम्बरपथम् आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते सरः त्वयि सङ्कोचम् अञ्चति हन्त दीनदीन: मीनः नु कतमां गतिम् अभ्युपैतु ।

शब्दार्थ- आपेदिरे प्राप्त कर लिए, अम्बरपथं आकाश मार्ग को पतङ्गाः पक्षी, भृङ्गा भर, समाश्रयन्ते आश्रय लेते हैं, कतमां किस, अभ्युपैतु प्राप्त हो, दीनदीन: बेसहारा

अनुवाद- पक्षियों ने चारों ओर आकाश मार्ग को प्राप्त कर लिया है, भौरे आमों की मंजरियों को आश्रय

बना रहे हैं। हे सरोवर! तुम्हारे द्वारा संकुचित होने पर हाय! दीन-होन मछली किस गति को प्राप्त करेंगी।

(ङ) एक एव खगो मानी वने वसति चातकः । पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥

अन्वयः – एक एवं मानी खगः चातक वने वसति वा पिपासितः म्रियते पुरन्दरम् याचते वा शब्दार्थ- मानी स्वाभिमानी, चातक: चकोर पक्षी, पिपासितः = प्यासा, पुरन्दरम् इन्द्र को,

प्रियते मर जाता है, याचते माँगता है।

अनुवाद – वन में एक ही स्वाभिमानी पक्षी चातक रहता है, (वह) इन्द्र से ही पानी माँगता है या तो प्यासा मर जाता है अर्थात् चकवा (चकोर) पक्षी की तरह स्वाभिमानी व्यक्ति भी अपने सम्मान व मर्यादा के साथ जीवनयापन करते हैं।

(च) आश्वास्य पर्वतकुलं तपनोष्णतप्त

मुद्दामदावविधुराणि च काननानि ।

नानानदीनदशतानि च पूरयित्वा,

रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः ॥

अन्वयः – तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च (आश्वास्य) नानानदी नदशतानी पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्री

शब्दार्थ- आश्वास्य तृप्त करके, पर्वतकुलम् पर्वतों का समूह, पूरयित्वा पूर्ण (भर), नदशतानि

सैकड़ों नदी, तपनोष्णतप्तम् सूर्य की गर्मी से तपे हुए। अनुवाद – सूर्य की गर्मी से तपे हुए पर्वतों के समूह को, ऊँचे वृक्षों से रहित वनों को सन्तुष्ट

करके

अनेक नदियों और सैकड़ों नदों को पूरा करके हे बादल! जो (तुम) खाली होते हो तुम्हारी वह ही उत्तम शोभा है। (छ) रे रे चातक ! सावधानमनसा मित्र! क्षणं श्रूयता

मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।।

अन्वयः– रे रे मित्र चातक सावधानमनसा क्षणं श्रूयताम, गगने हि बहवः अम्भोदाः सन्ति, सर्वे अपि एतादृशा; न (सन्ति), केचित् धरिणीं वृष्टिभिः आर्द्रयन्ति केचिद् वृथा गर्जन्ति, (त्वम्) यं यं पश्यसि तस्य तस्य पुरतः दीनं वचः मा ब्रूहि
अन्योक्तयः | 75

शब्दार्थ- अम्भोदाः बादल, आर्द्रयन्ति जल से भिगो देते हैं, बहवः = अनेक, श्रूयताम् सुनो, नैतादृशा: ऐसे नहीं, वृष्टिभिः वर्षा से, वसुधां पृथ्वी को, वृथा बेकार, पुरतः सामने (आगे), ब्रूहि बोलो।

अनुवाद – हे चातक (पक्षी)! सावधान मन से क्षणभर सुनो निश्चय ही आकाश में बहुत बादल हैं किन्तु सभी एक जैसे नहीं हैं (एक स्वभाव वाले)। कुछ धरती को वर्षा से भिगो देते हैं, कुछ व्यर्थ में ही गरजते हैं। तुम जिस-जिस को देखते हो, उस उस के सामने दीन (दुःखी) वचन मत बोलो। अर्थात् सभी बादलों के सामने प्यास बुझाने की याचना न करो।

अभ्यास प्रश्नाः

प्रश्न 1. एकपदेन उत्तरं लिखत

( क ) कस्य शोभा एकेन राजहंसेन भवति ?

उत्तरम् – सरोवरस्य/ सरसः ।

(ख) सरसः तीरे के वसन्ति ?

उत्तरम् – बकसहस्रेण । (ग) कः पिपासितः प्रियते ?

उत्तरम् – चातकः ।

(घ) के रसालमुकुलानि समाश्रयन्ते ?

उत्तरम् – भृङ्गाः ।

(ङ) अम्भोदाः कुत्र सन्ति ?

उत्तरम् – गगने ।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) सरसः शोभा केन भवति ?

उत्तरम् – सरस: शोभा एकेन राजहंसेन भवति। (ख) चातकः किमर्थं मानी कथयते ?

उत्तरम् – चातकः धरायाः जलम् न पित्वा, पुरन्दरम् वर्षाजलं याचते अन्यथा पिपासितः एव म्रियते अतः

चातक: मानी कथयते

(ग) मीनः कदा दीनां गतिं प्राप्नोति ?

उत्तरम् – सरः त्वयी सङ्कोचं अञ्चतिसति मीनः दीनां गतिं प्राप्नोति। (घ) कानि पूरयित्वा जलदः रिक्तः भवति ?

उत्तरम् – नानानदीनदशतानि च पूरयित्वा जलद रिक्तः भवति।

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति ?

उत्तरम् – वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति ।

प्रश्न 3. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) मालाकार : तोयै: तरोः पुष्टिं करोति ।

(ख) भृङ्गा: रसालमुकुलानि समाश्रयन्ते ।

(ग) पतङ्गाः अम्बरपथम् आपेदिरे (घ) जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति

(ङ) चातक: वने वसति ।

उत्तरम् – (क) मालाकार: कैः तरोः पुष्टिं करोति ? (ख) भृङ्गाः कानि समाश्रयन्ते ?

(ग) के अम्बरपथम् आपेदिरे ?
76 | नवबोध संस्कृत भारती (शेमुषी) कक्षा X (म.प्र.)

(घ) कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति ? (ङ) चातकः कुत्र वसति ? प्रश्न 4. अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत –

( क ) तोयैरल्यैरपि

वारिदेन ।

उत्तरम् – अनुवाद क्रमांक (ग) देखें। (ख) रे रे चातक …… दीनं वचः ।

उत्तरम् – अनुवाद क्रमांक (छ) देखें। प्रश्न 5. अधोलिखितयोः श्लोकयोः अन्वयं लिखत

(क) आपेदिरे . कतमां गतिमभ्युपैतु ।

उत्तरम् – अनुवाद क्रमांक (घ) का अन्वय: देखें । ( ख ) आश्वास्य. सैव तवोत्तमा श्रीः ।।

उत्तरम् – अनुवाद क्रमांक (च) का अन्वयः देखें।

प्रश्न 6. उदाहरणमनुसृत्य सन्धिं / सन्धिविच्छेदं वा कुरुत अन्योक्तयः

( अ ) यथा – अन्य उक्तयः

(क)

+

(ख) +

(ग) तपन

+

(घ) तव + उत्तमा

(ङ) न

उत्तरम् –

(क) निपीतानि

(ख) कृत +

+

एतादृशाः

+ अम्बूनि निपीतान्यम्बूनि

उपकार:

(ग) तपन (घ) तव + उष्णतप्तम् +

उत्तमा

कृतोपकारः

तपनोष्णतप्तम्

=

(ङ) न + एतादृशाः नैतादृशाः (आ) यथा – पिपासितः + अपि

=

पिपासितोऽपि

(क)

(ख)

+

+

(ग) मीन: + अयम्

(घ) सर्वे

+ अपि

उत्तरम् – + अपि

(क) कः

(ख) रिक्तः + असि

(ग) मीन: (घ) सर्वे + अपि

+ अयम्

(इ) यथा – सरसः + भवेत्

+

मानी

=

उपकार:

=

निपीतान्यम्बूनि

कृतोपकारः

तपनोष्णतप्तम्

=

=

मीनोऽयम्

सर्वेऽपि ।

सरसो भवेत्

=

=

(क) खगः मीनो नु

+ नु

+

वा

(ग) पिपासितः

(घ)

पुरतो मा
अन्योक्तयः 77

उत्तरम् –

(क) खगः + मानी

(ख) मीन:

(ग) पिपासितः +

+ नु मीनो नु

पिपासितो वा

+ मा पुरतो मा।

(घ) पुरतः (ई) यथा – मुनिः + अपि

(क) तोयै: (ख) +

+

(ग) तरो: +

(घ)

उत्तरम् –

(क) तोयै:

(ख) अल्पैः

(ग) तरो:

+

+

अल्प:

अपि

अपि

मुनिरपि

अल्पैरपि

=

आर्द्रयन्ति वृष्टिभिरार्द्रयन्ति ।

=

अल्पै:

+ अपि

+

अपि

अल्परपि

(घ) वृष्टिभिः आर्द्रयन्ति वृष्टिभिरार्द्रयन्ति प्रश्न 7. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत –

+

=

विग्रहपदानि समस्त पदानि

यथा – पीतं च तत् पङ्कजम् पीतपङ्कजम्

(क) राजा च असौ हंस:

(ख) भीमः च असौ भानुः (ग) अम्बरम् एव पन्थाः

(घ) उत्तमा च इयम् श्रीः

(ङ) सावधानं च तत् मनः, तेन

उत्तरम् – (क) राजहंसः, (ख) भीमभानुः, (ग) अम्बरपंथाः, (घ) उत्तमश्री, (ङ) सावधानमनसा

पठित-अवबोधनम्

प्रश्न 1. अधोलिखितानां श्लोकानां पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत –

(क) एक एव खगो मानी वने वसति चातकः । पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥

(1) एकपदेन उत्तरत

(i) कः वने वसति ?

(ii) चातकः कीदृशः खगः वर्तते ?

(2) पूर्णवाक्येन उत्तरत (i) कीदृशः चातकः म्रियते ?

(3) भाषिककार्यम् –

(i) ‘नश्यति’ पदस्य पर्याय किं अस्ति ? (ii) ‘दीनदीनः’ इति कः विशेष्यः ?

(iii) ‘आपेदिरे’ इत्यस्य क्रियापदस्य कर्तृपदं किम् ? उत्तरम् –(1) (i) चातकः, (ii) मानी।

(2) (i) पिपासित: चातकः म्रियते ।

(3) (i) म्रियते, (ii) मीनः, (iii) पतङ्गाः ।

78 | नवबोध संस्कृत भारती (शेमुषी) कक्षा X (म.प्र.)

(ख) रे रे चातक! सावधानमनसा मित्र ! क्षणं श्रूयता मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः । केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा, यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।।

(1) एकपदेन उत्तरत

(i) के वृष्टिभिः वसुधाम् आर्द्रयन्ति ? (ii) अस्मिन् श्लोके कविः कं सम्बोधयति ?

(2) पूर्णवाक्येन उत्तरत

(i) गगने हि बहवः के सन्ति ?

(3) भाषिककार्यम् –

(i) ‘बहवः अम्भोदा’ विशेषणं किं ?

(ii) त्वं दीनं वचः मा ब्रूहि अत्र क्रियापदं किम् ? (iii) ‘समक्षम्’ पदे पर्याय लिखत

उत्तरम् – (1) (i) अम्भोदा, (ii) चातकम् (2) (i) गगने हि बहवः अम्भोदाः सन्ति

(3) (i) बहवः, (ii) ब्रूहि, (iii) पुरतः

प्रश्न 2. अधोलिखितान् श्लोकान् अन्वयं मञ्जूषायाः सहायतया उचितक्रमेण (क) आश्वास्य पर्वतकुलं तपनोष्णतप्त

मुद्दामदावविधुराणि च काननानि ।

नानानदीनदशतानि च पूरयित्वा,

रिक्तोऽसि यज्जलद ! सैव तवोत्तमा श्रीः ।।

मञ्जूषाः – काननानि, उत्तमा, तपनोष्णतप्तम्, पूरयित्वा ।

अन्वयः – …….(i). पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि (ii)……. नदीनदशतानि…..(ii)… च हे जलद ! यत् रिक्तः असि तव सा एव

उत्तरम् – (i) तपनोष्णतप्तम्, (ii) काननानि, (iii) पूरयित्वा, (iv) उत्तमा । (ख) एकेन राजहंसेन या शोभा सरसो भवेत्

न सा बकसहस्त्रेण परितस्तीरवासिना ।। मञ्जूषाः – सा, शोभा, राजहंसेन, तीरवासिना ।

अन्वयः – एकेन (i). सरस: या (ii) भवेत् । परितः (ii) सहस्रेण

(iv) (शोभा) न (भवति) | उत्तरम् – (i) राजहंसेन, (ii) शोभा, (iii) तीरवासिना, (iv) सा

पूरयत

च नाना

…… (iv)….. श्रीः ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*