MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 Sanskrit नवमः पाठः सूक्तयः ( सुंदर वचन )

नवमः पाठः

सूक्तयः

( सुंदर वचन )

 

 

पाठ परिचय

प्रस्तुत पाठ में संग्रहीत श्लोक मूलरूप से तमिल भाषा में रचित ‘तिरुक्कुरल’ नामक ग्रंथ से लिया गया है। तिरुक्कुरल साहित्य की उत्कृष्ट रचना है। इसे तमिल भाषा का ‘वेद’ कहते हैं। इसके प्रणेता तिरुवल्लुवर’ हैं। इनका काल प्रथम शताब्दी माना गया है। इसमें मानव जाति के लिए जीवनोपयोगी सत्य प्रतिपादित है। ‘तिरु’ शब्द श्रीवाचक’ है। तिरुक्कुलर शब्द से आशय यह है कि- श्रिया युक्त वाणी। इसे धर्म, अर्थ, काम तीन भागों में बाँटा गया है। प्रस्तुत श्लोक सरल एवं सरस भाषा युक्त तथा प्रेरणाप्रद हैं।

पाठ का हिन्दी अनुवाद

(क) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् । पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता ।।

अन्वयः – पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति। अस्य (पुत्रस्य) पिता किं तपः तेपे इति उक्तिः

तत्कृतज्ञता।

शब्दार्थ- बाल्ये बचपन में महत्= बड़ा, उक्तिः = कथन्, तेपे= साधना की, कृतज्ञता दूसरों के

किए उपकार को मन से स्वीकारना । अनुवाद – पिता पुत्र को बचपन में विद्यारूपी बहुत बड़ा धन देता है। इससे पिता ने तप किया ? यह

कथन ही उसकी कृतज्ञता है।

(ख) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि । तदेवाहुः महात्मानः समत्वमिति तथ्यतः ।।

अन्वयः- यथा अवक्रता चित्ते तथा वाचि भवेत् महात्मनः तथ्यतः तदेव समत्वम् इति आहुः ।

शब्दार्थ- चित्ते मन में, समत्वम् महात्मा लोग, वाचि वाणी में तथ्यतः वास्तव में, आहुः =

कहते हैं।

अनुवाद – मन में जैसी सरलता हो, वैसी ही यदि वाणी में हो तो उसे ही महात्मा लोग वास्तव में समत्व

कहते हैं।

(ग) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् ।

परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ।।

अन्वयः- यः धर्मप्रदां वाचं त्यक्त्वा परुषां (वाचम्) अभ्युदीरयेत् (सः) विमूढधी पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते

शब्दार्थ-विमूढधीः = अज्ञानी, वाचम् वाणी को, त्यक्त्वा छोड़कर, भुङ्क्ते खाता है, पक्वम् = पका हुआ, परुषाम् कठोर वाणी

अनुवाद – जो धर्म प्रदान करने वाली वाणी को छोड़कर कठोर वचन करता है, वह मूर्ख पके फल छोड़कर कच्चे फल को खाता है।

(घ)

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः अन्येषां वदने ये तु ते चक्षुर्नामनी मते ।।

अन्वयः – अस्मिन् लोके विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः । अन्येषां वदने ये ते तु चक्षुर्नामनी मते ।

को
शब्दार्थ- लोके संसार में विद्वांसः ज्ञानी (विद्वान), प्रकीर्तिताः = कहे गए हैं, वदने चेहरे पर, अन्येषाम् = दूसरों के चक्षुर्नामनी नाम मात्र के नेत्र। अनुवाद – इस संसार में विद्वान ही चक्षुष्मान् कहे गए हैं। दूसरों के चेहरे पर जो दो नेत्र हैं, वे तो नाममात्र

के चक्षु माने गए हैं। (ङ) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः

कर्तुं शक्यो भवेद्येन स विवेक इतीरितः ।। अन्वयः- येन केन अपि यत् प्रोक्तं तस्य तत्वार्थनिर्णय: येन कर्तुं शक्यः भवेत् सः विवेकः इति ईरितः ।

शब्दार्थ- अपि भी, प्रोक्तम् कहा गया है, तस्य उसके कर्तुं करना, भवेत् = होना हुआ, विवेकः = विवेक (बुद्धि), ईरितः = इस प्रकार कहा गया है।

अनुवाद – जिस किसी के द्वारा जो कुछ भी कहा गया है, उसके वास्तविक अर्थ का निर्णय जिसके द्वारा किया जा सकता है वही विवेक इस नाम से कहा गया है।

(च) वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः । स केनापि प्रकारेण परैर्न परिभूयते ।।

अन्वयः – मंत्री वाक्पटुः धैर्यवान् सभायाम् अपि अकातरः (अस्ति) सः परैः केन अपि प्रकारेण न

परिभूयते।

शब्दार्थ – वाक्पटुः = बोलने में कुशल, परैः शत्रुओं द्वारा, धैर्यवान् धैर्ययुक्त मंत्री सलाह देने वाला, अकातरः = निडर, परिभूयते पराजित नहीं होता। अनुवाद – जो मंत्री बोलने में चतुर, धैर्य धारण करने वाला, सभा में निडर होकर मन्त्रणा देने वाला होता

है, वह शत्रुओं के द्वारा किसी भी प्रकार से पराजित नहीं होता है। (छ) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च ।

न कुर्यादहितं कर्म स परेभ्यः कदापि च ।।

अन्वयः – यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितं कर्म कदापि न कुर्यात् ।

शब्दार्थ- आत्मनः = अपने, श्रेयः = कल्याण, कुर्यात् = करें, इच्छति चाहता है, अहितं = कल्याणकारी

न हो।

अनुवाद – जो अपना कल्याण तथा सुखों की कामना चाहता है, वह दूसरों के लिए कभी अकल्याण कारक काम न करें।

(ज) आचार: प्रथमो धर्मः इत्येतद् विदुषां वचः ।

तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः ।।

अन्वयः – आचार: प्रथम: धर्मः इति एतत् विदुषां वचः तस्माद् प्राणेभ्यः अपि सदाचारम् विशेषतः रक्षेत् । शब्दार्थ- आचारः = आचरण, विदुषां विद्वानों का वचः = कथन, तस्माद् = इस कारण से,

विशेषतः = विशेष रूप से, प्राणेभ्यः प्राणों से भी।

अनुवाद – सदाचार पहला धर्म है ऐसा विद्वानों का कथन है, इस कारण से प्राण देकर भी सदाचार की

रक्षा विशेष रूप से करनी चाहिए।

प्रश्न 1. एकपदेन उत्तरं लिखत

अभ्यास प्रश्नाः

( क ) पिता पुत्राय बाल्ये किं यच्छति ?

उत्तरम् – विद्याधनं ।

(ख) विमूढधीः कीदृशीं वाचं परित्यजति ?

उत्तरम् – धर्मप्रदाम् ।
( ग ) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः ?

उत्तरम् – विद्वांसः ।

( घ) प्राणेभ्योऽपि कः रक्षणीयः ? उत्तरम् – सदाचारः ।

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात् ?

उत्तरम् – अहितम् ।

(च) वाचि किं भवेत ?

उत्तरम् – अवक्रता ।

प्रश्न 2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत यथा- विमूढधी: पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।

उत्तरम् – कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते ?

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते ।

( ख ) जनकेन सुताय शैशवे विद्याधनं दीयते

( ग ) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः (घ ) धैर्यवान् लोके परिभवं न प्राप्नोति ।

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न

कुर्यात् ।

उत्तरम् – (क) संसारे के ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते

(ख) जनकेन कस्मै शैशवे विद्याधनं दीयते ? (ग) कस्य निर्णयः विवेकेन कर्तुं शक्यः ?

?

(घ) धैर्यवान् कुत्र परिभवं न प्राप्नोति ? (ङ) आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात् ?

प्रश्न 3. पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत

(क) पिता. . बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः, यत् प्रोक्तं तस्य तत्त्वार्थनिर्णय: येन कर्तुं . भवेत् सः

(ख) येन

इति

(ग) य आत्मनः श्रेयः

सुखानि च इच्छति, परेभ्यः अहितं

कदापि च न

उत्तरम् – (क) पिता पुत्राय वाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्ति: तत्कृतज्ञता

(ख) येन केनापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत् सः विवेकः इति ईरितः । (ग) य आत्मनः श्रेयः प्रभुतानि सुखानि च इच्छति, परेभ्यः अहितं कर्म कदापि च न कुर्यात् ।

प्रश्न 4. अधेलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत — त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् ।

(क)

परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः ।।

प्रश्नाः

यथा – सत्या मधुरा च वाणी का ? (क) धर्मप्रदां वाचं कः त्यजति ?

(ख) मूढः पुरुषः कां वाण वदति ?

(ग) मन्दमतिः कीदृशं फलं खादति ?

उत्तरम् – (क) विमूढधी, (ख) परुषाम्, (ग) अपक्वम्।

उत्तरम्

धर्मप्रदा
(ख)

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च ।

न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥

प्रश्नाः

यथा – बुद्धिमान् नरः किम् इच्छति ?

( क ) कियन्ति सुखानि इच्छति ?

(ख) सः कदापि किं न कुर्यात् ?

(ग) सः केभ्यः अहितं न कुर्यात् ?

उत्तरम् – (क) प्रभुतानि (ख) अहितं कर्म, (ग) परेभ्यः ।

प्रश्न 5 मञ्जूषायाः तद्भावात्मकसूक्तीः विचित्य अधोलिखितकथनानां

उत्तरम्

आत्मनः श्रेयः

समक्षं लिखत

( क ) विद्याधनं महत्, (ख) आचार: प्रथमो धर्मः, (ग) चित्ते वाचि च अवक्रता एव समत्वम् ।

उत्तरम् – (क) विद्याधनं महत्- (i) विद्याधनं सर्वधनप्रधानम्।

(ii) विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम् ।

( ख ) आचार: प्रथमो धर्मः- (i) आचारेण तु संयुक्तः संपूर्णफलभाग्भवेत् । (ii) आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः ।

(ग) चित्ते वाचि च अवक्रता एव समत्वम्- (i) मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ।

(ii) सं वो मनांसि जानताम् ।

प्रश्न 6. ( अ ) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं कोष्ठकात् चित्वा लिखत –

शब्दाः

(क) पक्व:

( ख ) विमूढधी:

(ग) कातर:

(घ) कृतज्ञता (ङ) आलस्यम्

(च) परुषा

विलोमशब्दः

(परिपक्व, अपक्व, क्वथितः)

(सुधी, निधिः, मन्दधी:)

(अकरुण, अधीर, अकातरः)

(कृपणता, कृतघ्नता, कातरता)

(उद्विग्नता, विलासिता, उद्योग)

(पौरुषी, कोमला, कठोरा)

उत्तरम् – (क) अपक्वः, (ख) सुधी, (ग) अकातरः, (घ) कृतघ्नता, (ङ) उद्योगः, (च) (आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्

कोमला।

( क ) प्रभूतम् (ख) श्रेयः, (ग) चित्तम्, (घ) सभा, (ङ) चक्षुष्, (च) मुखम् । मञ्जूषा :- लोचनम्, नेत्रम्, भूरि, शुभम्, परिषद्, मानसम्, मनः, सभा, नयनम्, आननम् चेतः,

विपुलम्, संसद्, बहु, वक्त्रम्, वदनम् शिवम्, कल्याणम् । उत्तरम् – (क) प्रभूतम् भूरि, विपुलम्, बहु

(ग) चित्तम मनः, मानसम्, चेतः

(ख) श्रेयः – शुभम् कल्याणम् शिवम्

(घ) सभा – संसद, सभा, परिषद्

(ङ) चक्षुष्- नयनम्, लोचनं, नेत्रम् (च) मुखम् – वदनम्, आननम् वक्त्रम् प्रश्न 7. अधस्ताद् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम् –

विग्रहः

( क ) तत्त्वार्थस्य निर्णयः

( ख ) वाचि पटुः

(ग) धर्म प्रददाति इति (ताम्)

(घ) न कातर:

(ङ) न हितम्

समस्तपदम्

समासनाम

षष्ठी तत्पुरुषः

सप्तमी तत्पुरुषः

उपपद तत्पुरुषः

नव् तत्पुरुषः

नज् तत्पुरुषः

।( च ) महान् आत्मा येषाम्

(छ) विमूढा धोः यस्य सः

बहुव्रीहिः

उत्तरम् – समस्त पदम् – (क) तत्वर्थ निर्णयः, (ख) वाक्पटुः, (ग) धर्मप्रदाम्

(ङ) अहितम्, (च) महात्मानः (छ) विमूढधी।

पठित-अवबोधनम्

(घ) अकातरः

प्रश्न 1. अघोलिखितान् श्लोकान् पठित्वा तदाधारितानां प्रश्नानां उत्तराणि लिखत — (क)

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् ।

पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता ।।

(1) एकपदेन उत्तरत

(i) विद्याधनं कः यच्छति ?

(ii) पिता पुत्राय विद्याधनं कदा ददाति ?

(2) पूर्णवाक्येन उत्तरत

(i) पुत्र: विद्यां प्राप्य किम् अनुभवति ?

(3) भाषिककार्यम्

(i) ‘कृतघ्नता’ पदस्य विलोमपदं किम् ?

(ii) ‘श्लोके’ अव्ययपदं किम् ?

(iii) ‘शैशवे’ पदस्य पर्यायपदं किम् ?

उत्तरम् – (1) (i) पिता, (ii) बाल्यकाले। (2) (i) पुत्र: विद्या प्राप्य कृतज्ञतां अनुभवति

(3) (i) कृतज्ञता, (ii) इति, (iii) बाल्ये।

?

(ख) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत् ।

परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः

( 1 ) एकपदेन उत्तरत

(i) यः परुषां वाचं वदति सः कः ? (ii) विमूढधीः कीदृशीं वाचं त्यजति ?

(2) पूर्णवाक्येन उत्तरत

(i) कः अपक्वम् फलं खादति ?

(3) भाषिककार्यम् –

(i) ‘कोमलां’ इति पदस्य विलोमपदं किम् प्रयुक्तम् ?

(ii) ‘पक्वम्’ पदे कः प्रत्ययः ?

(iii) ‘वदेत्’ पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत

उत्तरम् – (1) (i) विमूढधी, (ii) धर्मप्रदाम् ।

(2) (i) विमूढधी: अपक्वम् फलम् खादति । (3) (i) परुषां, (ii) क्त, (iii) अभ्युदीरयेत् ।

(ग) यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः कर्तुं शक्यो भवेद्येन स विवेक इतीरितः ।।

(1) एकपदेन उत्तरत

(i) विवेकी कस्य निर्णयः कर्तुम् समर्थ ? (ii) ‘भवेद्येन’ अत्र संधि : वर्ण संयोगो वा ?

।।
(2) पूर्णवाक्येन उत्तरत (i) विवेकी: किम् ?

(3) भाषिककार्यम् –

(i) ‘भवेत्’ पढ़े कः लकार: ?

(ii) ‘कर्तुम्’ पदे कः धातुः अस्ति ? (iii) ‘विवेकः’ पदे क्रियापदम् किम् ?

उत्तरम् – (1) (i) तत्वार्थस्य, (ii) संधिः ।

(2) (i) येन केनापि यत् प्रोक्तम् तस्य तत्वार्थनिर्णयः जनः येन कर्तुं शक्यः भवेत् सः एव विवेकः ।

(3) (i) विधिलिङ्ग, (ii) कृ, (iii) ईरित: ।

प्रश्न 2. अधोलिखितान् श्लोकान् अन्वयं मञ्जूषायाः सहायतया उचितक्रमेण पूरयत – (क) अवक्रता यथा चित्ते तथा वाचि भवेद् यदि । तदेवाहुः महात्मानः समत्वमिति तथ्यतः ॥

मञ्जूषाः – समत्वम्, वाण्याम्, मनस्विनः, सरलता।

अन्वयः – जननां मनांसियथा (i) अस्ति तथैव यदि ज्ञानिनः च वस्तुतः ..(iv)…. ) कथयन्ति । अपि भवेत्, तामेव

उत्तरम् – (i) सरलता, (ii) वाण्याम्, (iii) मनस्विनः, (iv) समत्वम् ।

(ख)

वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः । स केनापि प्रकारेण परैर्न परिभूयते ।।

मञ्जूषाः – निर्भीकः, तिरस्क्रियते, जनैः, मंत्री ।

अन्वयः – अर्थात् यः .(i).. . वक्तुं चतुरः धैर्ययुक्तः सभायाम्. अन्यैः .(iii)…. . केन अपि प्रकारेण न… (iv).. . च भवति सः

उत्तरम् –(i) मंत्री, (ii) निर्भीक:, (iii) जनै:, (iv) तिरस्क्रियते ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*