class 9th sanskrit chapter 1 solution पञ्चमः पाठः जननी तुल्यवत्सला ( माता समान स्नेह वाली होती है )

पञ्चमः पाठः
जननी तुल्यवत्सला
( माता समान स्नेह वाली होती है )

पाठ परिचय

प्रस्तुत पाठ महाभारत के वन पर्व से लिया गया है। इस पाठ के रचनाकार महर्षि वेदव्यास जी हैं। यह कथा न केवल मनुष्यों अपितु सभी जीव जन्तुओं के प्रति समदृष्टि पर बल देती है। समाज में दुर्बल लोगों या जीवों के प्रति भी माँ की ममता प्रगाढ़ होती है, यह इस पाठ का अभिप्राय है।

पाठ का हिन्दी अनुवाद

( क ) कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् । तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात क्रुद्धः कृषीवल: तमुत्थापयितुं बहुवारम् यलमकरोत् । तथापि वृषः नोत्थितः । लगे। सुरभि की इस दशा को देखकर देवों के राजा इन्द्र ने उनसे पूछा, “अरी शुभ-लक्षणों वाली ! क्यों इस तरह रो रही हो ? बोलो।” और वह (ग) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिप! | अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक ! ।।
(घ) “भो वासव ! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति । इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न ?” इति प्रत्यवोचत्। “भद्रे ! नूनम्। सहस्त्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम् ?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्
शब्दार्थ – दैन्यम्= दीनता को, दीनः दुःखी (लाचार), बहुधा अनेक बार, कृच्छ्रेण कठिनाई से, उद्वहति उठाता है, वोढुम्= उठाने में प्रत्यवोचत् उत्तर में बोली। =
(ङ) यदि पुत्रसहस्त्रं मे, सर्वत्र सममेव मे
दीनस्य तु सतः शक्र ! पुत्रस्याभ्यधिका कृपा ।
(च) “बहून्यपत्यानि मे सन्तीति सत्यम् । तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि यतो हि अयमन्येभ्यो दुर्बलः सर्वेष्वपत्येषु जननी तुल्यवत्सला एव । तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति । सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत् स च तामेव मसान्त्वयत् – “गच्छ वत्से! सर्वं भद्रं जायेत अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत। लोकानां पश्यताम् एव सर्वत्र जलोपप्लव: सञ्जातः कृषक: हर्षातिरेकेण कर्षणविमुखः सन् वृषभौ नीत्वा गृहमगात्।
(छ) अपत्येषु च सर्वेषु जननी तुल्यवत्सला पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत् ।।

अभ्यास प्रश्नाः

प्रश्न 1. एकपदेन उत्तरं लिखत

( क ) वृषभ: दीनः इति जानन्नपि कः तं नुद्यमानः आसीत् ?
उत्तरम् – कृषक: ।

(ख) वृषभ: कुत्र पपात ?
उत्तरम् – क्षेत्रे (खेत में ) ।

(ग) दुर्बले सुते कस्याः अधिका कृपा भवति ?

उत्तरम् – मातुः ।
(घ) कयोः एकः शरीरेण दुर्बलः आसीत् ?

उत्तरम् – बलीवर्दयोः।

(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत ?

उत्तरम् – प्रवर्षः ।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत – (क) कृषकः किं करोति स्म ?

उत्तरम् – कृषक: क्षेत्रकर्षणं करोति स्म ।

(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म ?

उत्तरम् – भूमौ पतिते स्वपुत्रं दृष्ट्वा माता अश्रूणि मुञ्चति स्म। (ग ) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?

उत्तरम् – सुरभि: उत्तरम् ददाति- “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।” (घ) मातुः अधिका कृपा कस्मिन् भवति ?

उत्तरम् – मातुः

अधिका

कृपा दीने पुत्रे भवति ।

(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान् । उत्तरम् – इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं अतिवृष्टिं कृतवान् ।

( च ) जननी कीदृशी भवति ?

उत्तरम् – जननी तुल्यवत्सल्या भवति ।

(छ) पाठेस्मिन् कयोः संवाद: विद्यते ?

उत्तरम् – अस्मिन् पाठे इन्द्रस्य सुरभेः च संवादः विद्यते । प्रश्न 3. ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत

(क) कृच्छ्रेण

(ख) चक्षुम्

(ग) जवेन

(घ) इन्द्रः

(ङ) पुत्राः

(च) शीघ्रम्

(छ) बलीवर्द:

(1) वृषभ:

(2) वासवः

(3) नेत्राभ्याम् (4) अचिरम्

(5) द्रुतगत्या

(6) काठिन्येन

(7) सुताः ।

उत्तरम् – (क) काठिन्येन, (ख) नेत्राभ्याम् (ग) द्रुतगत्या, (घ) वासवः, (ङ) सुताः, (च) अचिरम्

(छ) वृषभ: ।

प्रश्न 4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत

(क) सः कृच्छ्रेण भारम् उद्वहति ।

(ख) सुराधिपः ताम् अपृच्छत् । (ग) अयम् अन्येभ्यो दुर्बलः ।

(घ) धेनूनाम् माता सुरभिः आसीत् ।

(ङ) सहस्त्राधिकेषु पुत्रेषु सत्स्वपि सा दुःखी आसीत् उत्तरम् – (क) सः कथम् भारम् उद्वहति ?

(ख) कः ताम् अपृच्छत् ?

(ग) अयम् केभ्यः दुर्बल ?

(घ) कस्याम् माता सुरभिः आसीत् ?

(ङ) कतिषु पुत्रेषु सत्स्वपि सा दुःखी आसीत् ?

।प्रश्न 5. रेखाङ्कितपदे यथास्थानं सन्धिं विच्छेदं वा कुरुत

(क) कृषक: क्षेत्रकर्षणं कुर्वन् आसीत्।

(ख) तयोरेक: वृषभ: दुर्बलः आसीत् । (ग) तथापि वृष : न + उत्थितः

(घ ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम् ? (ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि ।

(च) मे बहूनि + अपत्यानि सन्ति ।

(छ) सर्वत्र जलोपप्लवः सञ्जातः ।

उत्तरम् – (क) कुवन्नासीत्, (ख) तयोः + एकः, (ग) नोत्थितः, (घ) सत्सु + अपि, (ङ) तथा

व्यहमेतस्मिन्, (च) बहून्यपत्यानि, (छ) जल उपप्लवः । प्रश्न 6. अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्

( क ) सा च अवदत् भो वासव! अहम् भृशं दुःखिता अस्मि ।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि

(ग) सः दीनः इति जानन् अपि कृषकः तं पीडयति

(घ) मे बहूनि अपत्यानि सन्ति ।

(ङ) सः च ताम् एवम् असान्त्वयत् ।

( च ) सहस्त्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।

उत्तरम् – (क) सा सरभ्यै, (ख) अहम् – सरभ्यै, (ग) सः वृषभाय, (घ) मे सुरभ्यै,

(ङ) सः – इन्द्राय, (च) तव सरभ्यै । प्रश्न 7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम् । तयोः मेलनं कुरुत

‘क’

( क ) कश्चित्

(ख) दुर्बलम्

(ग) क्रुद्धः

(घ ) सहस्राधिकेषु

(ङ) अभ्यधिका

(च) विस्मित:

(छ) तुल्यवत्सला

(1) वृषभम्

(2) कृपा

(3) कृषीवल:

(4) आखण्डल:

(5) जननी

(6) पुत्रेषु

(7) कृषक: । उत्तरम् – (क) कृषक:, (ख) वृषभम्, (ग) कृषीवल:, (घ) पुत्रेषु, (ङ) कृपा, (च) आखण्डल,

(छ) जननी ।

पठित-अवबोधनम्

प्रश्न 1. अधोलिखितान् गद्यांशान् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत – ( क ) कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत । सः ऋषभ: हलमूवा गन्तुमशक्तः क्षेत्रे पपात क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम्

यत्नमकरोत् तथापि वृषः नोत्थितः ।

(1) एकपदेन उत्तरत

(i) कः क्षेत्रे पपात् ?

(ii) एक: बलीवर्दाः कीदृशः आसीत् ?
(2) पूर्णवाक्येन उत्तरत –

(i) सर्वधेनूनां माता सुरभिः किमर्थम् रूदन आसीत् ?

(3) भाषिककार्यम् – –

(i) ‘कृषक:’ पदस्य विशेषणम् किम् ? (ii) ‘सबल:’ पदस्य विपर्ययपदं कि ?

(iii) ‘पपात्’ पदस्य क्रियापदकर्त्ता कः ?

उत्तरम् – (1) (i) वृषभ:, (ii) दुर्बलः । (2) (i) सर्वधेनूनां माता भूमौ पतिते स्वपुत्रं दृष्ट्वा नेत्राभ्याम् अश्रूणि ।

(3) (i) कश्चित्, (ii) दुर्बलः, (iii) सः । ( ख ) “भो वासव ! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि । सः दीन इति जानन्नपि कृषक: तं बहुधा पीडयति । सः कृच्छ्रेण भारमुद्वहति । इतरमिव धुरं वोढुं सः न शक्नोति । एतत् भवान् पश्यति न ?” इति प्रत्यवोचत् । “भद्रे ! नूनम् । सहस्त्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम् ?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्

(1) एकपदेन उत्तरत

(i) सा पुत्रस्य किं दृष्ट्वा रोदिति ?

(ii) गद्यांशे सम्बोधनपदं किं प्रयुक्तम्

?

(2) पूर्णवाक्येन उत्तरत (i) पुत्रस्य दैन्यं दृष्ट्वा कः अश्रुपूरितः ? (3) भाषिककार्यम् –

(i) ‘प्रसीदामि’ पदस्य विपर्ययपदं किं ? (ii) ‘रोदिमि’ इति क्रिया पदस्य कर्त्ता कः ?

(iii) ‘काठिन्येन’ पदस्य पर्यायपदं किं ?

उत्तरम् – (1) (i) दैन्यं, (ii) भो वासव !

(2) (i) पुत्रस्य दैन्यं दृष्ट्वा सुरभिः अश्रुपुरितः । (3) (i) रोदिमि, (ii) अहम्, (iii) कृच्छ्रेण ।

प्रश्न 2. अधोलिखितान् श्लोकान् अन्वयं मञ्जूषायाः सहायतया उचितक्रमेण पूरयत

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिप ! |

अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक ! ।। मञ्जूषाः – त्रिदशाधिपः, पुत्रम्, कौशिकः, विनिपातो ।

अन्वयः – वः (i) कश्चिद्.. शोचामि तेन रोदिमि । ……..(ii)……. दृश्य .(iii)… अहं तु ……(iv)…….

उत्तरम् – (i) विनिपातो, (ii) त्रिदशाधिपः, (iii) कौशिकः, (iv) पुत्रम् |

Be the first to comment

Leave a Reply

Your email address will not be published.


*