MP board Class 10 Sanskrit अध्याय 4 चित्रलेखनम् solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य

अध्याय 4

चित्रलेखनम्

MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य

1. चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानि लिखत ।

मञ्जूषा – पक्षद्वयम्, विस्तीर्णम्, स्वच्छः आकाशः, वायुयानम्, नीले आकाशे, पर्वतशिखराणि, सर्वत्र, हिमपातः, उच्चैः, उड्डयति, मध्येवृक्षाः, द्वौ पक्षौ, पुच्छे त्रिवर्णाः ।

उत्तराणि – 1. अस्मिन् चित्रे एकं वायुयानम् उड्डयति 2. आकाशे बद्दलाः सन्ति । 3. पर्वतशिखराणि हिमाच्छादितानि सन्ति । 4. वायुयानस्य द्वौ पक्षौ स्तः ।

5. आकाश: स्वच्छ प्रतीयते

2. चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानि लिखत

मञ्जूषा – भवनम्, प्रातः काले, शिक्षिका, ध्वनिविस्तारकयन्त्रम्, विद्यालयः, प्रधानाचार्यः, अध्यापिका,

छात्रा, प्रार्थनासभा, सुन्दरम्, प्रार्थनां, एकः बालः, कुर्वन्ति, उत्थिता उत्तराणि – 1. इदं चित्रं विद्यालयस्य प्रार्थनासभायाः अस्ति।

2. तत्र अनेके छात्रा शिक्षकाः च सन्ति ।

3. एक बाल: ध्वनिविस्तारकयन्त्रेण वदति। 4. विद्यालयस्य प्रधानाचार्यः अपि तत्र तिष्ठति ।

5. भित्तौ अनेकानि चित्राणि सन्ति

3. चित्रम् दृष्ट्वा मञ्जूषायः सहायतया संस्कृते पञ्चवाक्यानि लिखत।

मञ्जूषा – परिघानानि, विक्रयः, विविधाः क्रीडाः, बालमेलकम्, रमणीयम्, फलानि, दोला,

पयोहिमम्।

उत्तराणि – 1. इदम् एकस्य बाल मेलकस्य चित्रम् अस्ति।

2. तत्र बालाः सुन्दराणि परिधानानि धृत्वा प्रसीदन्ति । 3. चित्र एका दोला अपि अस्ति।

4. एक: बाल वातपुटकं (गुब्बारा) क्रीणाति

5. तत्र वृक्षाः अपि सन्ति । 4. चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानि लिखत ।

मञ्जूषा- क्रीडन्ति, उद्याने, वृक्षाः, भ्रमणम्, उद्यानस्य, केचन, मालाकारः, वृक्षान्, पुष्पाणि,

बालकाः ।

उत्तराणि – 1. इदम् एकस्य उद्यानस्य चित्रम् अस्ति।

2. अत्र अनेके बालकाः बालिकाः च सन्ति ।

3. तैः सह शिक्षिका अपि वर्तते।

4. बालाः वृक्षेषु फलानि पश्यन्ति ।

5. तडागे अनेकानि पुष्पाणि विकसन्ति ।

5.

उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषात पदानि अवचित्य रिक्तस्थानानि पूरयन्तु 1. अस्मिन् चित्रे एकः परिवार वर्णितः ।

2. …… पुस्तकानि सन्ति ।

3. प्रकोष्ठे मंचस्य

समाचारपत्रम् अस्ति।

4. एका बालिका स्वपुस्तकानि स्थापयति । 5. माता स्वसन्ततिं कार्यरतां दृष्ट्वा

मञ्जूषा – आदर्शः, पितुः, चरणस्पर्शम्, प्रसीदति, दत्तचित्तः, कापाटिकायाम्, उपरि

उत्तराणि – 1. आदर्श, 2. कापाटिकायाम्, 3. उपरि, 4. कापाटिकायाम्, 5. प्रसीदति ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*