MP board Class 10 Sanskrit Chapters solution NCERT Solutions for Class 10 चचतुर्थः पाठः शिशुलालनम् ( शिशु स्नेह )

चचतुर्थः पाठः

शिशुलालनम्

( शिशु स्नेह )

Chapter 4 शिशुलालनम्
Chapter 4 शिशुलालनम्

अभ्यास प्रश्नाः

प्रश्न 1. एकपदेन उत्तरं लिखत

(क) कुशलवौ कम् उपसृत्य प्रणमतः ?
उत्तरम् – रामस्य / रामम् ।

(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति ?
उत्तरम् – देवी ।

(ग) वयोऽनुरोधात् कः लालनीयः भवति ?
उत्तरम् – शिशुजनः ।

( घ) केन सम्बोधेन वाल्मीकिः लवकुशयोः गुरुः ?
उत्तरम् – उपनयनोपदेशे।

(ङ) कुत्र लवकुशयोः पितुः नाम न व्यवद्दियते ?
उत्तरम् – तपोवने ।

प्रश्न 2. अधोलिखितानाम् प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत् ?
उत्तरम् – राम कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत् ।

(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति ?
उत्तरम् – रामः लवकुशौ स्वाङ्के उपवेशयितुम् कथयति ।

(ग) बालभावात् हिमकरः कुत्र विराजते ?
उत्तरम् – बालभावात् हिमकरः पशुपति-मस्तके विराजते।

(घ) कुशलवयोः वंशस्य कर्त्ता कः ?
उत्तरम् – कुशलवयोः वंशस्य कर्त्ता सहस्रदीधिति आसीत् ।

(ङ) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति ?
उत्तरम् – कुशलवयोः मातरं वाल्मीकिः वधुः नाम्ना आह्वयति ।

प्रश्न 3. रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसारं निर्दिशत

( क ) रामः लवकुशौ आसनार्धम् उपवेशयति ।
( ख ) धिङ् माम् एवं भूतम् ।
(ग) अङ्कव्यवहितम् अध्यास्यतां सिंहासनम् ।
(घ) अलम् अतिविस्तरेण
(ङ) रामम् उपसृत्य प्रणम्य च ।

उत्तरम् –

प्रश्न 4. यथानिर्देशम् उत्तरत

( क ) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम् ?
(ख) ‘किं कुपिता एवं भणति उत प्रकृतिस्था’- अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत ।
(ग) विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान् !’ अत्र भवान् इति पदं कस्मै प्रयुक्तम् ?
(घ) ‘तस्मादङ्क-व्यवहितम् अध्यास्याताम् सिंहासनम्’– अत्र क्रियापदं किम् ?
(ङ) ‘वयसस्तु न किञ्चिदन्तरम्’– अत्र आयुषः इत्यर्थे किं पदं प्रयुक्तम्
?
उत्तरम् – (क) अहम्, (ख) कुपिता, (ग) रामाय, (घ) अध्यास्याताम्, (ङ) वयसः ।

प्रश्न 5. अधेलिखितानि वाक्यानि कः कं प्रति कथयति

(क) सव्यवधानं न चारित्र्यलोपाय ।
(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था ?
( ग ) जानाम्यहं तस्य नामधेयम् ।
(घ) तस्या द्वे नाम्नी ।
(ङ) वयस्य ! अपूर्वं खलु नामधेयम् ।

उत्तरम् –

 

प्रश्न 6. ( अ ) मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत

(शिवः, शिष्टाचारः, शशि, चन्द्रशेखरः सुतः, इदानीम्, अधुना, पुत्रः, सूर्यः, सदाचारः, निशाकरः,

(क) हिमकरः, (ख) सम्प्रति, (ग) समुदाचारः, (घ) पशुपतिः, (ङ) तनयः, (च) सहस्त्र
उत्तरम् –

(क) हिमकर: शशि, निशाकर: –
(ग) समुदाचार:- शिष्टाचार, सदाचार:
(ङ) तनयः सुतः, पुत्र:

(आ) विशेषण-विशेष्यपदानि योजयत

उत्तरम् – (क) समुदाचार, (ख) प्रवासः, (ग) कुटुम्बवृत्तान्त (घ) स्पर्शः, (ङ) कुशलवयोः ।

प्रश्न 7. ( अ ) अधोलिखितपदेषु सन्धिं कुरुत

(क) द्वयोः + अपि, (ख) द्वौ + अपि, (ग) कः + अत्र, (घ) अनभिज्ञः + अहम्, (ङ) इति +

उत्तरम् – (क) द्वयोरपि, (ख) द्वावपि, (ग) कोऽत्र, (घ) अनभिज्ञोऽहम् (ङ) इत्यात्मानम् ।

पठित-अवबोधनम्

प्रश्न 1. अधोलिखितान् गद्यांशान् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत –

( क ) ( सिंहासनस्थः रामः । ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गों तापसौ कुशलवौ )

(1) एकपदेन उत्तरत
(i) सिंहासने कः स्थ: ?
(ii) रामम् उपसृत्य कौ प्रणमतः ?

(2) पूर्णवाक्येन उत्तरत
(i) कस्य स्पर्श : रामाय हृदयग्राही आसीत् ?

(3) भाषिककार्यम्
(i) ‘उत’ पदस्य विपर्ययपदं किम् ?
(ii) ‘इह’ पदस्य पर्यायपदं किम् ?

(iii) ‘व्यवहितम् अध्यास्तां सिंहासनम् अत्र क्रियापदं किम् अस्ति ?

उत्तरम् –
(1) (i) रामः, (ii) कुशलवौ ।
(2) (i) कुशलवयो स्पर्श हृदयग्राही आसीत्।
(3) (i) इत, (ii) अत्र, (iii) अध्यास्तां ।

(ख) रामः एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि क्षत्रियकुल पितामहयोः सूर्यचन्द्रयोः को वा भवतोवंशस्य कर्त्ता ?

(1) एकपदेन उत्तरत

समरूपः शरीरसन्निवेशः । वयसस्तु न किञ्चिदन्तरम् ।

आवां यमलौ ।

(i) आवां यमलौ कः कथयति ?

(ii) लवस्य वंशस्य कर्ता कः अस्ति ?

(2) पूर्णवाक्येन उत्तरत

(i) राम: किमर्थम् तयो कुल-विषये पृच्छति ?

(3) भाषिककार्यम्

(i) अत्र ‘युगलौ’ पदस्य पर्यायपदं किम् अस्ति ?

(ii) ‘कौतूहलेन पृच्छामि अत्र क्रियापदं किम् अस्ति ?

(iii) ‘सौंदर्यावलोकजनितेन कौतूहलेन’ अत्र विशेष्यपदं किम् ?

उत्तरम् –

(1) (i) लव:, (ii) सहस्रदीधितिः ।
(2) (i) रामः सौन्दर्यावलोकजनितेन कौतूहलेन तयो कुल-विषये पृच्छति
(3) (i) यमलौ, (ii) पृच्छामि, (iii) कौतूहलेन ।

प्रश्न 2. अधोलिखितान् श्लोकान् अन्वयं मञ्जूषायाः सहायतया उचितक्रमेण पूरयत
(क) ‘अपूर्वोऽयं मानवानां सरस्वत्यवतारः ”
मञ्जूषाः – अपूर्वः, पवित्रं, गानं, सरस्वत्यः ।

अन्वयः – रामायणस्य

(i) श्रुत्वा रामः कथयति यत् इयम् श्लाघ्या कथा श्रोतारं प्रसी ……..(ii)…… च करोति एव अयं
(iii) ग्रन्थ मानवानाम् कृते धरातले ……
(iv)…… अवतारः एव ।

उत्तरम् – (i) गानं, (ii) पवित्रं, (iii) अपूर्व:, (iv) सरस्वत्यः ।

(ख) ‘भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव मञ्जूषाः – आलिंङ्गनं, कुशलप्रश्नस्य, प्रणम्य, कुशलं ।

अन्वयः- कुशलवौ रामम् उपसृत्य (i) च तस्य (ii) पृच्छतः । तदा राम कथयति यत् किं स: ……(iii)….. पात्रम् एव यतः रामः तु स्वपुत्रौ (iv) कर्तुम् वाञ्छति ।

उत्तरम् – (i) प्रणम्य, (ii) कुशलं, (iii) कुशलप्रश्नस्य, (iv) आलिङ्गनम्।

Be the first to comment

Leave a Reply

Your email address will not be published.


*