Pariksha Adhyayan Physics Class 9th अध्याय 5 रचना प्रयोग Sanskrit परीक्षा अध्ययन संस्कृत

अध्याय 5
रचना प्रयोग

अध्याय 5 रचना प्रयोग
अध्याय 5
रचना प्रयोग      

(अवकाश के लिए प्रार्थना-पत्र)
सवायाम
राजकीय उच्चतर माध्यमिक विद्यालय
भोपालनगरम, मध्यप्रदेशाः
विशयः-अवकाशार्ट प्रार्थनापत्रम्

महोदया
सशिनाया निवेदनम् अस्ति यद अहम् अद्य सहसा ज्यारपीडितः अस्मि । अत: विद्यालायाम् अागन्तुम् अस्मार्थ : ऑम्। कृपया मम सञ्चदिइसाना (दादिनाङ्कत:- चातुर्दाशदिनाङ्कपर्यन्ताम् ) आचामा स्याब्रुङन् ।

दिनाङ्कः:09105/220….

२.शुल्कमुक्या प्रार्थानापत्रम्
(शुल्क मुक्ति के लिए प्रार्थना-पान)

सेवायाम्
श्रीमन्त प्राचार्शमाहोदयाः
कार्यान्नदो सामान्य- लिपिको स्ति। धनाभावात् स: विद्यालदाणुल्क दातुम् समाद, नामि। अतः भवाना मह
शुल्कमुक्ति स्वीकुद्धन्तु द्वांत प्राइट।
दिनाङ्क-15/07/20…….

३. छात्रवृत्ति-निमित्तम् आवेदनपत्रम्
(छात्रवृत्ति के लिए आवेदन-पत्र)
प्रतिष्ठायाम्ं
भाननीयाः प्रधानाचार्यमहोदया:
शासकीय उच्चतर माध्यमिक विद्यालयः,
भिण्डनगरम्, मध्यप्रदेश:
विषय-छात्रवृत्ति-निमित्तम् आवेदनपत्रम्

महोदया
सविनय निवेदयामि यत् मम जनकस्य आर्थिकी स्थितिः सम्पक नास्ति । सः मम शिक्षा प्रतिमास शुल्क
दातुम् असमर्थः अस्ति। अतः श्रीमन्त: मह्यं छात्रवृत्ति दापयन्तु इति प्रार्थये।
दिनाङ्क : 04/07/20…..
भवतां कृपाकांक्षी
कक्षा-नवमी ‘स’ वर्ग:

४. पुस्तकानि प्रेषयितुं प्रकाशकं प्रति पत्रम्
(पुस्तकें भेजने के लिए प्रकाशक को पत्र)

सेवयमा
श्रीमन्त: व्यवस्थापकमहोदया:
शिवलाल अग्रवाल एण्ड कम्पनी
इन्दौरनगरम् मध्यप्रदेश:

महोदया।
भवत्संस्थानतः प्रकाशिता “शिवलाल हाईस्कूल संस्कृत दिग्दर्शिका” मया दृष्टा। एतत्पुस्तक सर्वविध-छात्रोपयोगी वर्तते इति मे मतम् । कृपया पुस्तकस्य एकां प्रति वी. पी. पी. द्वारा अधोलिखितस्थाने शीघ्र प्रेषयन्तु भवन्तः।

दिनाङ्क 20/06/20…..
भवदीयः
राजेश:
मण्डीमार्गः,सीहोरमण्डल,
मध्यप्रदेशः

५. स्वभगिन्याः विवाहे आमन्त्रयितुं स्वमित्रं प्रति पत्रम्
(अपनी बहन के विवाह में आमन्त्रित करने के लिए अपने मित्र को पत्र)

168, महावीरनगरम्
ग्वालियरः
दिनाङ्क: 25/09/20-
प्रिय मित्र आर्यन,
सप्रेम नमः।
इदं ज्ञात्वा प्रसन्नो भविष्यसि यत् भगवत्कृपया मम भगिन्या:संवृद्धया विवाहः अस्य मासस्य विशतितम्या
गरिकायां भविष्यति। अहं त्वां सादरम् आमन्त्रयामि। अत: भवान् सपरिवारः समागत्य विवाहोत्सवे भाग

कार्यक्रमः
20-10-20….
सोमवासरे
सायम् सप्तवादने वरयात्रायाः
स्वागतम् प्रीतिभोज च
प्रातः पञ्चवादने संवृद्ध्याः पतिगृहगमनम्।
21-10-20…..
मङ्गलवासरे
भवदीय: मित्रम्
सार्थक:

६. पितरं प्रति परीक्षायाः परिणामसूचकं पत्रम्
(पिता को परीक्षा का परिणामसूचक पत्र)
केन्द्रियः छात्रावास:
राजकीय उच्चतर माध्यमिक विद्यालयः
भोपालनगरम्, मध्यप्रदेशः
दिनांक : 30/06/20…..|
पूज्याः पितृमहोदया:
सादरं प्रणामाः।
अहम् अत्र सम्यक् निवसामि। मम परीक्षाफलम् अद्य प्रकाशितम्। नवमकक्षायाम् अहं प्रथमश्रेण्याम उत्तीर्णः अभवम्। सर्वेषु छात्रेषु मम प्रथमं स्थानम् आगतम्। इदानीं दशमकक्षायां प्रवेशार्थं पुस्तकक्रयार्थं च पञ्चसहस्ररुप्यकाणां महती आवश्यकता अस्ति । अत: रुप्यकाणि शीघ्रं प्रेषयन्तु भवन्तः। गृहे मातुः स्वास्थ्यं कथम्
अस्ति। अनुजस्य महेशस्य अध्ययनं सम्यक् चलति वा। अहम् अग्रिममासस्य अवकाशे गृहम् आगमिष्यामि।
भवदीय: आज्ञाकारी पुत्रः
धर्मेन्द्र

७. मित्राय नववर्षस्य अभिनन्दनपत्रम्
(मित्र को नववर्ष का अभिनन्दन-पत्र)

ग्वालियरतः
31/12/20…..
प्रिय अथर्व।
सादरं नमः।
नववर्षोंपलक्ष्य मम शुभकामनाः स्वीकृर्वन्तु । अयं नूतनः वर्षः भवतां सर्वेषां कृते महान् सुखसमृद्धि-स्वास्थ्यप्रदः स्यात् इति पुन: पुन: ईश्वरं प्रार्थये। मन्ये कुशलिन: सर्वे भवन्तः।
भावत्क:
पार्थः
८. मित्रं प्रति शुभकामनापत्रम्
(मित्र को शुभकामना पत्र)
दिनांङ्क: 20/07/20..
प्रियवर्या: राजेशमहोदया:।
जयतु संस्कृतम्
आशा अस्ति भवन्त: सानन्दा: सकुशलाः सन्ति। हर्षस्य विषयः यत् भवान् द्वादश कक्षाया प्रथम
स्थानम् प्राप्तवान्। अस्माकं परिवार: भवतां सेवायां सप्रेम शुभकामना प्रेषयति, कामयते च भवतः उत्तरोत्ता समुन्नतिम्।
धन्यवाद:
भवदीय: मित्रम्
संजयः
२. योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्वं वर्णयन् एकं पत्रं लिखत। पोपालम्

प्रिये भगिनि कल्पने ।
सस्नेह नमो नमः।
कुशली कुशलं कामये। इदं विज्ञाय मम चेत: अतीव प्रसन्नताम् अनुभवति यद् भवती योगदिवसोपलक्ष्ये
राजधान्याम् आयोजिते विशेष कार्यक्रमे भारतशासनस्य प्रधान मन्त्रिणा सह योगासनानि करिष्यति।
योगा:
स्वास्थ्यस्य रक्षायाः सरलतमाः उपायाः सन्ति। सम्पूर्ण विश्वं भारतीयस्य योगज्ञानस्य शिक्षणाय उत्सुक: दृश्यते।
विश्वराष्ट्रसंघः (UN.D.) जून मासस्य एकविंशतितारिका योग-दिवसः’ इति रूपेण घोषितवान्।
भगिनि ! योगासनानि रक्तचाप, हृदयरोग, अति स्थूलतां, मधुमेहम् इत्यादिरोगनिवारणे
उपयोगीनि । त्वमपि प्रतिदिनम् अभ्यासं करोषि, अत: मन्ये तव स्वास्थ्यं सुदृढम् अस्ति एव । एवमेव उत्तरोत्तरम्
उन्नति कुरु इति मे शुभकामना।

तव अग्रजः
आनन्द:
C/२०४, आनन्दलोकः
भोपालम्
१०. भवान् अविनाशः शैक्षिकभ्रमणाय अनुमतिं व्ययार्थ धनं प्रार्थयितुं च पितरं प्रति मञ्जूषायाः सहायतया पत्रं लिखतु।

छात्रावासतः
दिनांङ्क: २१-०९-२०…..
पूज्यपितृचरणासः,
प्रणतीनां शतम्।
अत्र अहं कुशल: 1 स्वाध्याये व्यापृतः अस्मि। आशासे 2 भवान् अपि मात्रा सह आनन्देन निवसति।
मम 3 प्रथमसत्रीया परीक्षा सम्पन्ना। परीक्षानन्तरं शिक्षकैः सह छात्राणां 4 शैक्षिकभ्रमणस्य योजना अस्ति । यदि
भवत: 5 अनुमतिः स्यात् तर्हि अहमपि तैः सह 6 गन्तुम् इच्छमि। सर्वैः एव गन्तुकामैः 7 पञ्चशतरुप्यकाणि
देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरुप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थ 8 प्रेषयन्तु भवन्तः।कृपया 9 शीघ्रातिशीघ्र स्वमन्तव्यं प्रकटयन् पत्रं लिखतु । भवत: अनुमत्याः 10 प्रतीक्षायां भवतः पुत्रः
अविनाश:

११.’ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत
ग्वालियरतः
दिनाङ्क: १८-०१-२०…..
सम्मान्या: मातुलचरणाः,
सादरं प्रणमामि।
भवतः पत्रम् प्राप्तम् । पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि। परिवारेण सह भवताम् अत्र आगमनम्
चिरेण भविष्यति इति समाचारेण विशेष प्रसन्नता जाता। अद्यैव अहम् ई. मनी माध्यमेन मार्गव्ययं प्रेषयामि।
सद्यः एव नूतनतथा भारतसर्वकारेण प्रवर्तितः एषः ई. माध्यमः अतीव सरलः। भवान् स्व-
-कोषागारात
सर्वकारस्य आदेशेन सर्वे विभागाः एतत् धनं स्वीकुर्वन्ति।
एटीएम कार्ड इति गृहीत्वा रेलस्थानकं गच्छतु। तत्र एक कूटसङ्कतं प्रदाय भवान् धन प्राप्तुं शक्नोति।
ई-मनी माध्यमस्य अन्येऽपि लाभाः सन्ति । यथा-चौरस्य भयं न भवति, यत्र-कुत्रापि प्रेषणं सरल भवति
कृपया चिटिकांनिर्मीय आगमनतिथि ज्ञापयतु। अहम् उत्सुकतया भवत: पत्रस्य प्रतीक्षा करोमि।
मातुलान्याः चरणयो: मे प्रणामाः निवेदनीयाः।
भवत: भागिनेय-
१२. अतिविश्वासात् हानिः इत्यधिकृत्य मित्राय मञ्जूषायाः सहायताया पत्रं लिखत। अस्तु, पृष्टम्, कारणम्, परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः, सर्वम्।
परीक्षाभवनतः
दिनांक: १२-०१-२०..
प्रिय मित्र!
नमोनमः।
अत्र कुशलं तत्र अस्तु। भवता पृष्टम् यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति ?
प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः आशानुकूल: न अस्ति। अस्य कारणम् अपि मया ज्ञातम्, मम स्वोपरि
अतिविश्वासः एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् ईदृशः स्वोपरि विश्वास: मानवाय विनाशकारी
भवति। अस्य दुष्परिणाम: मया तु सोढः परं कोऽपि अन्यः अस्य पात्रं न भवेत् । इति कृत्वा कथयामि। कदापि
स्वोपरि अतिविश्वासः न करणीयः। शेषं सर्वम् कुशलम्। सर्वेभ्य: मम प्रणामाः।भवतः मित्रम् मनोजः
अपठित-अवबोधन-प्रकरण(१) शरीरं धर्मस्य प्रथमं साधनम् अस्ति-‘शरीरमाद्यं खलु धर्मसाधनम्’। शरीरस्य आरोग्यं व्यायामेनसिध्यति। य: व्यायाम करोति तस्य प्राणशक्तेः आपदः स्वयमेव दूरं गच्छन्ति । व्यायामेन शरीरे शुद्धरक्तसञ्चारःभवति। इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति। जठराग्निः दीप्तः भवति। परिवृद्धम् उदरं सङ्कोचं गच्छति।मस्तिष्कम् उर्वरं भवति। अस्मिन् लोके जनै: वयोऽनुसारं कोऽपि व्यायामः अवश्यं करणीयः। विद्यार्थिजीवने तुव्यायामस्य विशेषः महत्वः अस्ति। व्यायामेन अपि विद्यार्थीनां भविष्यनिर्माणं भवति ।
उपरिलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

I. एकपदेन उत्तरत-
(i) शरीरं कस्य प्रथमं साधनम् ?
(ii) मस्तिष्कम् किं भवति ?
II. पूर्णवाक्येन उत्तरत-
(i) कानि सुस्थानि स्वस्थानि च भवन्ति ?
III. यथानिर्देशम् उत्तरत-
(i) ‘गच्छन्ति’ इति क्रियायाः कर्तृपदम् अनुच्छेदात् चित्वा लिखत ।
(ii) अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तर-I. (i) धर्मस्य।
(ii) उर्वरं।
II. (i) इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति ।
III. (i) आपदः।
(ii) व्यायामस्य महत्त्वम्।

(२) ‘दहेज’ अथवा ‘दायज’ इति शब्दः समाजस्य एक- कलङ्कः अस्ति। विवाहः जीवनस्य एकः
अमूल्यः निधिरस्ति। विवाहस्य जीवनेन सह अभिन्न: सम्बन्धः अस्ति। दहेजस्य कारणेन निर्धनानां कन्यका:
बहुकालम् अविवाहिताः भवन्ति । पुरा इयं प्रथा अस्माकं देशे जनसामान्ये प्रचलिता नासीत् । मध्यकाले सामन्तयुगे
राजानः स्वकन्याभ्यः विवाहेषु अपारधनराशिं सुखसाधनानि च दातुं प्रारभन्त। अद्य तु इयं प्रथाऽस्माकं समाजे
इतपरम्परा विद्यते। दहेजस्य ब्रह्मराक्षसः स्वबाहुपाशे जनसाधारणं संनिगृह्य अट्टहासं करोति। एकतः पिता
स्वकन्यां महादानमिव वराय यच्छति अपरत: पुन: रूप्यकाणि अपि प्रददाति । किमर्थं एतावान् महाराशि: शुल्कवा कन्यायाः पित्रा वरपित्रे दीयेत ? अयमेव विचारणीयः प्रश्नः।

उपरिलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
I. एकपदेन उत्तरत-
(i) ‘दहेज’ अथवा ‘दायज’ इति शब्द: कस्य कलङ्कः अस्ति
(ii) विवाहस्य केन सह अभिन्नः सम्बन्धः अस्ति ?
(iii) कदा इयं प्रथा अस्माकं देशे जनसामान्ये प्रचलिता न आसीत् ?
(iv) जीवनस्य अमूल निधिः कः?
II. पूर्णवाक्येन उत्तरत-
(i) दहेजस्य ब्रह्मराक्षस: किं कृत्वा अट्टहासं करोति ?
(ii) केन कारणेन निर्धनानां कन्यका: बहुकालम् अविवाहिताः भवन्ति ?
III. यथानिर्देशम् उत्तरत-
(i) ‘भिन्नः’ इति पदस्य विपरीतार्थकपदम् अनुच्छेदात् चित्वा लिखत।
(ii) ‘तुमुन्’ प्रत्ययान्तम् एकं पदम् अनुच्छेदात् चित्वा लिखत।
(iii) अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तर-1. (i) समाजस्य। (ii) जीवनेन।
(iii) पुरा।
(iv) विवाहः।
II. (i) दहेजस्य ब्रह्मराक्षस: स्वबाहुपाशे जनसाधारणं संनिगृह्यं अट्टहासं करोति।
(ii) दहेजस्य कारणेन निर्धनानां कन्यकाः बहुकालम् अविवाहिताः भवन्ति।
(ii) दातुम्। (iii) दहेजप्रथा।

(३) गोदावरीतीरे विशाल: शाल्मतीतरुः आसीत् । तत्र पक्षिण: निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद्
व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्चा। प्रात:काले चित्रग्रीवनामा कपोतराजः
सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत् । ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह-“कुतोऽत्र
निर्जने वने तण्डुलकणानां सम्भवः। भद्रमिदं न पश्यामि । संभवतः कोऽपि व्याधः अत्र भवेत् । सर्वथा अविचारितं
कर्म न कर्तव्यम्।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुण: कपोत: सदर्पमाह-आः। किमेवमुच्यते।
वृद्धानां वचनं ग्राह्यमापत्काले झुपस्थिते।
सर्वश्रेवं विचारेण भोजनेऽप्यप्रवर्तनम्।।
एतदाकर्ण्य सर्वे कपोताः तत्र उपविष्टाः जाले च निबद्धाः अभवन् । यतो हि-बहुश्रुता अपि लोभमोहिताः
क्लिश्यन्ते।

1. एकपदेन उत्तरत-
(ख) विसाला शाल्मलीत कुमासीत् ।
(ग) व्याधः कान् विकीर्य प्रानो भूत्वा स्थितः ।
(घ) सर्वथा कीदृशं कर्म न कर्तव्यम् ।
।। पूर्णवाक्येन उत्तरत-
(क) कपोतराजः कान् प्रत्याह ।
उत्तर-कपोतराज तडफलतुयान कपोतान् प्रत्यार।।
(a) के कदा क्लिश्यन्ते ।
उत्तर-वधुत्ता अपि लोभमोहिता क्लिश्यते।
III. भाषिककार्यम्-
(क) विशालः शाल्मलीतरुः आसीत् । अत्र विशेषणपदं किम्
(ख) ‘तरुणः कपोतः सदर्पम् आज’ इति वाको क्रियापद चित्वा लिखत-
उत्तर-आहा
(क) ‘तत्र रानी पक्षिणः निवसन्ति स्म’, इति वाक्ये कपद चित्वा लिखत-
उत्तर-पक्षिण।
(1) ‘पद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ।
उत्तर-तरुणः।
IV. उपरोक्तागांशस्य उचितं शीर्थक दीयताम्।
उत्तर-लोभस्य परिणामः।

(४) समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिक महत्वपूर्ण। मूल्यवान् च वर्तते । अन्यानि वस्तूनि
विनष्टानि पुनरपि ल शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते।
जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति-व्यर्थयापनेन अकार्यकरणेन च। अनेके जना। कार्यसम्पादने
समर्थाः अपि निरर्थक समयं गापयन्ति । इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे-गृहे अन्ति। ते तु स्वाचिन च पराग
किञ्चित् कार्य कुर्वन्ति । न धर्मम् आचरित, न धनम् उपार्जयन्ति, तेषां जन्म निरर्थकां भवति। भूमिरपि एतादृशाना
निष्क्रयाणां पारं वो नेच्छति। ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कथित् तेभ्यः आत्रयमेव दातुमिच्छति ।
ते यत्र-यत्र गच्छन्ति ततः एव बहिष्क्रियते। पितरौ अपि एतादृशान् तनपान न अभिनन्दतः।
अत: अस्माभिः आलस्यं विहाय सर्वदेव समयस्य सदुपयोगः कर्तव्यः।
I, एकपदेन उत्तरत-
(क) पितरौ एतादृशान् कान् नाभिनन्दतः ।
तनवान्।
(ख) क: विनष्ट, परावर्तयितुं न शक्यते ।
(ग) का निष्क्रियाणां भार बोलु नेच्छति ?
भूमिः।
(घ) किं विहाय समयस्य सदुपयोगः कर्तव्यः ।
आलायम्
1. पूर्णवाक्येन उत्तरत-
(क) केषां जन्म निरर्थक भवति?
उत्तर-चे जनाः निरर्थक समय थापयन्ति, इतस्ततः भ्रमन्ति, किमपि कार्य न कुर्वन्ति, न धर्म
आचरन्ति, न धनम् उपार्जयन्ति, तेषां जन्म निरर्थक भवति।
() अन्येषां वस्तूनामपेक्षया समयः किमर्थमधिक महत्वपूर्ण मूल्यवान् च?
परावर्तयितुं शक्यते।
उत्तर-अन्यानि वस्तूनि विनष्टानि पुनरपि लव् शक्यन्ते परं समयो विनष्टी न केनापि उपायेन पुनः
(क) ‘याथान् कालः निरर्थकः गतः सः
लिखता
झालि शाक्ये अख्यायपाद किम् इति चित्ता
1.(ख) ‘सदुपयोगः’ इत्यस्य सदस्य किं विलोमपदं गाणे प्रयुक्तम् ?
उत्तर-दुरुपयोगः।
(ग) ‘अनेके जनाः’ इत्यत्र विशेष्यपदं किम् ?
उत्तर-जनाः।
(घ) पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम् ।
उत्तर-तनयान्।
IV. उपरोक्तगद्यांशस्य उचितं शीर्षक दीयताम्।
उत्तर-समयस्य महत्त्वम्।

(५) जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवसः च आसीत् । तस्य पुत्र: धनेश: विद्वान विभक्तश्चासोत् ।
सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। अजया च सं सेवते।
धनेश: सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। चित्रो सेवायाम् अध्ययने चैव सस्य समयः
गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नी चास्ताम् । एतत्सर्व दृष्ट्वा एकदा मणेन्द्र नाथ शिष्यः
धनेशमपृच्छत्-हे धनेश ! कि जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्य करिष्यसि । त्वं जीवनस्य किम् उदेश्यम्
मन्यसे ? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्- भो: मित्र! कि त्वं चित्रो सेवया एवं विज्ञायम्’ इति सूत्र
श्रुत्तवान् । अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि।
कालक्रमेण धनेश: लोकविश्रुत: विद्वान अभवत् ।
एकपदेन उत्तरत-
(क) धनेशः कयोः सेवायां समयं यापयति स्म?
चित्रो।
(ख) क: विद्वान् पितृभक्तश्चासीत् ।
(ग) कः धनेशं जोवनस्य अभिप्रायम् अपृच्छत् ?
(घ) आचार्यस्य नाम किम् आसीत् ?
II. पूर्णवाक्येन उत्तरत-
(क) धनेशस्य समयः कथं गच्छति स्म?
उत्तर-धनेशस्य समयः पित्रो: सेवायाम् अध्ययने चैव गच्छति स्म।
(ख) नगेन्द्रस्य प्रश्नो निशम्य धनेश: साश्चर्यम् किम् उदतरत् ?
उत्तर-नगेन्द्रस्य प्रश्नौ निशम्य धनेश साश्चर्यम् उदतरत-‘भो भित्र! कि त्वं ‘पित्रो सेवया एवं
विज्ञानम्’ इति सूत्रं त श्रुतवान्। अहं तयोः सेवया एवं आत्यानं गौरवान्वितम् अनुभवामि।” इति।
II. यचानिर्देशम् उत्तरत-
(क) ‘तस्य पुत्रः धनेशः’ इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उत्तर-जयदेवाय।
(ख) ‘श्रुत्वा’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम् ?
उत्तर-निशम्य।
(ग) ‘पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम्’ अत्र क्रियापदं चित्वा लिखत।
उत्तर-आस्ताम्।
(५) ‘मातुः’ इति पदस्य किं विलोमपदं यद्याशे प्रयुक्तम् ?
उत्तर-पितुः।
IV. उपरोक्तगद्यांशस्य उचितं शीर्षक दीयताम्।
उत्तर-पित्रोः सेवाया एव विज्ञानम।

(६) एकः काश्तहार : काष्ठान्यानेतु वनमगच्छत् । तत्र सहसैव वृक्षध्वनि श्रुत्वा तिष्ठति। वृक्षः समीपस्थं
कर्तित वृक्ष दृष्ट्वा रुदन्निव वदति स्म, वः, एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य
वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासा,
आपणम्।
वायोः।
शरीरे खणान् दृष्ट्वातीव दुःखितोऽहम्। काष्ठानि नीत्वा सः तु आपणं गतवान् परं न कोऽप्यस्त्यत्र योऽस्य
बणानामुपचारं करोतु । किमर्थ विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रयणाय एवास्ति अपितु
व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति । काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभ:
जायते परभनेन चिरकालपर्यन्तं विविधाः प्राणिनः निराश्रिताः भवन्ति। फलौषधीनां प्राप्तिरपि दुर्लभा भवति।
एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्वमपि विलुप्तं भविष्यति। इदं सर्व
खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्।
एकपदेन उत्तरत-
(क) काष्ठहारः किं श्रुत्वा तिष्ठति ?
वृक्षध्वनिम्।
(ख) वृक्षस्य वार्ता श्रुत्वा काष्ठहारः कीदृशः अभवत् ?
खिन्नमनः।
(ग) काष्ठहार: काष्ठानि नीत्वा कुत्र गतवान् ?
(घ) वृक्षाः कस्य शुद्धीकरणाय भवन्ति ?
II. पूर्णवाक्येन उत्तरत-
(क) वृक्षः किमर्थः दुःखितः आसीत् ?
उत्तर-वृक्षः कर्तितस्य वृक्षस्य शरीरे ब्रणान् दृष्ट्वा दुःखितः आसीत् ।
(ख) वृक्षाणां कर्तनेन केषां महत्त्वं विलुप्तं भविष्यति ?
उत्तर-वृक्षाणां कर्तनेन वसन्तादीनाम् ऋतूनां महत्वं विलुप्तं भविष्यति।
I. यथानिर्देशम् उत्तरत-
(क) “वृक्षः समीपस्थं वृक्षं दृष्ट्वा रुदन्निव वदति”-अस्मिन् वाक्ये किं विशेषणपदम् ?
उत्तर-समीपस्थं।
(ख) ‘आश्रिताः’ इति पदस्य कृते किं विलोमपदम् अनुच्छेदे प्रयुक्तम् ?
उत्तर-निराश्रिताः।
(ग) ‘विलोक्य’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम् ?
उत्तर-दृष्ट्वा।
(घ) ‘ह्यः एकः काष्ठहार: मम मित्रस्य शरीरमच्छिनत्’-अत्र किम् अव्ययपदम्।
उत्तर-ह्यः।
IV. उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर-वृक्षस्य वेदना।

३.निबन्ध-लेखन-प्रकरण
१. विद्या
विद्या मानवानां महत् धनमस्ति। अन्यानि धनानि श्रीयमाणानि भवन्ति परन्तु विद्या धनं अक्षयं भवति ।
विद्याधनं व्ययेकृते वृद्धिमायाति परन्तु संचये कृते क्षयमायाति । अतः विद्या अपूर्व धनमस्ति। इदम् धनं चौरः
हत्तुं न शक्नोति भ्राता विभजयितुं न समर्थोऽस्ति । विद्या विनयं अपि ददाति। विद्यावान् पुरुषः सर्वत्र उच्चस्थान
प्राप्नोति। सः राजोऽपि गुरुतरः अस्ति। राजा केवलं स्वदेशे पूज्येयते परन्तु विद्वान् सर्वत्र पूज्यते। विद्या अज्ञानस्य
तिमिरं दूरीकरोति ज्ञानस्य प्रकाशं प्रसारयति च।
विद्या एव जगति मनुष्यस्य उन्नतिं करोति। विद्या एव कीर्ति धनं च ददाति। विद्या वस्तुतः कल्पलसा
इव विद्यते। विदेशगमने विद्या परमसहायिका भवति। यस्य समीपे विद्या नास्ति सः नेत्रयुक्तः अपि अन्ध: एव ।
विद्या माता इव रक्षति पिता इव हिते नियुङ्क्ते । विद्यया विनयो जायते। विनयेन योग्यता भवति, योग्यतया धनं,
धन दान, दानेन पुण्यं, पुण्येन धर्म भवति। उक्तं च-
विद्या ददाति विनयं विनयाधाति पात्रताम्।
पात्रत्वाद् धनमाप्नोति धनाद्धर्म ततः सुखम् ॥

२. संस्कृतभाषायाः महत्त्वम्
संस्कृत-भाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति । प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषया
एवं व्यवहारं कुर्वन्ति स्म। भारतवर्षे आदिकालात् एव व्यवहारे संस्कृतभाषायाः प्रयोगो भवति स्म। कालान्तरे
विविधाः प्रान्तीया: भाषा: प्रचलिताः अभवन्, किन्तु संस्कृतस्य महत्वम् अद्यापि अक्षुण्णं वर्तते । सर्वे प्राचीन ग्रन
चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकताया: आधारः अस्ति। संस्कृतं सर्वत्र
देशे समानरूपेणं आद्रियते । संस्कृतभाषायाः यत्स्वरूपम् अद्य प्राप्यते, तदेव अद्यत: सहस्त्रवर्षपूर्वम् अपि आसीत् ।
लोककल्याणार्थम् संस्कृते बहवः आदर्शाः प्रस्तुताः सन्ति, यथा-‘सर्वेभवन्तु सुखिनः’, ‘वसुधैव कुटुम्बकम्’,
‘तेन त्यक्तेन भुञ्जीथा: मा गृधः कस्यस्विद्धनम्’ इत्यादयः। संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिकं अस्ति।
अस्य व्याकरणं पूर्णत: तर्कसम्मतं सुनिश्चितं च अस्ति।
आचार्य-दण्डिना सम्यगेवोक्तम्-
“भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।”

३. भारतदेशः
भारतवर्ष : अस्माकं देशः अस्ति। अयं अस्माकं जन्म-भूमिः। अयं “आर्यावर्तः”, “भारतवर्षः”,
“हिन्दुस्तान”, “इण्डिया” इति चतुर्भिः नामानि प्रसिद्धम्। अस्य भूमिः विविधरलानां जननी अस्ति। अस्य
प्राकृतिकी शोभा अनुपमा अस्ति। हिमालयः अस्य प्रहरी अस्ति । एषः उत्तरे मुकुटमणिः इव शोभते । सागरः
अस्य चरणी प्रक्षालयति । भारतवर्ष: अखिलविश्वस्य गुरुरस्ति। अनेकाः पवित्रतमा: नद्यः अत्र वहन्ति । गङ्गा,
गोदावरी, सरस्वती, यमुना प्रभृतयः नद्यः अस्य शोभां वर्द्धयन्ति । अयं देश: सर्वासां विद्यानां केन्द्रम् अस्ति। अयं
अनेकप्रदेशेषु विभक्तः। अत्र विविधधर्मावलम्बिनः सम्प्रदायिनः जनाः निवसन्ति। अस्य संस्कृतिधर्मपरम्परा च
श्रेष्ठा अस्ति । अयं भू-स्वर्ग: अपि वर्तते। ईश्वरस्य अवतारा: अस्मिन् देशे सजाताः। वयं स्वदेशोपरि गर्वान्विताः
स्म। भारतस्य विषये केनापि सत्यमेव उक्तम्-
गायन्ति देवाः किल गीतकानिधन्यास्तु ते भारतभूमिभागे।स्वर्गापवर्गास्पदहेतुभूते
भवन्ति भूयः पुरुषाः सुरत्वात् ॥

४. अस्माकं विद्यालयः
अथवा
मम पाठशाला
अस्माकं विद्यालयः नगरस्य मध्ये अस्ति। एषः एक: आदर्श विद्यालयः अस्ति। अहं बसयानेन तत्र
गच्छामि। विद्यालयं गत्वा सर्वे बालिका शिक्षकान् प्रणमन्ति। ततः प्रार्थनां कृत्वा पाठं पठन्ति। मध्याह्नकाले
अस्माकं भोजनावकाशः भवति । तदा सर्वे छात्रा: मिलित्वा अल्पाहारं कुर्वन्ति। ततः पुनः सर्वे अध्ययनं कुर्वन्ति ।
अस्माकं विद्यालये विद्याध्ययनस्य वातावरणं विद्यते । अस्य भवनं सुन्दरम् अस्ति। भवनं परितः एक रमणीयम्
उद्यानम् अस्ति।
अस्माकं विद्यालये षष्टिः अध्यापकाः द्विसहस्र: च छात्राः सन्ति। सर्वे अध्यापका: स्व-स्व विषयेषु

विद्वांसः सन्ति। तेजावान् मनसा ध्यानेन च पाठयन्ति। अस्य प्रधानाचार्य: अतीव सुयोग्य अनुशामा
विद्वान् च अस्ति। जत्राः प्रश्वानाचार्यस्य अध्यापकानां च सम्मानं कुर्वन्ति।
अरमाक विद्यालयः क्रीडाक्षेत्र अपि अग्रगण्यः अस्ति। अत्र एक रमणीयम् उद्यानम्, एक: तहाम:
महती विज्ञान प्रयोगशाला, एक जलपानगृहं, एक: पुस्तकालयः, एक: वाचनालयः च अस्ति।
एवम् अस्माकं विद्यालयः सर्वगुणोपेतः विद्यामन्दिर नूनम्। अस्माकम् एतद् कत्तव्य यद्वयम्
कीर्ति सर्वासु दिक्षु विस्तारयेम।

५. परोपकारः
परेषां उपकार; परोपकारः कथ्यते । यत्कार्य निःस्वार्थभावनया क्रियते तत् एव परोपकार । यांची
द्विविधाः मनुष्याः सन्ति। तेषु केचन् परोपकारिणः सन्ति तु केचन स्वार्थिनः सन्ति । परोपकारिणः सह
भवन्ति। तेषां सम्पूर्ण-जीवनं परहितार्थ समर्पितं भवति। अस्मिन् संसारे न केवल मनुष्यः अपितु प्रकृतिका
परोपकारे संलग्ना दृश्यते । वृक्षाः परहिताय स्व फलानि छायां च यन्ति । नद्यः परेषां पिपासा सानावित
अनवरतं प्रवहन्ति । मेघाः जलं वर्षिया संसार हरितं कुर्वन्ति। प्रकृति निरन्तर पर-कल्याणरता वर्तहै।
इयं प्रत्युपकार कदापि न वाभाति । प्रकृतेः बदराः परोपकारिण: स्वशरीरपि घरोपकार चैव मन्यते । अपमान
देशे दधीचिः, शिवि: आदयः अनेक महापुरुषाः स्व शरीरं दत्वा अधि परोपकार अकुर्वन् । अतः वाया
परोपकारिणः भवेम। कथितम् अपि-
दिशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम् ।

६. सदाचारः
(आचारः परमो धर्म आचारस्य महल्या
अस्माकं भारतीया संस्कृतिः आचार-प्रधाना अस्ति। आचार : दिविध भावाति-दुराचार सदाचार
आचार: सदाचारः इत्युच्यते । सज्जनाः विद्वांसो च गया आचरमितीय आचरण सदाचारी भवति। सम्बर
सकीयानि इन्द्रियाणि वशे कृत्वा सर्वः सह शिष्टतापूर्वक व्यवहारं कुर्वन्ति। ते सत्यं वदान्ति, मातु:पितु गुरुजलन
द्वानां ज्योतानां च आदरं कुर्वन्ति, तेषाम् आज्ञां पातयन्ति, सत्कर्मणि प्रनता पन्ति।
जनस्य समाजस्य राष्ट्रस्य च उन्नती सदाचारस्य महती आवश्यकता नाही। सदाचारम्वाध्यायो
बाल्यकालादेव भवति । सदाचारेण बुद्धिः वति, नरः पार्मिकः, शिष्टो, विसीलो. बुद्धिमान् पनि।
सदाचारस्यैव महत्त्वं दृश्यते। ये सदाचारिणः भवन्ति, ते एव सर्वत्र आदरं लगते। पस्मिन् देश का सदाचारियों
भवन्ति तस्यैव सर्वतः उनतिर्धवति। अतएव महर्षिभिः “आचारः परयो धर्म ” इत्युच्यते। सावारीमा
परदारेषु मातृवत् परधनेषु लोष्ठात्, सर्वभूतेषु च आत्मवत् पश्यति। सदाचारीजनस्य गोलम् एव स भूषण
अस्ति।

७. सत्सङ्गतिः
ये मनसा सद् विचारयन्ति, वचसा सद् वदन्ति वपुषा च सद् आचरन्ति हे सजना: कम्यते। सलमान
सङ्गतिः सत्काङ्गतिः’ कम्यते। ये सम्बनाः साधवः पवित्र-आत्यना: सन्ति तेषां संगल्या मनुष्ण, सम्बर
शिष्टाच भवति । ये दुर्जमाः सन्ति तेचा संगत्या मनुष्यो दुर्जनी प्रवति, पटनं विनाश च प्राणोति । अनुयायी
सङ्गते: महान् प्रभावो भवति। यदीः पुरुषः सह या निवसति, तादृशः खस भवति।
तथा चोक्तम्-
“संसर्गजा दोषणुणाः भवन्ति
सज्जनानां संगत्या मनुष्य उन्नति प्राप्नोति । तस्य विद्या कीर्तिश्च वति । सङ्गत्याः प्रबल: प्रथा
बालकस्य कोगलं शरीरम् अपरिपक्वं च मस्तिष्क भवति। सः पादरीः बालक सह पति कोशी
लादृशः एव जायते। अत एव विधायशोबतसुखद्धये सत्सङ्गः करणीयः।
मम गृहस्य समीपम एकम् व्यानमरिता उद्यानाय जातिमा बिलीका जनप्रतिनि-
वृक्षाः सन्ति। सर्वे वृक्षा: पबितबदमान स्थापिता मन्तिा वृक्षामा सामना विमान युगलमा
पुणणि फलानि च विकन्तिा जनाः वृक्षाणां फलानि भवति। हे प्रात झाले असा आगला
शुद्धः सुवासित समीरप्रवडत जनानाम मनांसि मीटयति। र आगल है यारा-सासीन..
समय वृशेषु स्थितानाम् पक्षिणाम् कलरवं अत्यनं आनन्दितं करोति। मातानि म मरने-
बालकानां कीडनार्थ क्रीडाक्षेत्रमपि अस्ति। उद्यानम् नगात प्रदूषण कारति तस्य सोमा कति

१. अन्
एषा मम धनु । अस्याः चत्वारः पादा है नई एवं लालच अस्ति। न मालिक
ददाति । धेनु: सरला श्रेष्ठ च भवति । अया: बला: बालीवती भनिारेबलानी यति मात)
प्राचीनकालादेव धेनु: अस्माकं पूजनीया। जना गर्नु गौमाता पिता मागत अनुमतीय
महत्वं दृश्यते। अद्यापि वयं चिनूनां सम्मान कुर्मः। येतो: गीन इनमे संत शालेय सामान।
अस्याः दुग्ध पीत्या जनः परिपुष्टः भवति। बाल्यकाले तु मनुष्य आया हु प्रति एक आश्रित मतिया
दुग्धम् अति-उपयोगी अस्ति। धेनो: दुरवेन दधि, टा, नवनीतं, पतंच मिमीयते। भारतीयकृती माल

१०. दीपावलिः (त्सा)
भारतवर्षे अनेके उत्सवाः भवन्ति । तेषु उत्सायेषु दीशवलिः एकः मुख्यः शर्मिक
दीपावलिः कार्तिकमासे कृष्णपके अमावस्यायां भवति। मनुष्या: गृहाणि मुख्य मोम मिति।
जनाः रात्री तैलैः वर्तिकाभिः च पूर्णान् दीपान् प्रत्यालयन्ति। अनदेयाः सम पूजन कुडीन.टी.
नगरं प्रकाशितं भवति। बालाः बहुप्रकारकैः स्फोटक: मनोविनोदन्तिः शावलीको निजीकिसान
आपणान् बहुविध सज्जयन्ति। विद्युडीपकानां प्रकाशः आपणेषु नितां शोभते । मानि।
प्रसारितानि भवन्ति । अयं काल; नात्युष्णो नाप्यतिशीतो भवति। तेन मोदन्दस्मिन् महोत्सवमा नाम

Be the first to comment

Leave a Reply

Your email address will not be published.


*