1. परीक्षोपयोगी गद्यांशों एवं पद्यांशों पर आधारित प्रश्नोत्तर

परीक्षोपयोगी गद्यांशों एवं पद्यांशों पर



व्याकरण भाग

रचना प्रयोग
खण्ड ‘क’ (अपठित-अवबोधनम्)
(सरल गद्यांश आधारितं कार्यम्-गद्यांशद्वयम)
१. ४०-५० शब्दपरिमितः गद्यांश: (एक सरल गद्यांश:)
(अ) एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि।
(ब) भाषिक-कार्यम्।
२. ८०-१०० शब्दपरिमितः गद्यांशः (एक सरल गद्यांशः)
(सरलकथा घटनावर्णनम् वा)
(अ) एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि।
(ब) समुचितशीर्षक प्रदानम्।
(स) व्युत्क्रमेण कथालेखनमपि ।
भाषिक कार्यम्
(१) वाक्ये क्रियापदचयनम्। (२) कर्तृक्रिया-अन्वितिः। (३) विशेषण विशेष्य-अन्वितिः।
(४) संज्ञास्थाने सर्वनाम प्रयोगः अथवा सर्वनामस्थाने संज्ञाप्रयोगः। (५) अनुच्छेदे प्रदत्तानां
पर्याय-विलोम पदचयनम्। (६) विशेषण-विशेष्य, कर्ता-क्रिया, अन्विति, पर्यायवाचिन:
विलोमशब्दाः संज्ञास्थाने, सर्वनाम-प्रयोगः।
खण्ड ‘ख’ (अनुप्रयुक्त व्याकरणम्)
(प्रस्तावित पाठ्यपुस्तकाधारितम्)
१. संकेताधारितम् अनौपचारिकपत्रम्।
२. संकेताधारितम् संवादलेखनम्।
३. चित्राधारितम् वर्णनम्।
खण्ड ‘ग’ (अनुप्रयुक्त व्याकरणम्)
(प्रस्तावित पाठ्यपुस्तकाधारितम्)
१. सन्धिकार्यम्
(अ) स्वर सन्धि-दीर्घ, गुण, वृद्धि, यण, अयादि, पूर्वरूपम्।
(ब) व्यञ्जन सन्धि-परसवर्ण, छत्व, तुक्, आगमः, अनुस्वारः वर्गीय प्रथमाक्षराणां तृतीयवर्णे
परिवर्तनम्, प्रथमवर्णस्य पञ्चमवणे परिवर्तनम्।
(स) विसर्ग सन्धि-विसर्गस्य उत्वं, रत्व, लोपः विसर्गस्थाने स, श, ष।
२. समासः (बामदेषु रामटपटाना विद्या विग्रहमदान व साम)
(0) अव्ययीभावः (अनु र समिति, यम,
कारवाणा प्रयोगः (सीदाहरण
उपलियाम) (स) गि(हस्तिोता, समाहार: एक),(च) (सात)
दन्त-शत, अनीसा, शान, शानच, नशालू या, ल्याण, न, जितना
स्त्रीप्राची-टाए, डी, डीप, गीत।
अव्ययपदानि (कथायाम् अनुब्दै संवाद वा अयाना प्रयोग)
१. घाटिका-चित्र-सहाययन अंबाना स्थान शब्देषु समयालेखन
(सामान्य, सपाद, साई पादीन)।
संख्या एकतः प्रातपर्यन्तम् वाक्यप्रयोगः
बचन-लिङ्ग-पुरष-नकार-दृष्टया संशोधनम्।
उपपद विभक्तिना प्रयोगः
तृतीया-बिना, अलम, सह, होना।
१०. प्रादयः द्वाविंशतिः उपसर्गाः ।
११. शब्दरूपाणि
१२, थातुमापाणि
धातवः। (स) परस्मैपदी-भू (भव), गम (गच्छ), दृश (पल्य), पपा (बि)।
खण्ड ‘घ
(पठित-अवबोधनम्)
१. यठिन-सामग्रीम् आभूत्य अवबोधनम् कार्यम्
(महाशः, पद्याराः, नाट्याशः)
• प्रति-अंगम् आधारितम् अवबोधनकार्यम् (एकन्देन पूर्णबन्न च प्रस्तोलाणी, विल्यानमूर्तिः)
भाषिक-कार्यम्।
(स) विशेषण विशेष्य-अन्वितिः
(द) संज्ञास्थाने सर्वनाम-प्रयोगः अथवा सर्वनाम स्थाने संजप्रयोगः
(य) अनुच्छेटे प्रदताना पर्याय-विलोम-पदवयनम्।
२. भावावबोधनम् (अंशद्वयम)
रिक्तस्थानपूर्ति द्वारा, विकल्पवयनेन, शुद्ध-अशुद्धमाध्यमेन, मृतिमाथ्यनेन च।
३. अन्वये रिक्तस्थानपूर्तिः।
४. प्रश्ननिर्माणम्।
५. क्रमरहित कथाक्रमसंबोजनम् कबापूर्ति: वा।
६. सन्दर्भशब्दानां प्रयोग: शब्दार्शमेलनम् च।
उत्तराणि केवलं संस्कृतेन लेखितव्यानि।