Pariksha Adhyayan Physics Class 9th अध्याय 3 पाठान्त एवं अन्य अभ्यास Sanskrit परीक्षा अध्ययन संस्कृत

अध्याय 3

पाठान्त एवं अन्य अभ्यास

3. पाठान्त एवं अन्य अभ्यास
3. पाठान्त एवं अन्य अभ्यास

रिक्त स्थान
१. निनादय नवीनामये वाणि!…………………
२. वसन्ते लसन्तीह …………..रसाला:।
३. कस्मिंश्चिद्…………….. एका निर्धना वृद्धा स्त्री न्यवसत्।
४. एको विचित्र: ………….समुड्डीय तस्याः समीपम् अगच्छत् ।
५. तस्मिन्नेव ग्रामे एका अपरा लुब्धा ………न्यवसत्।
६. विरम। मा स्पृश! …………एतानि
७. अहं स्वसखिभिः सह श्वः प्रात:………….. प्रति गमिष्यामि।
८. तत्र………….सेटकमितं दुग्धम् अपेक्षते।
९. अस्ति हिमवान् नाम सर्वरलभूमिः ……..।
१०. राजा सम्प्राप्तयौवनं तं……………अभिषिक्तवान्।
११. अहम् अस्मात् कल्पतरो;………….साधयामि।
१२. यत्नेन………….. संरक्षेद्।
१३. आत्मनः प्रतिकूलानि ….…..”……….न समाचरेत्।
१४, प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति ।
१५. भ्रान्तः कश्चन……………….पाठशालागमनवेलायां क्रीडितुम् अगच्छत् ।
१६. विद्यालयं गत्वा भूयः क्रुद्धस्य मुखं……….. द्रष्टुं नैव इच्छामि।
१७. ततः प्रभूति: स …………..भूत्वा महती वैदुर्षी प्रथा सम्पदं च अलभत ।
१८. आसीत् कस्मिंश्चद् ……..अधिष्ठाने नाम वणिक्पुत्रः।
१९. तस्य……….. गृहे लौहघटिता आसीत्।
२०. तव पुत्र: नदीतटात् ……………..हृतः।
२१. दिवसे मार्गभ्रान्तः ……………….यावद् यदि गृहमुपैति तदपि वरम्।
२२. नद्यां मूढोऽपि ……………सेतुं निर्मातुं प्रयतते।
२३. प्रयत्नेन किं न…………….भवति।
२४. सा तदा करुणा वाचो……………. सुदु:खिता।
२५. निवर्तय………………परदाराभिमर्शनात्।
२६. प्रकृतिः समेषां…………….. संरक्षणाय प्रयतते।
२७. धर्मो रक्षति………………।
२८. अशितस्यान्नस्य योऽणिष्ठ; …………!
२९. पीतानाम् ……………..”योऽणिष्ठः स प्राणः ।
उत्तर-१. वीणाम्, २. सरसा, ३. ग्रामे, ४. काकः, ५. वृद्धा, ६. मोदकानि, ७. काशीविश्वनाथमन्दिरं,८. त्रिशत, ९. नगेन्द्रः, १०. यौवराज्ये, ११. अभीष्टम्, १२. वृत्तम्, १३. परेषाम्, १४. जन्तवः,१५. बालः, १६. उपाध्यायस्य, १७, विद्याव्यसनी, १८. जीर्णधनो, १९. तुला, २०. श्येनेन,२१. सन्ध्यां, २२. सिकताभिः, २३. सिद्ध,२४. विलपन्ती २५. मतिं नीचां, २६. प्राणिनां, २७. रक्षितः,२८. तन्मनः,२९. अपां।

२. जोड़े बनाना

प्रश्न १. ‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषाम् उत्तराणि दत्तनि, तानि चित्वा पदानां समक्षे
लिखत-
(‘क’ स्तम्भ में शब्द ‘ख’ स्तम्भ में उनके उत्तर दिये हैं। उनको चुनकर शब्दों के सामने लिखिए-)
(1) ‘क’ स्तम्भः ‘ख’ स्तम्भः
(क)दानवीर: (१) वाणी
(ख)आस्वाद्यतोया: (२) जीमूतवाहनः
(ग) सरस्वती (३) अपतत्
(घ) दिनस्य (४) पूर्वार्द्धभिन्ना
(ङ) पपात (५) नद्यः।
उत्तर-(क)→ (२),(ख)+ (५), (ग)→ (१), (घ)→ (४),(ङ)→ (३)।

(II) (क) भ्रमराणाम् (१) मन्त्रिभिः
(ख)दिनस्य पराद्धभिन्ना (२) पक्षि श्रेष्ठः
(ग) पुष्पोद्यानम् (३) सज्जनानां मैत्री
(घ) हितैषिभिः (४) अलीनाम्
(ड) पतगसत्तमः (५) पुष्पाणाम् उद्यानम्
उत्तर-(क)→ (४), (ख)→ (३), (ग) → (५), (घ)→ (१), (ङ)→ (२)।

(iii)(क) वीचिवच्चञ्चलम् (१) कवचधारी
(ख)दिनस्य पृध्द्र्भिन्ना (२) धनम्
(ग) विद्याव्यसनी (३) शीघ्रम्
(घ) कवची (४) रसाल:
(घ) आशू (५) विद्याया: व्यसनी
उत्तर-(क) → (२), (ख)→ (४), (ग)- (५), (घ)→ (१), (ङ)→ (३)।

(IV) (क)मनः (१) आपोमयमः
(ख) पवन (२) समीर:
(ग)प्राण (३) दरिद्रः
(घ)कुल्कृमगत (४) कल्पवृक्षः
(द)गुउन्यक्त (५) अन्नमयम्
उत्तर-(क)→ (५), (ख) → (२), (ग)- (१), (घ)→(४), (ङ)→ (३)।

आम्/न लिखना

प्रश्न-शुद्धवाक्यां समक्षम् “आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत-
(शुद्ध वाक्यों के सामने “आम्-हाँ” अशुद्ध वाक्यों के सामने “नहीं” लिखिए-)
१. वसन्ते सरसा: रसाला: लसन्ति ।
२. निनादय न नवीनामये वाणि! वीणाम्।
३. एको विचित्रः काकः समुड्डीय अगच्छत्।
४. लुब्धया बालिकया लोभस्य फल न प्राप्तम्।
५. मल्लिका उज्जैनमहाकालमन्दिरं प्रति गमिष्यति।
६. एतानि मोदकानि पूजानिमित्तनि सन्ति ।
७. तत्र जीमूतकेतुः इति विद्याधरपति: वसति स्म।
८. अस्मिन् संसारे इदं सर्वं धनं वीचिवत् चञ्चलम् नास्ति।
९. वृत्तं यत्नेन संरक्षेद्।
१०. न शूयतां धर्मसर्वस्वम्।
११. ते सर्वेऽपि विद्यालयगमनाय त्वरमाणा: अभवत्।
१२. स्वादूनि भक्ष्यकवलानि ते न दास्यामि।
१३. त्वदीया तुला मूषक: भक्षिताः।
१४. वणिक् शिशुं नद्यां प्रक्षिप्य गृहमागतः।
१५. बाल्ये पितृचरणै: क्लेश्यमानोऽपि विद्या नाऽधीतवानस्मि।
१६. दिवसे मार्गभ्रान्तः सन्ध्यां यावत् यदि गृहमुपैति तदपि वरम् न ।
१७. न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ।
१८. रावणः भग्नध्या, विरथः हताश्वः हतसारथिः नासीत्।
१९. अत एव अस्माभिः प्रकृतिः रक्षणीया।
२०. धर्मो रक्षति न रक्षितः।
२१. भगवन् ! भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्।
२२. वत्स । एतत्सर्व हृदयेन अवधारय।
उत्तर-१, आम्, २. न, ३. आम्, ४, न, ५. न, ६. आम्,७. आम्,८. न, ९. आम्,१०.न, ११. आम्,
१२. न,१३. आम्,१४, न, १५. आम्, १६.न, १७. आम्,१८.न, १९. आम्, २०. न,२१. आम्,
२२. आम्।

४.कथाक्रमसंयोजनम्

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्याकुरुतः।
(ग) उमा मासान्ते उत्सवार्थ दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रत्यनं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समयै करणीयानि इति चन्दनः नन्दिन्याः प्रादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति ।
(ज) चन्दनस्य पली तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति ।
उत्तर-(घ)→ (क), (ग)→(छ)→ (ज)→ (ख)1 (ङ)→(च)।

(क) सा प्रार्थयत्-“तण्डुलान् मा भक्षय”।
(ख) त्वं शीघ्रमेव स्वगृहं गच्छ।
(ग) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्ध स्त्री न्यवसत् ।
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।
(ङ) एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्
उत्तर-(ग)→(ङ)=(क)→(घ)→(ख)।

(क) तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
(ख) अस्मात् कल्पतरो: अभीष्टं साधयामि।
(ग) अस्ति हिमवान् नाम सर्वरत्नभूमि: नगेन्द्रः।
(घ) जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
(ङ) सः जीमूतवाहन: महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।
उत्तर-(ग)-(क)→(ङ)→(ख)+(घ)।

(क) विद्यालयं गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि।
(ख) तन्द्रालु: बाल: एकाकी किमपि उद्यानं प्राविशत्।
(ग) स्वादूनि भक्ष्यकवलानि ते दास्यामि।
(घ) सः मधुकर: बालस्य आह्वानं तिरस्कृतवान्।
(ङ) भ्रान्तः कश्चन: बाल: पाठशालागमनवेलायां क्रीडितुम् अगच्छत् ।
उत्तर-(ङ)-(ख)→(क)-(घ) →(ग)।

(क) तस्य गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत् ।
(ख) त्वदीया तुला मूषक: भक्षिता।
(ग) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नामवणिक्पुत्रः।
(घ) तव पुत्रः नदीतटात् श्येनेन हृतः।
(ङ) भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला।
उत्तर-(ग) → (क)→ (ङ)→ (ख)→(घ)।

Img 1

६ भिन्न प्रकृति पद चुनना
I, अधोलिखितपदेभ्यः भिन्न प्रकृतिकं पदं चित्वा लिखत-
(नीचे लिखे शब्दों में से भिन्न प्रकृति के शब्द को चुनकर लिखो-)
(क) वक्तव्यम्, कर्तव्यम्, सर्वस्वम्, हन्तव्यम्।
उत्तर-सर्वस्वम्।
(ख) यत्नेन, वचने, प्रियवाक्यप्रदाने, मरालेन।
उत्तर-वचने।
(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम्।
उत्तर-धनवताम्।
घ) जन्तवः नद्यः, विभूतयः, परितः।
उत्तर-परितः।
(ङ) अधिरोदुम्, तन्तुम्, सेतुम्, निर्मातुम्।
उत्तर-सेतुम्।
(च) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
उत्तर-चिन्तय।
(छ) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
उत्तर-करिष्यामि।
(ज) तपोभिः, दुर्बुद्धि, सिकताभिः, कुटुम्बिभिः ।
उत्तर-दुर्बुद्धिः।
(II) तत्पदं रेखाङ्कितं कुरुत यत्र-
(उस शब्द को रेखांकित करो जहाँ-)
(क) ल्यप् प्रत्यय: नास्ति।
उत्तर-विहस्य, लौहसहस्रस्य, संबोध्य, आदाय।
(ख) यत्र द्वितीया विभक्तिः नास्ति।
उत्तर- श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्।
(ग) यत्र षष्ठी विभक्तिः नास्ति।
उत्तर-पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्।

७,सर्वनाम पद किसके लिए प्रयुक्त
प्रश्न-अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
(नीचे लिखे मोटे सर्वनाम शब्द किसके लिए प्रयोग किए गए हैं-)
(क) तस्य सानोरूपरि विभाति कञ्चनपुरं नाम नगरम्।
उत्तर-हिमवते।
(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्।
उत्तर-जीमूतवाहनाय।
(ग) अयं तव सदा पूज्य।
उत्तर-कल्पवृक्षाय।
(घ) अदिशः उपसमिती नयनयुगलम्।
विशेषण-विशेष्य
प्रयन १. अधीनिखितषु पदयुधिषु पक, विशेष्यापदम् अपरञ्च विशेषणया।
विशेषणपदय विशेष्यापट व पृथक पृथक चिया लिखत-
(नीचे लिखे शब्दी के जोड़ों में एक विशेष्य पट और दूसरा विशेषण पद है। विशेषन पद और विशेष
पद की अलग-अलग चुनकर निखिए-)
विशेषणय
विशेष्यम
(क) खिनः बात
(ख) पलायमान श्वान
अध्यकबलानि

(3) परमाणा: बयस्याः
वयम्याः
प्रश्न 2 ,रायणप्य जटायोश्च विशेषणानि समिस्तितपेण लिखितानि तानि पृथक-पृथक् कृत्वा
(रावण और जटायु के विशेषण एक साथ लिखे हुए हैं उनको अलग-अलग करके लिखें-)
युवा, गणाः, युद्ध, शाश्वः, महाबलः, यतगपत्तमः, भानधन्या, महागृधः,खगाधिपः,
श्रीयादछित, पोश्वाः, सस्था, कवची, शरी।
महाबलः क्रोधादितसाथः खगाधिपः पतगश्वरः

९.पाठ सारांश
प्रश्न १. यथापेक्षम् अधोलिखिताना शब्दानां सहायतया “लौहतला’ इति कवाया: सारांशसंस्कृतभाषया लिखत-
(जैसी आवश्यकता हो नीचे लिखे शब्दों की सहायता से “लौहतुला’ कथा का सारांश संस्कृत भाषा के द्वारा लिखिए-)वणिक्पुत्रः, स्नानार्थम्, लौहतुला, अयाचत्, वृत्तान्तं, ज्ञात्वा, श्रेष्ठिन, प्रत्यागतः, गतः, प्रदानम्।
उत्तर-कस्मिंश्चित् नगरे जीर्णधन: नाम वणिवपुत्रः आसीत् । स; निर्धनो भूत्वा निज लौहल्ला काचितश्रेष्टिनो गृहे निक्षेपभूतां कृत्वा धनार्जनाय देशान्तरं प्रस्थितः। पुन: स्वपुरम प्रत्यागत्य स; लोहनलाम् अवाचन।श्रेष्ठी अवदत्-“त्वदीया सा लौह तुला मूषक; भक्षिता’ इति । ततः जीर्णधन: श्रेष्ठितः पुत्रन सत्र नद्यां स्नानार्थ गतः। स्नात्वा स तं शिशुं गिरिगृहायां प्रविष्य, तदवार बृहत् शिलाया आच्छाद्य सत्त्वरं गृह प्रत्यागतः। ततः श्रेष्ठिनं: तस्य पुत्रविषये अवदत्-“तव पुत्र: श्येनेन हत!” इति । एवं विकटमानी तो राजकुलं गती । सर्व वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः परस्परं तुला-शिशु प्रदानेन तौषितवन्तः।

प्रश्न २. पाठस्य सारांशं पञ्चवाक्य लिखत।
(पाठ का सारांश पाँच वाक्यों में लिखिए।)
उत्तर-(१) श्वेतकेतुः गुरुम् आरुणि मनप्राणवाविषये प्रश्नं पृच्छति।(२) अशितस्य अन्नस्य योऽणिष्ठ: तन्मनः, पीतानाम् अपां योऽणिष्ठः स प्राण: अशितस्य च देजमायोऽणिष्ठः सा वाक्।(३) मन: अन्नमयं, प्राण: आपोमय: वाक् च तेजोमयी भवति।(४) मानव: यादृशम् अन्नादिकं गृह्णाति तादृशम् तस्य चित्तादिकं भवति।(५) श्वेतकेतुः एतत्सर्वं हृदयेन अवधारयति।

प्रश्न ३. मजूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत-
(मंजूषा की सहायता से भावार्थ में रिक्त स्थानों की पूर्ति कीजिए-)
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामानाम, कल्याणकारिणः॥
यदा चन्दन: स्वपल्या काशीविश्वनाथं प्रति १.” विषये जानाति तदा स: क्रोधितः न भवति यत्
तस्याः पत्नी तं२……..” कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ३.
कुर्वन् कथयति यत् तव मार्गा: शिवा: अर्थात् ४. भवन्तु। मार्ग काचिदपि बाधा: तव कृते समस्या न
५.” । एतेन सिध्यति यत् चन्दन: नारीस्वतन्त्रताया: ६. “” आसीत्।
उत्तर-१. धर्मयात्रायाः, २. गृहव्यवस्थाय, ३, मङ्गलकामनाम्, ४. कल्याणकारिणः, ५. उत्पादयेत्,६.समर्थक।

१०.अन्वय पूर्ति
प्रश्न १. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्त: पाठमाधृत्य तम् पूरयत-
(नीचे लिखे श्लोकों के अपूर्ण अन्वय को दिये गए पाठ के आधार पर उसको पूरा कीजिए-)उत्तर-(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीन; यः वसेत् सपुरुषाधमः।(ख) राजन् ! यत्र लोहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येन: बालकम् हरेत् अत्र संशयः ।।

प्रश्न १, ‘क’ स्तम्भे पदानि, ‘ख’ तो तेषां पर्यायपदानि दत्तानि। तानि चित्या पदानां सपा
अर्थ, वसु
(‘क’स्तम्भ में पद,’ख’स्तम्भ मैं उनके पर्याय पद दिये गये हैं। उनको चुनकर पदों के सामने लिखिए।
‘ख’ स्तम्भः
(१) तीरे (ख) आप्रम्
(२) अलीनाम् (ग) पवनः
(३) समीर: (घ) तटे
(४) वाणी (छ) अमराणाम
उत्तर-(क)→(४),(ख), (५),(ग)(३), (घ)→ (१),

प्रश्न २. अधोलिखितानां पदाना पर्यायपदं लिखत-
(नीचे लिखे शब्दों के पर्याय शब्द लिखिए)
उत्तर- (क) पर्वतः(ख) भूपतिः राजा- शक्रः
(घ) धनम्(छ) इच्छितम् अभीष्टतम, अथितम् (च) समीपम् अन्तिकम्(छ) धरित्रीम पृथ्वीम्(ज) कल्याणम्हितम(झ) वाणी- वाक(अ) वृक्षःतरुः,पादपः

प्रश्न ३.’क’स्तम्भे लिखिताना पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्ष योजयत-
(‘क’ स्तम्भ में लिखे शब्दों के पर्याय ‘ख’ स्तम्भ में लिखे हुए हैं। उनको सही स्थान पर जोडिए-)
‘क’
(१) अपतत् (क) कवची
(२) पक्षिश्रेष्ठः (ग) विरथः
(३) पृथिव्याम् (घ) पपात
(४) कवचधारी (७) भुवि
(५) शीघ्रम् (च) पतगसत्तमः

उत्तर-(क)-(४),(ख)→ (५),(ग)→ (६),(घ)→(१),(7)-(३),(च)- (२)।

१२ विलोम्शाब्द
Img 2

Img 3

वाक्य रचना
प्रश्न १. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत-
(नीचे लिखे शब्दों का प्रयोग करके संस्कृत भाषा में वाक्य-रचना कीजिए-)
उत्तर-(क) निनादय-अये वाणि! नवीनां वीणां निनादय।
(ख) मन्दमन्दम्-गज: मन्दमन्दं चलति।
(ग) मारुत:-अद्य मारुत: तीव्र: चलति ।
(घ) सलिलम्-गङ्गयाः सलिलम् पवित्रम् अस्ति।
(ङ) सुमनः-सुमनः सुगन्धं वितरति।
(च) शुभाम्-जटायुः शुभाम् गिरम् अवदत्।
(छ) हतसारथिः-युद्ध रावणः हतसारथिः अभवत्।
(ज) कवची-रावण: कवची आसीत्।
(झ) खगाधिपः-जटायुः खगाधिपः आसीत्।
(अ) वामेन-रावण: वामेन अङ्केन सीताम् अधारयत्।

प्रश्न २. उदाहरणमनुसृत्य वाक्यानि रचयत-
(उदाहरण के अनुसार वाक्यों की रचना कीजिए-)
अहं स्वदेशं सैवितुम् इच्छामि।
उत्तर-(क) अहं पुत्रम् पठितुम् उपदिशामि।
(ख) अहं गुरुम् ज्ञातुं प्रणमामि ।
यथा-
(ग) अहं छात्रं पठितुम् आज्ञापयामि।
(घ) अहं शिक्षकं गन्तुं पृच्छामि।
(ङ) अहं गीतं श्रोतुम् अवगच्छामि।

प्रश्न ३. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत-
(उदाहरण के अनुसार कोष्ठक से शब्द लेकर दो नये वाक्य

१४. सुभाषितम्

इसके अन्तर्गत छात्रों को अपनी पाठ्य-पुस्तक के दो सुभाषित श्लोक लिखने होंगे परन्तु इस बात का
विशेष ध्यान रखें कि ये श्लोक प्रश्न-पत्र में नहीं आये हों।
(१) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः।।
(२) गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः॥
(३) श्रूयताधर्मसर्वस्वंश्रुत्वा चैवावधार्यताम्।आत्मनः प्रतिकूलानि परेषां नसमाचरेत् ॥
(४) यत्रापिकुत्रापि गताभवेयु-हंसामहीममण्डलमण्डनाय।हानिस्तुतेषांहि सरोवराणांयेषामरालैः सह विप्रयोगः।।गुणज्ञेषुगुणा भवन्तिते निर्गुणं प्राप्य भवन्ति दोषाः।आस्वाद्यतोया:प्रवहन्ति-नद्यः समुद्रमासाद्यभवन्त्यपेयाः।।
(६) निवर्तय मति नीचां परदाराभिमर्शनात्
न तत्समाचरेधीरो यत्परोऽस्यविगर्हयेत्॥
(७) प्रियवाक्यप्रदानेनसर्वे तुष्यन्तिजन्तवः।तस्माद् तदे वक्तव्य वचने

Be the first to comment

Leave a Reply

Your email address will not be published.


*