MP board Class 10 Sanskrit अध्याय 14 उपपद विभक्ति प्रयोगः solution NCERT Solutions for Class 10 Sanskrit व्याकरण तथा रचनात्मक कार्य

अध्याय 14

उपपद विभक्ति प्रयोगः

कारक की परिभाषा—वह तत्व जिसका क्रिया के साथ प्रत्यक्ष संबंध हो, उसे कारक कहते हैं । “क्रियान्वयि

त्वम् कारकम्।” अर्थात् किसी वाक्य के अंतर्गत उसकी क्रिया का सम्पादक तत्व या जनक को कारक कहते हैं। संस्कृत में संबंध तथा संबोधन को कारक नहीं माना गया है, क्योंकि क्रिया के साथ इनका प्रत्यक्ष संबंध नहीं होता। ये दोनों केवल विभक्ति के अंतर्गत गिने जाते हैं । उदाहरणार्थ-तीर्थ में महाराज दशरथ ने अपने हाथ से हजारों रुपये ब्राह्मणों को दान दिये। इस वाक्य में दान क्रिया के संपादन के लिए जिन-जिन शब्दों का उपयोग हुआ वे कारक कहलायेंगे। दान की क्रिया किसी स्थान पर हो सकती है, यहाँ तीर्थ में हुई अत: ‘तीर्थ’ कारक हुआ। इस क्रिया को करने वाले दशरथ थे, अतः ‘दशरथ’ कारक हुआ। यह क्रिया हाथ से सम्पन्न हुई, अतः ‘हाथ’ कारक हुआ। रुपये दिये गये अतः ‘रुपये’ कारक हुआ। ब्राह्मणों को दिये अत: ‘ब्राह्मणों’ कारक हुआ। इस प्रकार क्रिया को सम्पन्न करने में छ: कारक का प्रयोग हुआ

क्रिया को करने वाला (सम्पादक)-कर्ता कारक क्रिया का कर्म-कर्म कारक क्रिया जिसके द्वारा सम्पन्न हो-करण कारक क्रिया जिसके लिए हो-सम्प्रदान कारक क्रिया जिससे दूर हो–अपादान कारक क्रिया जिस स्थान पर हो-अधिकरण कारक।

इस प्रकार कर्ता, कर्म, करण, सम्प्रदान, अपादान और अधिकरण ये छ: कारक हैं। इन्हीं कारकों के चिन्ह को विभक्ति कहते हैं अर्थात् वाक्य में प्रयुक्त शब्दों में निहित कारकत्व की धोतिका विभक्ति कहलाती है। पदों में लगी विभक्तियाँ ही उनका भिन्न-भिन्न कारक होगा और उनकी भिन्न-भिन्न संख्याएँ बताती हैं। विभक्तियाँ सात होती हैं ।

संख्याएँ बतलाती हैं विभक्तियाँ सात होती हैं

कर्तरि प्रथमा 2. द्वितीया कर्मणि द्वितीया 1. प्रथमा

3. तृतीया करणे तृतीया

4. चतुर्थी सम्प्रदाने चतुर्थी

5. पञ्चमी अपादाने पञ्चमी

6. षष्ठी संबंधे षष्ठी

7. सप्तमी अधिकरणे

सप्तमी।

1. प्रथमा विभक्ति (कर्ता कारक)-प्रतिपदिकार्य मात्र में तथा लिंग, परिमाण और वचन मात्र में प्रथमा विभक्ति होती है।

उदाहरण-वृक्षः, नदी, लता, फलम् आदि। क्रिया के सम्पादन करने वाले कर्ता कारक में भी प्रथमा विभक्ति लगाते हैं। उदाहरण-रामः पठति। दिनेशः गच्छति। लता गायति। लिङ्गमात्रे प्रथमा–यथा-तटः तटी, तटम्।

परिणाममात्रे प्रथमा–यथा-द्रोणो ब्रीहिः (दस सेर चावल)

वचनमात्रे प्रथमा -एकः द्वौ बहवः।

संबोधने प्रथमा-जब किसी को पुकारा जाता है तो उस पुकारने को संबोधन कहते हैं। संबोधन में भी प्रथमा विभक्ति होती है।

उदाहरण-हे राम! हे कृष्ण! हे बालकाः!

(प्रथमा एकवचन अकारान्त में विसर्ग का लोप हो जाता है)

2. द्वितीया विभक्ति (कर्म कारक)-जिस वस्तु या पुरुष के ऊपर क्रिया का प्रभाव पड़ता है अर्थात् कर्ता जिसको बहुत चाहता है उसे कर्म कहते हैं। कर्म में द्वितीया विभक्ति होती है। उदाहरण-1. रामः पुस्तकं पठति। 2. गीता विद्यालयं गच्छति।

3. अहं रोटिकां खादामि। 4. ते चित्रं पश्यति।

5. माता पुत्रान् आह्वयति।

यहाँ पुस्तकं, विद्यालयं, रोटिका, चित्रं, पुत्रान् आदि में द्वितीया विभक्ति लगी है, क्योंकि ये कर्ता के इच्छित हैं। उपपद विभक्ति

द्वितीयाउदाहरण-1. मार्गं अभितः वृक्षाः सन्ति। 2. मन्दिरं अभितः जनाः सन्ति। 3. विद्यालयं अभितः आपणः अस्ति। 4. उद्यानं परितः जलम् अस्ति। 5. संसदभवनस्य परितः राजमार्गाः सन्ति । 6. नगरी परितः वाटिकाः सन्ति । 7. कृष्णं उभयत: गोपाः सन्ति । 8. गृहं उभयतः वृक्षाः सन्ति। 9. भूमिं सर्वतः जलम् अस्ति। 10. मंदिरं सर्वतः देवाः सन्ति । 11. नगरं सर्वतः मार्गाः सन्ति ।

(क) अभितः, परितः, सर्वतः, उभयतः, योगे

(ख) प्रति, अनु, धिक्, हा, निकषा, समया, अन्तरा, अन्तरेण योगे द्वितीयाउदाहरण-1. छात्राः विद्यालयं प्रति गच्छन्ति। 2. प्राचार्यं प्रति आवेदनं लिखतु ।

3. अचर्क: मन्दिरं प्रति गच्छति। 4. सीता रामं अनुगच्छति। 5. पुत्रः पितरं अनुसरति। 6. धिक् उद्दण्डम्।

7. धिक् त्वाम्। 8. धिक् दुर्जनम्।

9. हा, कृष्णम्। 10. हा, अर्जुनम्।

11. वनं निकषा ग्रामः अस्ति। 12. ग्रामं समया शृगालाः आगच्छन्ति । 13. ज्ञानम् अन्तरेण सुखं नास्ति। 14. माम् त्वाम् अन्तरा बालकः क्रीडति

। (ग) नाना, विना, पृथक्, योगे द्वितीयाउदाहरण-1. जलं विना जीवनं नास्ति। 2. भोजनं नाना भजनं न भवति ।

3. मातरं पृथक् पुत्रः आपणं न गच्छति। (घ) क्रिया-विशेषण में भी द्वितीया विभक्ति होती हैउदाहरण- [-1. सः मधुरं गायति। 2. मेघाः मन्दं मन्दं गर्जन्ति ।

3. बालकः शीघ्रं धावति ।

ङ) उपर्युपरि, अधोधः, अध्यधि के योग में द्वितीया विभक्ति होती हैउदाहरण- [-1. भवनं उपर्युपरि बालकाः क्रीडन्ति । 2. नदी अधोधः जलम् अस्ति । 3. अध्यधि लोकं हरिः व्याप्तः अस्ति। –
उपपद विभक्ति प्रयोगः | 153

(च) अधि उपसर्ग के साथ शी, स्था और आस् धातुओं के योग में द्वितीया विभक्ति होती हैउदाहरण 1. ईश्वर: बैकुण्ठं अधिशेते। 2. ईश्वर: बैकुण्ठं अधितिष्ठति। 3. ईश्वरः बैकुण्ठं अध्यास्ते। 4. रामः अयोध्यां अधितिष्ठति ।

5. विश्वासः गृहं अध्यास्ते। (छ) उप, अनु, अधि, आ प्रत्यय के साथ यदि वस् धातु हो तो द्वितीया विभक्ति होती हैउदाहरण-1. शिक्षक: नगरं अधिवसति। 2. शिष्यः गुरोरालयं आवसति । 3. दिनेशः गृहं उपवसति। 4. ते कार्यालयं अनुवसन्ति। (ज) द्विकर्मक धातुओं के योग में भी द्वितीया विभक्ति होती है। द्विकर्मक धातुएँ संस्कृत में 16 हैंउदाहरण-1. नारायणः गां पयः दोग्धि। 2. वामनः बलिं वसुधां याचते। 3. माता तण्डुलान् ओदनं पचति । 4. राजा उद्दण्डं शतं दण्डयति। 5. गोपाल: व्रजं गां अवरुणद्धि । 6. पथिक: बालकं पन्थानं पृच्छति। 7. अर्चक: वृक्षं पुष्पाणि चिनोति । 8. गुरुः शिष्यं धर्मं ब्रूते। 9. गुरुः शिष्यं धर्मं शास्ति। 10. युवक: माम् शतं जयति । 11. माता दुग्धं नवनीतं महनाति । 12. चौरः गृहं धनं मुष्णति। 13. सः ग्रामम् अजां नयति। 14. रावण: रामं पत्नी हरति । 15. चालक: ग्रामं यानं कर्षति। 16. स: नगरं भारं वहति । 3. तृतीया विभक्ति (करण कारक)-क्रिया की सिद्धि जिसके द्वारा की जाती है, वह करण कारक होता है। करण कारक में तृतीया विभक्ति के प्रत्यय लगाते हैं। उदाहरण- -1. भरतः रथेन वनं अगच्छत् । 2. अहं दण्डेन कुक्कुरं ताडयामि।

3. गोविन्दः लेखन्या लिखति। 4. छात्रः पुस्तकेन पठति। 5. गीता चषकेन जलं पिबति । 6. हरीशः कूप्या जलं पिबति । निमित्त कारण वाचक शब्दों में भी तृतीया विभक्ति होती हैउदाहरण-1. बीजेन अंकुरः भवति। 2. दण्डेन घटः भवति। उपपद विभक्तिः

(क) सह, साकम्, सार्धम्, समम् ( के साथ) के योग में तृतीया विभक्ति होती हैउदाहरण-1. पुत्रः जनकेन सह मन्दिरम् गच्छति । 2. पुत्री मात्रासह आपणं गच्छति । 3. अहं परिवारेण सह भोजनं करोमि। 4. स: छात्रेण साकं क्रीडति । 5. रामः सीतया समम् वनं गच्छति। 6. ते मया सार्धं वार्ता कुर्वन्ति । (ख) पृथक्, विना, नाना के योग में द्वितीया विभक्ति के अलावा तृतीया विभक्ति भी होती हैउदाहरण-1. शिक्षकः पुस्तकेन विना/ पृथक्/ नाना छात्रा पाठयति । 2. दुग्धेन विना/पृथक्/नाना भोजनं अपूर्णम् । –

3. धनेन विना/पृथक्/नाना सुखं नास्ति । 4. ईश्वरेण विना/पृथक्/नाना को रक्षकः? (ग) विकृत अंग के वाचक शब्द में तृतीया विभक्ति लगती हैउदाहरण-1. स: अक्षणा काणः अस्ति। 2. सः पादेन खञ्जः अस्ति।

3. सा पृष्ठेन कुब्जा आसीत्। (घ) जिस लक्षण से पहचान होती है, उसमें तृतीया विभक्ति होती हैउदाहरण-1. स्यूतेन ज्ञायते अयं छात्रः। –

। 3. जटाभिः साधुः ज्ञायते।

2. ध्वजेन ज्ञायते अयं देवालयः 4. रामः पुस्तकेन छात्रः प्रतीयते।

(ङ) अलं के योग में तृतीया विभक्ति होती हैउदाहरण-1. अलं कोलाहलेन।

2. अलं कलहेन। 4. अलं उच्चैः हसनेन।

3. अलं पुष्पत्रोहनेन।

5. अलं अवकरक्षेपणेन। 4. चतुर्थी विभक्ति (सम्प्रदान कारक)-दान कर्म के उद्देश्य से स्वत्वत्यागपूर्वक कोई वस्तु दान करता है, उसे सम्प्रदान कारक कहते हैंउदाहरण-1. विप्राय दक्षिणां ददाति । 2. शिष्याय विद्यां ददाति।

ददाति । 5. माता पुत्राय दुग्धं ददाति। उपपद विभक्तिः

3. सा भिक्षुकाय धनं ददाति। 4. सः बालिकायै पुस्तकं

10. नारायणाय स्वाहा। (क) नमः स्वस्ति, स्वाहा, स्वधा वषट और अलं के योग में चतुर्थी विभक्ति होती हैउदाहरण-1. गुरवे नमः। 2. दुर्गायै नमः। 3. हनुमंते नमः। 4. गणेशाय नमः। 5. शिष्याय स्वस्ति। 6. प्रजेभ्यः स्वस्ति। 7. अग्नेय स्वाहा। 8. सरस्वत्यै स्वाहा। 9. विष्णवे स्वाहा। 11. पितृभ्यः स्वधा। 12. इन्द्राय वषट्। 13. रामः रावणाय अलम्। 14. अलं वार्तालापाय। 15. अलं चर्चायै। 16. अलं भोजनाय। (ख) रुच् और स्पृह् धातु के योग में चतुर्थी विभक्ति होती हैउदाहरण-1. बालकाय मोदकं रोचते। 2. राजा धर्माय स्पृह्यति।

3. मह्यं संस्कृतं रोचते। 4. बालः पुष्पेभ्यः स्पृह्यति

। 5. ज्ञानी ज्ञानाय स्पृह्यति।

(ग) क्रुध्, दुह्, ईर्ष्या और असूयार्थ वाले धातुओं के योग में भी चतुर्थी विभक्ति होती हैउदाहरण-1. कंसः कृष्णाय क्रुध्यति। 2. दुष्टः सज्जनाय द्रुह्यति। 3. प्रदीप: गौकर्णाय ईय॑ति । 4. सः दिलीपाय असूयति।

(घ) तुमुन् के अर्थ में चतुर्थी विभक्ति होती हैउदाहरण-1. सः भोजनाय (भोक्तुं) भोजनालयं गच्छति। 2. सः पठनाय (पठितुम्) विद्यालयं गच्छति। 3. सः पूजनाय (पूजयितुं) मन्दिरं गच्छति ।

5. पञ्चमी विभक्ति (अपादान कारक)-जिसमें कोई वस्तु आदि अलग हो उसे अपादान कहते हैं। अपादान कारक में पञ्चमी विभक्ति होती है अर्थात् जिससे अलग हो उसमें पञ्चमी विभक्ति लगती है। उदाहरण-1. वृक्षात् पत्राणि पतन्ति । 2. छात्रः गृहात् विद्यालयं गच्छति। 3. इदानीमेव मन्दिरात् आगतवान्। 4. सा शालायाः गृहं आगता।

5. सः कार्यालयात् आपणं गच्छति। 6. सः कोषात् धनं निष्कासयति । उपपद विभक्ति(क)ऋते, पूर्व आदि (दिशावाची) प्रभृति, बहिः, अन्य, इतर के योग में पञ्चमी विभक्ति होती

उदाहरण-1. ज्ञानात् ऋते मुक्तिः नास्ति।

2. ग्रामात् पूर्व: वनम् अस्ति।
उपपद विभक्ति प्रयोगः | 155

3. रामः शैशवात् प्रभृति मृत्युः पर्यन्तं सेवां अकरोत् । 4. ग्रामात् बहिः बालकाः क्रीडन्ति। 5. रामात् इतरः। अन्य कोऽस्ति आदर्शपुरुषः। (ख) पृथक्, नाना, विना के योग में द्वितीया, तृतीया तथा पञ्चमी विभक्ति होती हैउदाहरण-1. रामात् विना सीता वनं न गच्छति। 2. भगिन्याः पृथक् भ्राता भोजनं न करोति । 3. भवतः नाना सः कुत्रापि न गमिष्यति । (ग) भय, रक्षा, आख्यात, जुगुप्सा के योग में पञ्चमी विभक्ति होती हैउदाहरण-1. स: सिंहात् विभेति । 2. छात्रः शिक्षकात् विभेति। 3. कृष्ण पापात् पाण्डवान् रक्षति । 4. देवदत्त गुरोः वेदम् अधीते। 5. सज्जनः पापात् जुगुप्सते। (घ) भुवः या प्रभवः के अर्थ में पञ्चमी विभक्ति होती हैउदाहरण-1. गङ्गा हिमालयात् प्रभवति। 2. बिलात् सर्पः प्रभवति।

3. नर्मदा अमरकण्टकात् प्रभवति ।

6. षष्ठी विभक्ति (संबंध कारक)-संबंध कारक का बोध कराने के लिए षष्ठी विभक्ति का प्रयोग किया जाता है।

उदाहरण-1. मम पुत्रः हर्षः। 3. पण्डितः रामायणस्य कथां कथयति । 5. देवदत्तस्य धनं गृहे एव वर्तते । 7. सः भ्रातुः लेखन्या लिखति। उपपद विभक्तिः

2. इदं सुमितस्य गृहम् अस्ति। 4. इदं गङ्गायाः जलम् अस्ति। 6. रामस्य पुस्तकं आसन्दिकायाम् अस्ति । 8. मम वस्त्रं शोभनं अस्ति।

(क) अधि + इ, स्मृ, दय, ईश, प्र + भू आदि धातुओं के योग में षष्ठी विभक्ति होती हैउदाहरण-1. पिता पुत्रस्य अध्येति/स्मरति । 2. सज्जनः दुर्जनस्य दयते। 3. परमात्मा संसारस्य ईष्टः। 4. सः आत्मनः न प्रभवति। (ख) हेतोः, निमित्त, उपरि, अधः अधस्तात्, वामतः, पुरतः आदि शब्दों के योग में षष्ठी विभक्ति

होती हैउदाहरण-1. सरोवरस्य पुरतः मम विद्यालयः अस्ति। 2. मम वामतः: णः अस्ति।

3. श्यामायाः उपरि व्यंजनं चलति । 4. व्यंजनस्य अध: शय्या अस्ति। 5. सः अन्नस्य हेतोः वसति। 6. कस्यनिमित्तं अस्ति। 7. आसन्दस्य अधस्तात् विडाल: धावति। (ग) समक्षम्, मध्ये, अन्तः, कृते आदि शब्दों के योग में षष्ठी विभक्ति होती हैउदाहरण-1. सर्वे भोजनस्य कृते चलन्तु । 2. गुरोः समक्षम् न गन्तुं शक्नोमि। 3. छात्राणां मध्ये शिक्षक: पाठयति। 4. गृहस्य अन्त: बहवः जनाः सन्ति । 7.सप्तमी विभक्ति (अधिकरण कारक)-अधिकरण कारक का आधार अर्थात् जहाँ पर या जिसमें वह क्रिया की जाती है उसकी अधिकरण संज्ञा होती है। अधिकरण कारक में सप्तमी विभक्ति होती है। उदाहरण-1. अध्यापकः पाठशालायां पाठयति। 2. राधिका गृहे कार्यं करोति। 3. बालकः विद्यालये पठन्ति । 4. सः उद्याने भ्रमणं करोति ।

6. तडागे हंसाः तरन्ति।

5. मम संस्कृते अधिका रुचिः अस्ति।

7. बिलासपुरे अति आतपाः भवन्ति । उपपद विभक्तिः

(क) कुशल, प्रवीण, निपुण, पण्डित आदि शब्दों के योग में सप्तमी विभक्ति होती हैउदाहरण-1. सा भोजन पाचने कुशला। 3. मम मित्रं वंशीवादने प्रवीणः। (ख) विश्वस्, स्नेह, अनु + रञ्ज, आसक्त, अभिलाषा आदि के अर्थ में सप्तमी विभक्ति होती 2. एकलव्यः धनुर्विद्यायां निपुणः। 4. मोहनः श्लोक गायने पण्डितः।

उदाहरण-1. स्वामी सेवके विश्वसिति।

3. दुष्यन्तस्य शकुन्तलायां अनुरागः। 5. भवान् कस्यां आसक्तः? 7. कालिदासः कविषु श्रेष्ठः।

2. पिता पुत्रे स्निह्यति। 4. बालकः पुष्पे अभिलाषः। 6. बालकः सायंकाले पठति। 8. नाटकेषु अभिज्ञानशाकुन्तलं श्रेष्ठम्।

Be the first to comment

Leave a Reply

Your email address will not be published.


*