Pariksha Adhyayan Physics Class 9th Sanskrit परीक्षा अध्ययन संस्कृत

1. परीक्षोपयोगी गद्यांशों एवं पद्यांशों पर आधारित प्रश्नोत्तर

अध्याय 1 परीक्षोपयोगी गद्यांशों एवं पद्यांशों पर
अध्याय 1
परीक्षोपयोगी गद्यांशों एवं पद्यांशों पर

2. पाठान्त प्रश्नोत्तर

2. पाठान्त प्रश्नोत्तर
2. पाठान्त प्रश्नोत्तर

3. पाठान्त एवं अन्य अभ्यास

3. पाठान्त एवं अन्य अभ्यास
3. पाठान्त एवं अन्य अभ्यास

4. व्याकरण भाग

अध्याय 4 व्याकरण भाग
अध्याय 4
व्याकरण भाग

5. रचना प्रयोग

अध्याय 5 रचना प्रयोग
अध्याय 5
रचना प्रयोग

 

खण्ड ‘क’ (अपठित-अवबोधनम्)
(सरल गद्यांश आधारितं कार्यम्-गद्यांशद्वयम)
१. ४०-५० शब्दपरिमितः गद्यांश: (एक सरल गद्यांश:)

(अ) एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि।
(ब) भाषिक-कार्यम्।

२. ८०-१०० शब्दपरिमितः गद्यांशः (एक सरल गद्यांशः)
(सरलकथा घटनावर्णनम् वा)
(अ) एकपदेन पूर्णवाक्येन च प्रश्नोत्तराणि।
(ब) समुचितशीर्षक प्रदानम्।
(स) व्युत्क्रमेण कथालेखनमपि ।
भाषिक कार्यम्
(१) वाक्ये क्रियापदचयनम्। (२) कर्तृक्रिया-अन्वितिः। (३) विशेषण विशेष्य-अन्वितिः।
(४) संज्ञास्थाने सर्वनाम प्रयोगः अथवा सर्वनामस्थाने संज्ञाप्रयोगः। (५) अनुच्छेदे प्रदत्तानां
पर्याय-विलोम पदचयनम्। (६) विशेषण-विशेष्य, कर्ता-क्रिया, अन्विति, पर्यायवाचिन:
विलोमशब्दाः संज्ञास्थाने, सर्वनाम-प्रयोगः।
खण्ड ‘ख’ (अनुप्रयुक्त व्याकरणम्)
(प्रस्तावित पाठ्यपुस्तकाधारितम्)
१. संकेताधारितम् अनौपचारिकपत्रम्।
२. संकेताधारितम् संवादलेखनम्।
३. चित्राधारितम् वर्णनम्।

खण्ड ‘ग’ (अनुप्रयुक्त व्याकरणम्)
(प्रस्तावित पाठ्यपुस्तकाधारितम्)

१. सन्धिकार्यम्
(अ) स्वर सन्धि-दीर्घ, गुण, वृद्धि, यण, अयादि, पूर्वरूपम्।
(ब) व्यञ्जन सन्धि-परसवर्ण, छत्व, तुक्, आगमः, अनुस्वारः वर्गीय प्रथमाक्षराणां तृतीयवर्णे
परिवर्तनम्, प्रथमवर्णस्य पञ्चमवणे परिवर्तनम्।
(स) विसर्ग सन्धि-विसर्गस्य उत्वं, रत्व, लोपः विसर्गस्थाने स, श, ष।

२. समासः (बामदेषु रामटपटाना विद्या विग्रहमदान व साम)
(0) अव्ययीभावः (अनु र समिति, यम,
कारवाणा प्रयोगः (सीदाहरण
उपलियाम) (स) गि(हस्तिोता, समाहार: एक),(च) (सात)
दन्त-शत, अनीसा, शान, शानच, नशालू या, ल्याण, न, जितना
स्त्रीप्राची-टाए, डी, डीप, गीत।
अव्ययपदानि (कथायाम् अनुब्दै संवाद वा अयाना प्रयोग)
१. घाटिका-चित्र-सहाययन अंबाना स्थान शब्देषु समयालेखन
(सामान्य, सपाद, साई पादीन)।
संख्या एकतः प्रातपर्यन्तम् वाक्यप्रयोगः
बचन-लिङ्ग-पुरष-नकार-दृष्टया संशोधनम्।
उपपद विभक्तिना प्रयोगः
तृतीया-बिना, अलम, सह, होना।
१०. प्रादयः द्वाविंशतिः उपसर्गाः ।
११. शब्दरूपाणि
१२, थातुमापाणि
धातवः। (स) परस्मैपदी-भू (भव), गम (गच्छ), दृश (पल्य), पपा (बि)।
खण्ड ‘घ
(पठित-अवबोधनम्)
१. यठिन-सामग्रीम् आभूत्य अवबोधनम् कार्यम्
(महाशः, पद्याराः, नाट्याशः)
• प्रति-अंगम् आधारितम् अवबोधनकार्यम् (एकन्देन पूर्णबन्न च प्रस्तोलाणी, विल्यानमूर्तिः)
भाषिक-कार्यम्।
(स) विशेषण विशेष्य-अन्वितिः
(द) संज्ञास्थाने सर्वनाम-प्रयोगः अथवा सर्वनाम स्थाने संजप्रयोगः
(य) अनुच्छेटे प्रदताना पर्याय-विलोम-पदवयनम्।
२. भावावबोधनम् (अंशद्वयम)
रिक्तस्थानपूर्ति द्वारा, विकल्पवयनेन, शुद्ध-अशुद्धमाध्यमेन, मृतिमाथ्यनेन च।
३. अन्वये रिक्तस्थानपूर्तिः।
४. प्रश्ननिर्माणम्।
५. क्रमरहित कथाक्रमसंबोजनम् कबापूर्ति: वा।
६. सन्दर्भशब्दानां प्रयोग: शब्दार्शमेलनम् च।
उत्तराणि केवलं संस्कृतेन लेखितव्यानि।